Você está na página 1de 3

. \[maeckm¼lStaeÇm!.

Åëamocaka Maìgala Stotram


m¼lae ÉUimpuÇí \[htaR xnàd>,
maìgalo bhümiputraçca åëahartä dhanapradaù |

iSwrasnae mhakay> svRkmaRvraexk>. 1.


sthiräsano mahäkäyaù sarvakarmävarodhakaù || 1||

laeihtae laeihta]í samgana< k«pakr>,


lohito lohitäkñaçca sämagänäà kåpäkaraù |

xraTmj> k…jae ÉaEmae ÉUitdae ÉUimnNdn>. 2.


dharätmajaù kujo bhaumo bhütido bhüminandanaù || 2||

A¼arkae ymíEv svRraegaphark>,


aìgärako yamaçcaiva sarvarogäpahärakaù |

v&ò>e ktaR=phtaR c svRkam)làd>. 3.


våñöeù kartä'pahartä ca sarvakämaphalapradaù || 3||

@tain k…jnamain inTy< y> ïÏya pQet,


!
etäni kujanämäni nityaà yaù çraddhayä paöhet |

\[< n jayte tSy xn< zIºmvaßuyat!. 4.


åëaà na jäyate tasya dhanaà çéghramaväpnuyät || 4||
Page 1 of 3
xr[IgÉRsÉ
< t
U < iv*uTkaiNtsmàÉm!,
dharaëégarbhasambhütaà vidyutkäntisamaprabham |

k…mar< zi´hSt< t< m¼l< à[maMyhm!. 5.


kumäraà çaktihastaà taà maìgalaà praëamämyaham || 5||

StaeÇm¼arkSyEtt! pQnIy< sda n&iÉ>,


stotramaìgärakasyaitat paöhanéyaà sadä nåbhiù |

n te;a< ÉaEmja pIfa SvLpaip Évit Kvict!. 6.


na teñäà bhaumajä péòä svalpäpi bhavati kvacit || 6||

A¼ark mhaÉag Égvn! É´vTsl,


aìgäraka mahäbhäga bhagavan bhaktavatsala |

Tva< nmaim mmaze;m&[mazu ivnazy. 7.


tväà namämi mamäçeñamåëamäçu vinäçaya || 7||

\[raegaiddairÕ< ye caNye ýpm&Tyv>,


åëarogädidäridryaà ye cänye hyapamåtyavaù |

Éy¬ezmnStapa nZy<tu mm svRda. 8.


bhayakleçamanastäpä naçyantu mama sarvadä || 8||

Aitv³ ÊraraXy Éaegmu´ijtaTmn>,


ativakra durärädhya bhogamuktajitätmanaù |

tuòae ddais saèaJy< éòae hris tT][at!. 9.


tuñöo dadäsi sämräjyaà ruñöo harasi tatkñaëät || 9||

Page 2 of 3
iviriÂz³iv:[Una< mnu:ya[a< tu ka kwa,
viriïciçakraviñëünäà manuñyäëäà tu kä kathä |

ten Tv< svRsÅven ¢hrajae mhabl>. 10.


tena tvaà sarvasattvena graharäjo mahäbalaù || 10||

puÇan! deih xn< deih TvamiSm zr[< gt>,


puträn dehi dhanaà dehi tvämasmi çaraëaà gataù |

\[dairÕÊ>oen zÇU[a< c ÉyaÄt>. 11.


åëadäridryaduùkhena çatrüëäà ca bhayättataù || 11||

@iÉÖaRdziÉ> ðaeky
E >R StaEit c xrasutm!,
ebhirdvädaçabhiù çlokairyaù stauti ca dharäsutam |

mhtI— iïymaßaeit ýprae xndae yuva. 12.


mahatéà çriyamäpnoti hyaparo dhanado yuvä || 12||

. #it ïISkNdpura[e ÉagRvàae´<


|| iti çréskandapuräëe bhärgavaproktaà

\[maeckm¼lStaeÇ< s<p[
U R m.
!
åëamocakamaìgalastotraà sampürëam ||

Page 3 of 3

Você também pode gostar