Você está na página 1de 3

Page 1 of 3

nti mantram

po hih mayobhuva | t na rje dadhtana | maheraya cakase | yo va ivatamo rasastasya bhjayate ha na | uatriva mtara | tasm aragammavo yasya kayya jinvatha | po janayath ca na | pthiv nt sgnin nt sme nt ucag amayatu | antarikag nta tadvyun nta tanme ntag ucag amayatu | dyaunt sdityena nt s me nt ucag amayatu | pthiv ntirantarikag ntir-dyau-ntir-dia-nti-ravntaradi-nti ragni-ntir-vyunti-rditya-nti-candram-ntir-nakatri-nti rpanti-roadhaya-ntir-vanaspatayantir-gau-nti-raj-nti-rava-nti purua-nti-brahma-ntir-brhmaa-nti-nti-reva nti-nti-rme astu nti | tayhag nty sarvanty mahya dvipade catupade ca nti karomi ntirme astu nti || eha rca hrca dhtica tapo medh pratih raddh satya dharmacaitni mottihantamanttihantu m mg rca hrca dhtica tapo medh pratih raddh satya dharmacaitni m m hsiu | udyu svyuodoadng rasenotparjanyasya umeodasthmamtg anu | taccakurdevahita purastccukramuccarat | payema aradaata jvema aradaata nandma aradaata modma aradaata bhavma aradaatag avma aradaata pabravma aradaatamajtsyma aradaata jokca srya de | ya udagnmahatoravd-vibhrjamnassarirasya madhythsam vabho lohitkasryo vipacinmanas puntu || brahmaacotanyasi brahmaa stho brhmaa vapanamasi dhriteya pthiv brahma mah dritamenena mahadantarika diva ddhra pthivg sadev yadaha veda tadaha dhrayi mmadvedothi visrasat | medhmane mviatg samc bhtasya bhavyasyvarudhyai sarvamyurayi sarvamyurayi |

Vaidika Vignanam (http://www.vignanam.org)

Page 2 of 3

bhir-grbhi ryadatona nampyyaya harivo vardhamna | yad stotbhyo mahi gotr rujsi bhyihabhjo adha te syma | brahma prvdima tanno m hst || o ti ti nti || o sa tv sicmi yaju prajmyurdhana ca || o ti ti nti || o a no mitra a varua | a no bhavatvaryam | a na indro bhaspati | a no viururukrama | namo brahmae | namaste vyo | tvameva pratyaka brahmsi | tvmeva pratyaka brahma vadiymi | ta vadiymi | satya vadiymi | tanmmavatu | tadvaktramavatu | avatu mm | avatu vaktram || o ti ti nti || o taccha yorvmahe | gtu yaya | gtu yaapataye | daiv svastirastu na | svastirmnuebhya | rdhva jigtu bheajam | a no astu dvipade | a catupade | o ti ti nti || o saha nvavatu | saha nau bhunaktu | saha vrya karavvahai | tejasvinvadhtamastu m vidvivahai || o ti ti nti || o saha nvavatu | saha nau bhunaktu | saha vrya karavvahai | tejasvinvadhtamastu m vidvivahai || o ti ti nti || o saha nvavatu | saha nau bhunaktu | saha vrya karavvahai | tejasvinvadhtamastu m vidvivahai || o ti ti nti ||

Vaidika Vignanam (http://www.vignanam.org)

Page 3 of 3

Web Url: http://www.vignanam.org/veda/shanti-mantram-english.html

Vaidika Vignanam (http://www.vignanam.org)

Você também pode gostar