Você está na página 1de 6

Vedic Astrology with Freedom Cole

http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

Yoga / Ayurveda / Vedic Astrology

Navagraha Sutram: Verses to the Nine Planets


Freedom's Jyotish Readings Sri Jagannath Center Vyasa SJC California Info on this site: The Planets Aprakash Grahas AL Houses Upapada Lagna Palmistry Yantras Vastu Tithis Nakshatras Kalachakra Jyotirlingam Moon as Goddess Mother Mukumbika My Guru Upaya: Timing: Kalachakra Timing: Digbala Timing: Kalachakra & Tithis Buddhastami Vratta Mantra Shastra: Akshara and Lords Rasi Chakra Rsyaadinyaasa Varga Yantra Matangi Mantra Navagraha Suktam
This is a little explanation so one can appreciate the depth of the following sutras main levels of devatta for each planet. The graha devatta, Adhi devatta, and Pratyad this suktam, there are verses for each level of the graha, so multiple aspects of th propitiated. This is my very limited understanding of the different levels of devatt

The Adhi devatta will help you understand the nature of the graha, if we understand we will understand the basic nature of the planet. Agni is fire and light which is the Sun, It is giv but malefic like putting one's hand in the fire. If you understand jala (water) you will understand Moon. Sun Moon Mars Mercury Jupiter Venus Saturn Rahu Ketu Agni (Fire) Apas (Water) Prithvi (Earth) Visnu Indra Sachi Prajapati Pitris Brahma Shiva Gauri Ksetrapal Narayana Brahma Indra Yama Durga Chitragupta

Pratyadhi devatta reveals the function of graha, how it functions, what it does. Shiv the karaka of all the atmas (souls), self relization is Shivoham (realizing I am Shi Shiva shows we are all a spark coming fr the Sun and will go back to Sun. Gauri sh the compassion of the mother. Mercury, karaka of the 10 th house, has Visnu as Pratyadhi devata. His function is working food to sustain oneself, working skills. Chitragupta keeps accounts for Yama (mathmatics, akashic records) and peop to bribe him, but he keeps all past accou

Saturn's Adhi devatta level is Prajapati showing that he creates, (he creates us bec reincarnation). Saturn is the worker and the farmer, he makes things because it is h Pratyadhi devatta level Saturn is Yama, the lord of Dharma, his function is to keep so he rules both ancient tradition and punishment.

The Graha works on the material plain to help you make things better. The Adhi devat of asking god to help so that something good will happen by itself. The Pratyadhi de when one is in danger, when there are evils to be removed. Surya is worshiped if we a way that will improve our health and vitality, Agni is worshipped when we need div awaken vitality within to have the grace of health and vitality, Shiva is worshiped with Mritanjaya when there is sickness or bondage. If there are problem with having kids, one is not physically capable, then worship a (Jupiter). When there is no physical problem but there is no pregnancy then worship devatta) who gives the best children. When there is a need for the proper attitude t Jupiter's Pratyadhi devatta will help as well as maintain things after birth.

If the lord of a dasa is strong the divisions pertaining to that planet will do well, if the planet is the divisions ruled by it will suffer. The different levels of the devatta are very important relativ divisional charts. There is one teaching that says to activate a planet in the Rasi use the Graha activate the planet in the navamsa use the Adi devatta, to activate a planet in the

1 of 6

26/09/2011 16:55

Vedic Astrology with Freedom Cole

http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

Pratyadi Devatta.

. nvhsum!. || navagrahasutram||
` zua<brxr< iv:[u< zizv[ ctuuRjm!, svdn< XyayeTsvR ivaepzaNtye. om uklmbaradhara viu aivara caturbhujam| prasannavadana dhyyetsarva vighnopantaye||

Freedom lecturing at the SJC Puri 2004 Conference

` u> ` uv> ` suv> ` mh> ` jn> ` tp> ` sTym!, ` tTsivtuvRre{y< gaeRdevSy ixmih, ixyae yae n> caedyat!, Aaemapae JyaetIrsae=m&t< uuRvSsuvraem!. om bhu om bhuva om suva om maha om jana om tapa om satya om tatsaviturvareya bhargodevasya dhimahi| dhiyo yo na pracodayt ompo jyotraso'mta brahma bhurbhuvassuvarom|| mmaepasmStirt]yara IprmerITyw AaidTyaidnvhdevtasadis(w AaidTyaid-nvhnmSkaran! kir:ye. mamopttasamastaduritakayadvr rparamevaraprtyartham ditydinavagrahadevat- prasdasiddhyartham ditydinavagrahanamaskrn kariye||

Additional Links Outside This Site Sri Jagannatha Center Jyotisha Digest Sanjay Rath P.V.R. Narasimha Rao Sarajit Podder Partha Sarathy Zoran Radosavljevic Aspects from Chetan's Astrology Pages Vedic mathmatics Online Pachangam and holiday listing Omkarananda Ashram Rudra Center Sanskrit Documents Upanisad Library Sanskrit Documents Jyotisha Software Shri Jyoti Star Jagannath Hora 6.0

[Surya Graha] ` AasTyen rjsa vtRmanae invezym&t< mTyc , ihr{yyen sivta rwena==devae yaituvna ivpZyn!, om satyena rajas vartamno niveayannamta martyaca| hirayayena savit rathen''devo ytibhuvan vipayan| [Agni] Aai< t< v&[Imhe haetar< ivved sm!, ASy y}Sy sutum!, gni duta vmahe hotra vivavedasam| asya yajasya sukratum|

[Shiva] ye;amIze pzupit> pzuna< ctu:pdamut c ipdam!, in:Itae=y< yi}y< agmetu raySpae; a yjmanSy sNtu. yeme paupati paun catupadmuta ca dvipadm | nikrto'ya yajiya bhgametu ryaspo yajamnasya santu|| ` Aixdevta- Tyixdevta-sihtay AaidTyay nm>.1. om adhidevat- pratyadhidevat-sahitya dityya nama||1||

[Chandra Graha]
2 of 6 26/09/2011 16:55

Vedic Astrology with Freedom Cole

http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

` AaPyaySv smetu te ivtSsaem v&i:[ym!, va vajSy s<gwe, om pyyasva sametu te vivatassoma viyam| bhav vjasya sagathe

[Apas] APsume saemae AvIdNtivRain e;ja, Ai ivs<uvmap ive; jI>, apsume somo abravdantarvivni bheaj| agnica vivasambhuvampa vivabheaj [Gauri] gaErI immay sillain t]TyekpdI ipdI sa ctu:pdI, AapdI nvpdI buvu;I sha]ra prme Vyaemn!. gaur mimya salilni takatyekapad dvipad s catupad| apad navapad babhuvu sahastrkar parame vyoman|| ` Aixdevta-Tyaixdevta-sihtay saemay nm>.2. om adhidevat-pratydhidevat-sahitya somya nama||2||

[Mars Graha] ` AimuRVhaR idv> kkTpit> p&iwVya Aym!, ApaetaiMs ijNvit, om agnirmurdvh diva kakutpati pthivy ayam| apmretmsi jinvati| [Prithvi] Syaena p&iwiv va=n&] ra inveznI, yCDnZzmaR swa>, syon pthivi bhav'nkar nivean| yacchanaarm saprath [Ksetrapal] ]eSy pitna vyim!hte nev jyamis, gam< pae;iyTNva s nae m&FatIze. ketrasya patin vayamhite neva jaymasi| gmava poayitnv sa no mhtde|| ` Aixdevta Tyixdevta sihtay Aarkay nm>.3. om adhidevat pratyadhidevat sahitya agrakya nama||3||

[Mercury Graha] ` %XySvae itjag&aenimaputeR sm!s&jewamy, pun> k{vGgSTva iptr< yuvanmNvatam!sIviy tNtumetm!, om udbudhyasvgne pratijghyonamipurte samsjethmayaca| pun kvaggastv pitara yuvnamanvtmsttvayi tantumetam | [Visnu] #d< iv:[u-irvcme exa indxe pdm!, smufmSypam! sure, ida viu-rvicakrame tredh nidadhe padam| samuamasyapm sure| [Narayana]

3 of 6

26/09/2011 16:55

Vedic Astrology with Freedom Cole

http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

iv:nae rraqmis iv:[ae> p&mis iv:[aeZPeSwae iv:[aeSSyuris iv:[aeuRvmis vE:[v iv:[ve va. vino raramasi vio phamasi vionaptrestho viossyurasi viordhruvamasi vaiavamasi viave ttv|| ` Aixdevta Tyixdevta sihtay buxay nm>.4. om adhidevat pratyadhidevat sahitya budhya nama||4||

[Guru Graha] ` b&hSpte AitydyaeR AhaRd*umiait tumne;u, yIdyvstRjat tdSmas iv[Nxeih icm!, om bhaspate atiyadaryo arhdadyumadvibhti kratumajjaneu| yadddayaccavasartaprajta tadasmsu draviandhehi citram|

[Indra] #NmTv #h paih saem< ywa zayaRte AipbSsutSy, tv [ItI tv zurzmRaivvasiNt kvySsuy}a>, indramarutva iha phi soma yath ryte apibassutasya| tava prat t uraarmannvivsanti kavayassuyaj|

[Brahma] j}an< wm< purStaisImtSsucae ven Aav>, sbuiya %pma ASy ivaSst yaeinmst ivv>. brahmajajna prathama purastdvismatassuruco vena va| sabudhn upam asya vihssatava yonimasatava viva|| ` Aixdevta Tyixdevta sihtay b&hSptye nm>.5. om adhidevat pratyadhidevat sahitya bhaspataye nama||5||

[Shukra Graha] ` vZzuay anve rXvm! hVy< mit< caye supUtm!, yae dEVyain manu;a jnuim!; , ANtivRain iv na ijgait, om pravaukrya bhnave bharadhvam| havya mati cgnaye suptam daivyni mnu janumi| antarvivni vidma n jigti|

[Sachi] #Na[Imasu nair;u supImhmvm!, n aSya Apr<cn jrsa mrte pit>, indrmsu nriu supatnmahamaravam| na hysy aparacana jaras marate pati| [Indra] #N< vae ivtSpir hvamhe jne_y>, ASmakmStu kevl>. indra vo vivataspari havmahe janebhya| asmkamastu kevala|| ` Aixdevta Tyixdevta sihtay zuay nm>.6. om adhidevat pratyadhidevat sahitya ukrya nama||6||

4 of 6

26/09/2011 16:55

Vedic Astrology with Freedom Cole

http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

[Saturn Graha] ` zae devIriy Aapae vNtu pItye, z<yaerivNtu n>, om anno devrabhiaya po bhavantu ptaye| ayorabhistravantu na [Prajapati] japte n TvdetaNyNyae iva jatain pirta bUv, yTkamaSte ju mStae AStu vyGg!Syam ptyae ryI[am!, prajpate na tvadetnyanyo viv jtni parit babhva| yatkmste juhumastanno astu vayaggsyma patayo raym| [Yama] #m< ymmaih sIda=iraei> ipt&iSs<ivdan>, AaTva ma> kivzSta vhNTvena rajn! hiv;a madySv. ima yamaprastramhi sd'girobhi pitbhissavidna| tv mantr kaviast vahantven rjan havi mdayasva|| ` Aixdevta Tyixdevta sihtay znEray nm>.7. om adhidevat pratyadhidevat sahitya anaivarya nama||7|| [Rahu Graha] ` kya ni AauvtI sdav&xSsoa, kya zicya v&ta, om kay navitra bhuvadut sadvdhassakh| kay acihay vt| [Pitris] Aa=yaE> p&irmIdsnNmatr< pun>, iptr yNTsuv>, 'yagau pnirakramdasananmtara puna| pitaraca prayantsuva|

[Durga Devi] ye devI inr\itrabbNx dam IvaSvivcTyRm!, #dNte ti:yaMyayu; ae n mXyadwajIv> iptumi mu>. yatte dev niratirbabandha dma grvsvavicartyam| idante tadviymyyuo na madhydathjva pitumaddhi pramukta|| ` Aixdevta Tyixdevta sihtay rahve nm>.8. om adhidevat pratyadhidevat sahitya rhave nama||8||

[Ketu Graha] ` ketu{vketve pezae myaR Apezse smu;rjaywa>, om ketukvannaketave peo mary apease samuadbharajyath| [Brahma] a devana< pdvI> kvInam&i;ivRa[a< mih;ae m&ga[am!,
5 of 6 26/09/2011 16:55

Vedic Astrology with Freedom Cole

http://www.shrifreedom.org/jyotishNavagrahaSuktam.shtml

Zyenae g&a[ag!SvixitvRnanam! saem> pivmTyeit ren!, brahm devn padav kavnmirvipr mahio mgm| yeno gdhrgsvadhitirvannm soma pavitramatyeti rebhan| [Chitragupta: Yama's Clerk] sic ic< ictyn!tmSme ic] ictm< vyaexam!, cN< riy< puvIr< b&hNt< cNcNaig&R[te yuvSv. sacitra citra citayantamasme citrakatra citratama vayodhm | candra rayi puruvra bhanta candracandrbhirgate yuvasva|| ` Aixdevta Tyixdevta sihte_y> ketu_yae nm>.9. om adhidevat pratyadhidevat sahitebhya ketubhyo nama||9|| ` AaidTyaid nvh devta_yae nmae nm> om ditydi navagraha devatbhyo namo nama ` zaiNt> zaiNt> zaiNt>. om nti nti nti||
Sanskrit syllables written in ITRANS 99 (for font translator go to www.omkarananda-ashram.org)

Last updated April 2004 | Home | yoga@shrifreedom.com | 2004 Shrifreedom.com

6 of 6

26/09/2011 16:55

Você também pode gostar