Você está na página 1de 215

R-KA-SANDARBHA

Page 1 of 215

r-rla-jva-gosvmi-prabhupda-viracite
a-sandarbhtmaka-r-r-bhgavata-sandarbhe
caturtha
r-ka-sandarbha
Version 3.00, Apr. 26, 2014.

[There appear to be two separate recensions of the Ka-
sandarbha. The Bengali (B) edition appears to be earlier than the
critical edition published by Puridas (P) and used by Haridas
Shastri in his 1983 edition. The additions found in the P edition
are probably authentic, as there is clear evidence Jiva Goswami
made extensive corrections and emendations in some of his books
after they were sent to Bengal with Srinivas Thakur in the 1570s.
The P version more closely resembles the Krama-sandarbha
readings.]

The second GGM edition follows the Puridas version, with additions
based on the previous work.

Texts used by Puridas:

1. (ka): MS from the library of Vanamali Lal Goswami of
Vrindavan.
2. (kha): MS obtained from Vaishnava Charan Das of Keshi Ghat
Thor in Vrindavan.
3. (ga): MS 123 from Ganga Mata Matha in Jagannath Puri.
4. (gha) MS 2396D from Dhaka University library.
5. (a): MS 1443 from Banga Sahitya Parishad (Kolkata).
6. (ca): A MS obtained in Bengal.
7. (cha): Printed edition of Shyama Lal Goswami, Bengali year
1307. (B)
8. (ja): Printed edition (ed.) Pran Gopal Goswami of Nabadwip,
Bengali year 1332. (B)

To this we add for reference where appropriate:

(Y) Yadavpur University edition. (B)
(P) Puridas edition.
(H) Haridas Shastri edition.


R-KA-SANDARBHA

Page 2 of 215


R-KA-SANDARBHA

Page 3 of 215

r-ka-sandarbha


r-vndvananthya bhagavate r-kya nama ||

tau santoayat santau rla-rpa-santanau |
dkityena bhaena punar etad vivicyate ||o||
tasydya granthanlekha krntam utkrnta-khaitam |
parylocytha paryya ktv likhati jvaka ||o||

[1]

atha prva-sandarbha-trayea yasya sarva-paratva sdhita, tasya
r-bhagavato nirdhraya sandarbhoyam rabhyate | atha tatra
prathamasya dvitye vadanti [bh.pu. 1.2.11] ity-din
1
tad ekam
eva tattva brahmditay abdyata ity uktam | tad eva brahmdi-
traya tasya ttye vivicyate | brahma tv iha

yatreme sad-asad-rpe pratiiddhe sva-savid |
avidyaytmani kte iti tad brahma-daranam || [bh.pu.
1.3.33]

ity-din tatra viviktam apy ekkrvirbhvatay saaybhvt
tat-tan-nirdhrartha tat-tad-vacana nodhriyate | r-
bhagavat-paramtmanos tu nnvirbhvatvt tni tat-tan-
nirdhrartham udhriyante
2
| tatra varo nma
3
nirkro nstti
pr
4
nirta, paramtma-abdena ca sarvntarymi-purua
pratipdita tev eva sandarbheu | tath ca sati tasmis
ttydhyyrabhya evam bhsyam |

nanu prva brahmditay tridhaiva tattvam ekam uktam | tatra
brahmaa ki lakaa bhagavat-paramtmanor v ? tatra tatra
viea kacid v kim astti rmad-varkrdiu bahuu ca satsu
r-bhagavan-nma katamkra paramtm v tayo ca ki
svarpdikam iti r-aunakdi-pranam akya prathama r-
bhagavat-paramtmanau nirdhrayan r-sta uvca

1
nnvirbhvatvt tni vacanni tattva-nirdhrartham uddhriyante (Y)
2
saaybhvt nopayuktam iti tad-vacana nodharayam | r-bhagavat-
paramtmanos tu udhriyate (cha-ja)
3
nma only in Y.
4
prva (cha, ja)
R-KA-SANDARBHA

Page 4 of 215


jaghe paurua rpa bhagavn mahad-dibhi |
sambhta oaa-kalam dau loka-siskay || [bh.pu.
1.3.1]

ya r-bhagavn pra-a-aivaryatvena prva nirdia, sa eva
paurua rpa, puruatvenmnyate yad rpa tad eva dau
sargrambhe jaghe, prkta-pralaye svasmin
1
lna sat prakaatay
svktavn | kena hetun ? loka-siskay, lokn samai-vyay-
updhi-jvn siskay prdurbhvanrtham ity artha |

kda sat tad-rpa lnam st ? tatrhamahad-dibhi sambhta
militam antarbhta-mahad-di-tattvam ity artha |
2
sambhymbhodhim
abhyeti mahn ady nagpg [iu.va. 2.100] iti sambhavatir
milanrtha | tatra hi mahad-dni lnny sann iti |

tad eva vios tu tri rpi ity-dau mahat-sratvena
prathama purukhya rpa yac chryate, yac ca brahma-sahitdau
krarava-yi-sakaraatvena ryate | tad eva jaghe iti
pratipditam |

puna kda tad rpam ? tatrhaoaa-kala tat-sy-upayogi-
pra-aktty artha | tad eva yas tad-rpa jaghe, sa bhagavn
| yat tu tena ghta tat tu sva-sjynm rayatvt paramtmeti
paryavasitam ||
3


1
pralayev asmin (P)
2
"r-aunakdi-pranam" ity rabhya, "mahad-di-tattvam ity artha" ity atra
"'rmad-varkrdiu bahuu ca satsu r-bhagavn nma katamkra paramtm
v, tayo ca ki-svarpdikam iti r-aunakdi-pranam akya prathama r-
bhagavat-paramtmanau nirdhrayan r-sta uvcajagre ity-di | dau
jvvirbhva-mahad-di-sita prva paurua rpa jaghe prakaitavn | kena
hetun ? loka-siskay, lokn samai-vyai-jvn tad-adhin ca
prdurbhvanrtham ity artha | tasmin hi tni lnny sann iti | atas tat-
prdurbhvas ttye tad-dvraivoktabhagavn eka sedam [bh.pu. 3.5.23] ity-
di- prakarae, kla-vtty tu myy gua-mayym adhokaja | puruetma-
bhtena vryam dhatta vryavn || [bh.pu. 3.5.26] iti | tatra te sad-bhva
vivoti mahad-dibhi sambhta militam | antar-bhta-mahad-di-tattvam ity
artha | sonta-arrerpita-bhta-skm [bh.pu. 3.8.11] iti ttyd eva |
sam-prvo bhavati sagamrthe prasiddha eva" iti ca-ja-granthayo phntaram.
3
"puna kda tad rpam ?" ity rabhya... "abhihitam" ity-antayor madhye:
"tasya jagat-sy-di-karttvena tato'pi tatrhasampra sarva-akti-yuktm
ity artha | pratva ctrpekikam, svarpa-akti-nidhir api svasnnidhyena
my-vttir jagat-sy-di-kart bhagavad-aa-viea sarvntarymipurupara-
paryya paramtm | bhagavs tu tato'pi paras tad-a svarpa-akty-eka-
vilsavn ity abhihitam || iti ca-ja-granthayo phntaram.
R-KA-SANDARBHA

Page 5 of 215


[2]

tasya puruasya visarga-nidnatvam api pratipdayitum ha
srdhena
1


yasymbhasi aynasya yoga-nidr vitanvata |
nbhi-hradmbujd sd brahm viva-sj pati ||
yasyvayava-sasthnai kalpito loka-vistara |
[bh.pu. 1.3.2-3a]
2


yasya purua-rpasya dvitya-vyhena brahma praviya ambhasi
garbhodake aynasya ity-di yojyam | yasya ca tdatvena tatra
aynasya avayava-sasthnai skc chr-caradi-sanniveair
lokasya vistro vir-kra prapaca kalpita | yath tad-
avayava-sanives tathaiva, ptlam etasya pda-mlam [bh.pu.
2.1.26] ity-din navnopsakn prati mana-sthairyya
prakhypita, na tu vastutas tad eva yasya rpam ity artha |

yad v, candram manas jta [k 10.90.14] ity rabhya, padbhy
bhmir dia rotrt tath lokn akalpayat iti rutes tair hetu-
bhtair loka-vistro racita ity artha | tath ca bhrate moka-
dharma-nryaye
3


asman mrti caturth y ssjac cheam avyayam |
sa hi sakaraa prokta pradyumna sopy ajjanat ||
pradyumnd aniruddhoha sargo mama puna puna |
aniruddht tath brahm tatrdi kamalodbhava ||
brahmaa sarva-bhtni cari sthvari ca || [ma.bh.
12.326.68-70]

tatraiva veda-vysa

paramtmeti ya prhu skhya-yoga-vido jan |
mah-purua-saj sa labhate svena karma ||
tasmt prastam avyakta pradhna tad vidur budh |
avyaktd vyaktam utpanna loka-sy-artham vart ||

1
tad eva smnyato bhagavat-paramtmnau nirpya paramtmna tvad anekai
sthna-karma-svarpkra-vieair nirdhrayati tribhiiti ca-ja-granthayo
phntaram.
2
Only the first two lines in ca-ja.
3
yasya paurua-rpasymbhasi pralaya-klna-garbhodake aynasya sata | tath
ca bhrate moka-dharma-nryaye (ca, ja)
R-KA-SANDARBHA

Page 6 of 215

aniruddho hi lokeu mahn tmeti kathyate |
yosau vyaktatvam panno nirmame ca pitmaham || [ma.bh.
12.327.24-26] iti |

1
tad eva sakaraasya vaibhavam uktvniruddhasypy haaniruddho
hti | lokeu pratyeka brahmeu mahn tm paramtm |
vyaktatva prkaya pradyumnd iti ea | stena tv abheda-
vivakay pradyumna ptha nokta, vios tu tri rpi itivat
|

seya prakriy dvityasya sahe dyate, yathsa ea dya
purua [bh.pu. 2.9.39] ity-di-padye ksa ea dyo bhagavn
ya puruvatra san sy-dika karoti ity e | evam
dyovatra purua parasya [bh.pu. 2.6.42] ity atra k
parasya bhmna purua prakti-pravartako yasya sahasra-r [k
10.90.1] ity-dy-ukto ll-vigraha sa dyovatra ity e |
tath ttyasya vie, devena [bh.pu. 3.20.12] ity-dika, sonu
ity anta, sa-kam eva prakaraam atrnusandheyam | tasmd
virtvena tad-rpa na vykhytam | tasmc ca vsudeva-sthnyo
bhagavn purud anya evety ytam |

[3]

atha tasya rpa-dvayasya smnyata aikavidhyena svarpam ha
2



1
"tad eva sakaraasya...tad-rpam evety artha" ity atra, "tatotrvntara-
bhedepy abheda-svkrea dvi-vyhoktir ity eva viea iti vsudeva-sthnyo
bhagavs tasmd anya evety ytam | evam ekdae ca

bhtair yad pacabhir tma-sai
pura virja viracayya tasmin |
svena via purubhidhnam
avpa nryaa di-deva || [bh.pu. 11.4.3]

ity atra tair eva vykhytamdau puruvatram habhtair iti | yad sva-
sai bhtai virja brahma pura nirmya tasmin llay pravia, na tu
bhokttvena | prabhta-puyasya jvasya tatra bhokttvd ity evam |
asyottaratra loka-dvayepy evam evrtho dyate | tath dvityasya ahe sa
ea dya purua [bh.pu. 2.6.39] ity-di-padye ca ksa ea dyo bhagavn
ya puruvatra san sy-dika karoti ity e | evam dyovatra purua
parasya [bh.pu. 2.6.42] ity asya k ca daritaiva | tath ttyasya vie
daivena [bh.pu. 3.20.12] ity-dika sonu [bh.pu. 3.20.17] ity antam sa-kam
eva prakaraam atrnusandheyam | tasmd virtvena tad-rpa na vykhytam |
atra mahat-sra-brahma-pravia-puruayor abhedenaivokti |" iti ca-ja.
2
atha taastha-svarpa-lakabhy tad eva viinai (ca, ja)
R-KA-SANDARBHA

Page 7 of 215

tad vai bhagavato rpa viuddha sattvam rjitam ||
[bh.pu. 1.3.3b]
1


2
tac chr-bhagavata paurua rpa | vai prasiddhau |
viuddhorjita-sattvbhivyaktatvc chakti-svarpayor abhedc ca
tad-rpam evety artha |

ukta ca dvitya purua-vyham adhiktya svarpatva tad-rpasya,
nta para parama yad bhavata svarpam [bh.pu. 3.9.3] ity atra
| viuddha jyenpi rahita, svarpa-akti-vttitvt |
rjita sarvato balavat, paramnanda-rpatvt, ko hy evnyt ka
pryt yad ea ka nando na syd [tai.u. 2.7.1] iti rute |
tasmt skd bhagavad-rpe tu kaimutyam evytam ||

[4]

tad eva puruasya dvidh sthna-karma uktv svarpavad kra
tv eka-prakram ha
3


payanty ado rpam adabhra-caku
sahasra-pdoru-bhujnandbhutam |
sahasra-mrdha-ravaki-nsika
sahasra-mauly-ambara-kualollasat || [bh.pu. 1.3.4]

ada paurua-rpam | adabhra-caku bhakty-khyena, purua sa
para prtha bhakty labhyas tv ananyay [gt. 8.22] ity ukte |
bhaktir evaina nayati bhaktir evaina darayati ity-di rute ca
| tatra prathamasya sahasra-pdditva paramtma-sandarbhe
vyajitam | ttyasyame tu dvitya-puruasya vyham upalakya
r-maitreyea
4
veu-bhujghripghre [bh.pu. 3.8.24] iti, dor-
daa-sahasra-kham [bh.pu. 3.8.29] iti, kira-shasra-hiraya-
gam [bh.pu. 3.8.30] iti ca | tath navamasya caturdae r-
ukena


1
Both lines in ca-ja.
2
avayava-sasthnai skc-chr-caradi-sanniveair loka-vistaro vir-kra
prapaca kalpita | yath tad-avayava-sannives tathaiva, ptlam etasya hi
pda-mlam [bh.pu. 2.1.26] ity-din navnopsakn prati mana-sthairyya
prakhypita | na tu vastutas tad eva tasygam ity artha | (ca, ja)
3
tad eva sthna-karma-svarpy abhidhya kram apy ha (ca, ja)
4
bhaktir evainam ity-dita, prathamasyety antasya sthae, "asya sahasra-
pdditva vyajitam ttyasyame r-maitreyea " iti ca, ja.
R-KA-SANDARBHA

Page 8 of 215

sahasra-irasa puso nbhi-hrada-saroruht |
jtasyst suto dhtur atri pit-samo guai ||
[bh.pu. 9.14.2] iti |

[5]

tatra r-bhagavanta suhu spakartu garbhodaka-sthasya
dvityasya puruasya vyhasya nnvatritva vivoti
1


etan nnvatr nidhna bjam avyayam |
yasyena sjyante deva-tirya-nardaya ||
[bh.pu. 1.3.5]

etad iti brahmastham | nidhna sarovar samudra iva, sva-
rmn srya iva sadaivraya
2
| ata eva avyayam anapakayam |
bjam udgama-sthnam | na kevalam avatr bja jvnm apty
ha
3
yasyeti |

[6]

atha prcuryea tad-avatrn kathayas tad-aikya-vivakay tad-
ainm
4
apy avirbhva-mtra gaayati viaty

sa eva prathama deva kaumra sargam rita |
cacra ducara brahm brahmacaryam akhaitam ||
[bh.pu. 1.3.6]

yombhasi ayno ya ca sahasra-pddi-rpa, sa eva purukhyo
deva | ete ca-kal pusa [bh.pu. 1.3.28] ity
upasahrasypi savdt | kaumra catusana-rpam | brahm
brahmao bhtv ||
5


[7]

dvitya tu bhavysya rastala-gat mahm |

1
tasya pratvam eva vivoti (Y)
2
sva... iva (only in cha)
3
jagatopty ha (ca, ja)
4
tad-ainor (ca, ja)
5
ity asmt para, "prathama-dvitydi-abd nirdea-mtrpekay" iti gha-kara-
liper eva pta, anyatra kara-lipiu nsti.
R-KA-SANDARBHA

Page 9 of 215

uddhariyann updatta yajea saukara vapu ||
[bh.pu. 1.3.7]

asya vivasya udbhavya ||

[8]

ttyam i-sarga vai devaritvam upetya sa |
tantra stvatam caa naikarmya karma yata
|| [bh.pu. 1.3.8]

i-sargam upetya tatrpi devaritva nradatvam upetya | stvata
vaiavam | tantra pacartrgamam | karma karmkrepi sat
r-bhagavad-dharm yatas tantrn naikarmya karma-bandha-
mocakatvena karmabhyo nirgatatva, tebhyo bhinnatva pratyate iti
ea ||

[9]

turye dharma-kal-sarge nara-nryav |
bhtvtmopaamopetam akarod ducara tapa || [bh.pu.
1.3.9]

spaam ||

[10]

pacama kapilo nma siddhea kla-viplutam |
provcsuraye skhya tattva-grma-vinirayam ||
[bh.pu. 1.3.10]

suri-nmne viprya ||

[11]

aham atrer apatyatva vta prptonasyay |
nvkikm alarkya prahlddibhya civn || [bh.pu.
1.3.11]

R-KA-SANDARBHA

Page 10 of 215

atri tat-sada-putrotpatti-mtra prakaa ycitam [bh.pu.
4.1.20] iti caturtha-skandhdy-abhiprya
1
| etad-vkyennasyay
tu kadcit skd eva rmad-varasyaiva putra-bhvo vtostti
labhyate | ukta ca brahma-pure pativratopkhyne

anasybravn natv devn brahmea-keavn |
yya yadi prasann me varrh yadi vpy aham |
prasdbhimukho sarve
2
mama putratvam eyatha || iti |

nvkikm tma-vidym | r-vior evvatroya datta ||

[12]

tata saptama kty rucer yajobhyajyata |
sa ymdyai sura-gaair apt sv
3
yambhuvntaram ||
[bh.pu. 1.3.12]

sa yajas tad svayam indrobhd ity artha ||

[13]

aame meru-devy tu nbher jta urukrama |
darayan vartma dhr sarvrama-namasktam ||
[bh.pu. 1.3.13]

urukrama abho jta ||

[14]

ibhir ycito bheje navama prthiva vapu |
dugdhemm oadhr viprs tenya sa uattama ||
[bh.pu. 1.3.14]

prthiva vap rja-deha pthu-rpam | dugdha adugdha | uattama
kamanyatama ||

[15]


1
caturthdy-abhiprya (ca, ja)
2
bhtv (ca, ja)
3

R-KA-SANDARBHA

Page 11 of 215

rpa sa jaghe mtsya ckuodadhi-samplave |
nvy ropya mah-mayym apd vaivasvata manum ||
[bh.pu. 1.3.15]

ckua-manvantare ya udadhi-samplava, tasmin | vaivasvatam iti
bhvin saj satyavratasya | pratimanvantarvasnepi pralaya
ryate | r-viu-dharmottare prathama-kemanvantare
parike kd dvija jyate [1.75.1] iti r-vajra-pranasya
manvantare parike ity-di mrkaeya-dattottare

rmi-ml mah-vega sarvam vtya tihati |
bhrlokam rita sarva tad nayati ydava ||
na vinayanti rjendra virut kula-parvat |
naur bhtv tu mah-dev [1.75.5-6, 9] ity-di ca |

evam eva manvantareu sahra ity-di prakaraa r-hari-vae
tadya-ksu ca spaam eva | ata ckue vaivasvatam ity
upalakaam |

[16]

sursurm udadhi mathnat mandarcalam |
dadhre kamaha-rpea pha ekdae vibhu ||
[bh.pu. 1.3.16]

spaam ||

[17]

dhnvantara dvdaama trayodaamam eva ca |
apyayat surn anyn mohiny mohayan striy ||
[bh.pu. 1.3.17]

bibhrad ity uttarenvaya | dvdaama dhnvantara rpa bibhrat
| trayodaa mohin-rpa bibhrat | surn apyayat sudhm iti
ea | kena rpea ? mohiny striy tad-rpeety artha | ki
kurvan ? anyn asurn mohayan, dhanvantari-rpea sudh
copaharann iti ea | ajitasyvatr ete traya [krma-
dhanvantari-mohinti] ||

[18]

R-KA-SANDARBHA

Page 12 of 215

caturdaa nrasiha bibhrad daityendram rjitam |
dadra karajair rv erak kaa-kd yath || [bh.pu.
1.3.18]

nrasiha rpa bibhrat ||

[19]

pacadaa vmanaka ktvgd adhvara bale |
pada-traya ycamna pratyditsus tri-piapam ||
[bh.pu. 1.3.19]

ktv prakaayya ||

[20]

avatre oaame payan brahma-druho npn |
tri-sapta-ktva kupito ni-katrm akaron mahm ||
[bh.pu. 1.3.20]

avatre r-paraurmbhidhe ||

[21]

tata saptadae jta satyavaty parart |
cakre veda-taro kh dv pusolpa-medhasa ||
[bh.pu. 1.3.21]

spaam ||

[22]

nara-devatvam panna sura-krya-cikray |
samudra-nigrahdni cakre vryy ata param ||
[bh.pu. 1.3.22]

naradevatva r-rghava-rpea | ata param adae | asya
skt puruasya
1
sknde r-rma-gty viva-rpa darayatas
tasya brahma-viu-rudra-kta-stuti ryate
1
||

1
aya skt purua eva (ca, ja)
R-KA-SANDARBHA

Page 13 of 215


[23]

ekonavie viatime viu prpya janman |
rma-kv iti bhuvo bhagavn aharad bharam ||
[bh.pu. 1.3.23]

bhagavn iti skd r-bhagavata evvirbhvoya, na tu purua-
sajasyniruddhasyeti viea-pratipatty-artha tatra tasya
skd-rpatvt r-ka-rpea, nija-rpatvd rma-rpepi
bhra-hritva bhagavata evety ubhayatrpi bhagavn aharad bharam
iti liam eva | ato rmasypy aniruddhvatratva svaya
2

pratykhytam | r-kasya vsudevatvc chr-rmasya ca
sakaraatvd yuktam eva ca tad iti |

[24]

tata kalau sampravtte sammohya sura-dvim |
buddho nmnjana-suta kkaeu bhaviyati ||
[bh.pu. 1.3.24]

kkaeu gay-pradeeu ||

[25]

athsau yuga-sandhyy dasyu-pryeu rjasu |
janit viu-yaaso nmn kalkir jagat-pati ||
[bh.pu. 1.3.25]

yuga-sandhyy kaler ante ||

[26]

atha r-hayagrva-hari-hasa-pnigarbha-vibhu-satyasena-
vaikuhjita-srvabhauma-vivaksena-dharmasetu-sudhma-yogevara-
bhadbhnv-dn ukldn cnuktn sagrahrtham ha

avatr hy asakhyey hare sattva-nidher dvij |

1
-stute ravat (ca, ja)
2
svaya only in ca, ja.
R-KA-SANDARBHA

Page 14 of 215

yathvidsina kuly sarasa syu sahasraa ||
[bh.pu. 1.3.26]

harer avatr asakhyey sahasraa sambhavanti | hi prasiddhau |
asakhyeyatve hetu sattva-nidhe, sattvasya tat-prdurbhva-
akte sevadhi-rpasya | tatraiva dntayatheti | avidsina
upakaya-nyt sarasa sakt | kulys tat-svabhva-kt
nirjhar avidsinya sahasraa sambhavantti
1
| atra yevatrs
teu caia vieo jeya | r-kumra-nraddiv dhikrikeu
jna-bhakti-akty-avea | r-pthv-diu kriy-akty-
avea | kvacit tu svayam veas te "bhagavn evham" iti
vacant | atha r-matsya-devdiu skd-aatvam eva | tatra
catva nma skd-bhagavattvepy avyabhicri-tda-tad-icch-
vat sarvadaika-deatayaivbhivyakta-akty-dikatvam iti jeyam |
tathaivodhariyate rmdi-mrtiu kal-niyamena tihan [bra.sa.
5.50] iti ||

[27]

atha vibhtr ha

ayo manavo dev manu-putr mahaujasa |
kal sarve harer eva sa-prajpataya smt ||
[bh.pu. 1.3.27]

kal vibhtaya | alpa-akte prakd vibhtitva, mah-aktes tv
veatvam iti bheda ||

[28]

tad eva paramtmna sgam eva nirdhrya proktnuvda-prvaka
r-bhagavantam apy krea nirdhrayati

ete ca-kal pusa kas tu bhagavn svayam |
iti [bh.pu. 1.3.28]

ete prvokt | ca-abdd anukt ca | prathamam uddiasya pusa
puruasya aa-kal | kecid a, svayam ev skd-
aatvena aatvena ca dvividh | kecid aviatvd a,
kecit tu kal-vibhtaya | iha yo viatitamvatratvena kathita,

1
This sentence not in Y.
R-KA-SANDARBHA

Page 15 of 215

sa kas tu bhagavn | puruasypy avatr yo bhagavn, sa ea
evety artha |

atra anuvdam anuktvaiva na vidheyam udrayet iti vacant
1

kasyaiva bhagavattva-lakao dharma sdhyate, na tu bhagavata
katvam ity ytam | tata ca r-kasyaiva bhagavattva-
lakaa-dharmitve siddhe mlvatritvam eva sidhyati, na tu tata
prdurbhtatvam | etad eva vyanaktisvayam iti | tatra ca svayam
eva bhagavn, na tu bhagavata prdurbhtatay, na tu v
bhagavattvdhysenety artha |

na cvatra-prakaraepi pahita iti saaya, paurvparye prva-
daurbalya praktivad [p.m. 6.5.54] iti nyyena | yathgniome
yady udgt vicchidyd adakiena yajeta yadi pratihart sarvasva-
dakiena iti rutes tayo ca kadcid dvayor api vicchede prpte
viruddhayo pryacittayo samuccaysambhave ca param eva
pryacitta siddhntita, tadvad ihpti |

athav, kas tu iti ruty prakaraasya bdht | yath akara-
rraka-bhye ruty-di-balyastvc ca na bdha [ve.s. 3.3.50]
iti stre, te haite vidycita eva iti rutir mana-cid-dnm
agnn prakaraa-prpta kriynupravea-lakaam asvtantrya
bdhitv vidycittvenaiva svtantrya sthpayati, tadvad ihpti |
ata etat-prakaraepy anyatra kvacid api bhagavac-chabdam aktv
tatraiva bhagavn aharad bharam [bh.pu. 1.3.23] ity anena ktavn
|

tata csyvatreu gaant tu svaya bhagavn apy asau svarpa-
stha eva nija-parijana-vndnm nanda-viea-camatkrya kim api
mdhurya nija-janmdi-llay puan, kadcit sakala-loka-dyo
bhavatty apekayaivety ytam | yathokta brahma-sahitym

rmdi-mrtiu kal-niyamena tihan
nnvatram akarod bhuvaneu kintu |
ka svaya samabhavat parama pumn yo
govindam di-purua tam aha bhajmi || [bra.sa. 5.39]

avatr ca prkta-vaibhavevataraam iti | r-ka-shacaryea
r-rmasypi puruatvtyayo jeya | atra tu-abdoa-
kalbhya pusa ca sakd bhagavato vailakaya bodhayati |


1
darant (kha, ca)
R-KA-SANDARBHA

Page 16 of 215

yad v, anena tu-abdena svadhra rutir iya pratyate | tata
ca svadhra rutir balavat iti nyyena rutyaiva rutam apy
anye mah-nryadn svaya bhagavattva gubhtam padyate
|

eva pusa iti bhagavn iti ca prathamam upakramoddiasya tasya
abda-dvayasya tat-sahodarea tena eva-abdena ca pratinirdet
tv eva khalv etv iti smrayati | uddea-pratinirdeayo pratti-
sthagitat, tan-nirasanya vidvadbhir eka eva abda prayujyate,
tat-sama-varo v | yath jyotiomdhikarae vasante vasante ca
jyoti yajeta ity atra jyoti-abdo jyotioma-viayo bhavatti |

atra tattva-vda-guravas tu ca-abda-sthne sva-abda
pahitvaivam cakateete prokt avatr | mla-rp svayam eva |
ki-svarp ? sva-kal, na tu jvavad bhinn | yath
vrhe

sva ctha vibhinna iti dvedha iyate |
aino yat tu smarthya yat svarpa yath sthiti ||
tad eva nu-mtropi bheda svino kvacit |
vibhinnolpa-akti syt kicit smarthya-mtra-yuk || iti
|

atrocyateanm ai-smarthydika tad-aikyenaiva mantavyam |
tatra yathvidsina [bh.pu. 1.3.26] ity-dau tasykayatvena
tsm akayatva yath, tadvat aitvnupapatter eva | tath ca
r-vsudevniruddhayo sarvath smye prasakte, kadcid
aniruddhenpi r-vsudevasyvirbhvan prasajyate | tac ca ruti-
vipartam ity asad eva | tasmd asty evvatry-avatrayos
tratamyam | ata eva ttyame

snam urvy bhagavantam dya
sakaraa devam akuha-sattvam |
vivitsavas tattvam ata parasya
kumra-mukhy munayonvapcchan ||
svam eva dhiya bahu mnayanta |
yad vsudevbhidham mananti | [bh.pu. 3.8.3-4]

ity-dau vsudevasya sakarad api paratva ryate | yat tu
te tath vykhynam atra kas tv ity anarthaka syt,
bhagavn svayam ity anenaivbhipreta-siddhe | ki ca, tai svayam
eva prakdivan naiva para [ve.s. 2.3.45] iti stre sphuam
ai-bhedo darita | aatvepi na matsydi-rp para eva-
R-KA-SANDARBHA

Page 17 of 215

vidho jva-sada | yath tejoasyaiva sryasya khadyotasya ca
naika-prakratety-din | tasmt sthite bhede sdhv eva vykhyta
kas tu bhagavn svayam iti |

indrrti padyrdha tatra nnveti | tu-abdena vkyasya bhedant
| tac ca tvataivkk-pariprte | eka-vkyatve tu ca-abda
evkariyata | tata cendrrty atrrtht ta eva prvokt eva
mayantty yti ||

|| 1.3 || r-sta || 2.28 ||

[29]

tad eva r-ko bhagavn, puruas tu sarvntarymitvt
paramtmeti nirdhritam | tatrakyatenanv idam ekam aitva-
pratipdaka vkyam aatva-pratipdaka-bahu-vkya-virodhe gua-
vda syt |

tatrocyatetni ki r-bhgavatyni parakyi v ? dye janma-
guhydhyyo hy aya sarva-bhagavad-avatra-vkyn stra,
scakatvt, prthamika-pht, tair uttaratra tasyaiva vivarac
ca | tatra ca ete ca-kal pusa iti paribheti | avatra-
vkyeu anyn puruatvena jnyt | kas tu svaya
bhagavattveneti pratijkrea granthrtha-niryakatvt | tad
uktaaniyame niyama-kri paribh iti |

atha paribh ca sakd eva pahyate stre, na tv abhysena |
yath pratiedhe para kryam iti | tata ca vkyn koir apy
ekenaivmun sany bhaved iti nsya guavdatva, pratyutaitad-
viruddhyamnnm etad-anugurtham eva vaidu | na ca
paribhikatvt tac-chstra eva sa vyavahro jeya | na
sarvatreti gauatvam akyam | paramrtha-vastu-paratvc chr-
bhgavatasya tatrpy rthikatvc ca tasy paribhy |

ki ca, pratij-vkya-mtrasya ca dyate paratrpi nn-
vkyntaropamardakatvam | yathkasynutpatti-ruti prn ca
tac-chruti sva-virodhin nny ruti ca tmani vijte sarvam
ida vijta bhavati [b..u. 4.5.6] ida sarva yad ayam tm
[b..u. 2.4.6] ity-dinopamardyate | ata eva svmi-prabhtibhir
apy etad eva vkya tat-tad-virodha-nirsya bhyo bhya eva
daritam |

R-KA-SANDARBHA

Page 18 of 215

tad eva r-bhgavata-mate siddhe ca tasya vkyasya
balavattamatve r-bhgavatasya sarva-stropamardakatvena
prathame sandarbhe pratipannatvt asminn eva pratipatsyamnatvc
ca parakym apy etad-nuguyam eva vidvaj-jana-dam | yath
rja sana, tathaiva hi tad-anucarm apti |

tatra r-bhgavatyni vkyni tad-anugatrthatay daryante |
tatrenvatrasya [bh.pu. 10.1.2] ity aena "baladevena saha"
ity artha | kalbhy nitar hare [bh.pu. 10.20.48] iti hare
kal pthv, bhy rma-kbhym iti |

diymba te kuki-gata para pumn
aena skd bhagavn bhavya na || [bh.pu. 10.2.41]

ity atra "yo matsydi-rpeenaiva prva nosmka bhavybht,
he amba, sa tu skt svayam eva tava kuki-gatosti" iti | tato
jagan-magalam acyutam
1
[bh.pu. 10.2.18] iti tu saptamy-anya-
padrtho bahuvrhi, tasminn ainy avatarati tem anm apy
atra praveasya vykhysyamnatvt | pratvenaiva tatra
sarvtmakam tma-bhtam ity uktam | tath ca ntividvaj-jana-
vkye

etau bhagavata skd dharer nryaasya hi |
avatrv ihena vasudevasya vemani || [bh.pu. 10.43.23]

ity atrpi sarasvat-preritatay aena sarvena sahaivety
artha | evam eva

tv imau vai bhagavato harer av ihgatau |
bhra-vyayya ca bhuva kau yadu-kurdvahau || [bh.pu.
4.1.59]

ity atra gatv iti kartari nih | kv iti karmai dvity |
tata ca bhagavato nnvatra-bjasya hare puruasya tv imau
nara-nryakhyau aau kart-bhtau kau krjunau karma-
bhtv gatavantau tayo praviavantv ity artha | kdau
kau ? bhuvo bhra-vyayya | ca-krd bhakta-sukhada-nn-
llntarya ca | yadu-kurdvahau yadu-kuru-vaayor avatrv ity

1
tato jagan-magalam acyuta
samhita ra-sutena dev
dadhra sarvtmakam tma-bhta
kh yathnanda-kara manasta
R-KA-SANDARBHA

Page 19 of 215

artha | arjune tu narvea ko nryaa svayam ity gama-
vkya rmad-arjune nara-pravepekay | yas tu svayam ananya-
siddho nryao nryaas tva na hi sarva-dehinm [bh.pu.
10.14.14] ity-din darita | sa puna ka ity
arthntarpekay mantavyam, yayor tma-sama vitta [bh.pu.
10.60.15] ity-di nyyt | tath viu-dharme

yas tv vetti sa m vetti yas tvm anu sa mm anu |
abhedentmano vedmi tvm aha pu-nandana || iti |

ta prati r-bhagavad-vkyc crjunasypi r-ka-sakhatvena
nryaa-sakhn nart pratvt tatra pravea samucita eva |

kutracic cdi-abda-prayoganha praka sarvasya yoga-my-
samvta [gt. 7.25] iti r-gtopaniad-di prasypi
sdhraa-jane khaa-prakt tat-prattv eva iva iti
jeyam | nryaa-samo guai [bh.pu. 10.8.19] ity atrpi
nryaa para-vyomdhipa eva guai samo yasyety eva
gargbhiprya |

[mahklapra-prakaraam]

tad eva mah-kla-purkhynepi pratij-vkyam idam adhikuryt |
ki ca, stra hi
santmakam | sana copadea | sa ca dvidhskd arthntara-
dvr ca | skd-upadeas tu rutir iti paribhyate | skttva
ctra nirapekatvam ucyate | tad ukta nirapeka-rav rutir iti |
tath ca sati, ruti-liga-vkya-prakaraa-sthna-samkhyn
samavye pradaurbalyam artha-viprakart [jaimin-stra 3.3.14]
ity uktnusrea caramasya prvpekay dra-pratty-arthatve
"kas tu bhagavn svayam" iti r-aunaka prati r-stasya
skd-upadeena itihsa-stha-tad-viparta-liga-dvropadeo
bdhyate |

na ca me kalvatrau [bh.pu. 10.89.59] iti ca mahkla-purdhipa
eva r-ka skd evopadiavn iti vcyam | r-kasya
srvajyvyabhicrea vakt-rot-bhva-prvaka-sagamprastvena,
dvijtmaj me yuvayor didku [bh.pu. 10.89.59] iti kryntara-
ttparya-daranena ca | tasyaitan mah-purasya ca tattvopade-
stdivat tad-upadee ttparybhvt, vakyamrthntara eva
naikayena pada-sambandhc ca |

R-KA-SANDARBHA

Page 20 of 215

ki ca "bhavatu v tuyatu" iti nyyena r-kasya tam
apekypratvam, tathpi sarvem apy avatr nityam eva
svasthatvena darayiyamatvt, kecin mate tu svaya
puruatvepi svatantra-sthititvt, yuv nara-nryav
[bh.pu. 10.89.60] iti, tvarayetm anti me [bh.pu. 10.89.59] iti
ca tat-tad-arthatve virudhyeta | astu tvad asmkam any vrt, na
ca kutrpi mahkloyam aena tat-tad-rpevatra ity
upkhyyate v | tata cprasiddha-kalpan prasajjate | tatraiva
ca tvarayetam anti me iti, yuv nara-nryav dharmam
caratm ity dea-dvayasya prasparika-virodha sphua eva |

ki ca, yadi tasya tv av abhaviyat, tarhi kara-tala-maivat
sad sarvam eva payann asau tv api dratopi payann
evbhaviyat | tac ca yuvayor didku iti tad-vkyena
vyabhicritam | yadi svayam eva r-kas tat-tad-rpv tmnau
darayati, tadaiva tena tau dyeytm ity nta ca | tath ca
sati, tayor dyatvbhvd aatva nopapadyate | tasmd apy
adhika-aktitvena pratyuta pratvam evopapadyate |

evam api yat tv arjunasya taj-jyoti-pratitkatva tad-darana-
jta-sdhvasatva ca jta, tatra svayam eva bhagavat tat-tal-
ll-rasaupayika-mtra-akte prakand anyasy sthity api
kuhann na viruddham | dyate ca svasypi kvacid yuddhe
prktd api parbhavdikam | yathtraiva tvat svayam eva
vaikuhd gatnm apy avn prkta-tamas bhraa-gatitvam |
tad evam eva r-kasya tasmin bhakti-bhara-daranenpy anyath
na mantavya, r-rudrdau r-nraddau ca tath darant | evam
atra paratra v tadya-lly tu prva-pako nsti, tasya
svaircaraatvt |

atas tadya-ttparya-abdotthv arthv evam eva dyete | tatra
ttparyottho, yathasau r-ka svaya bhagavn api yath
govardhana-makha-lly r-gopa-gaa-vismpana-kautukya kcin
nij divya-mrti pradarayan tai samam tmanaivtmna
namacakre, tathaivrjuna-vismpana-kautukya mahkla-
rpeaivtman dvija-blakn hrayitv, pathi ca ta ta
camatkram anubhvya, mahkla-pure ca t km api nij
mahklkhy divya-mrti darayitv, tena sama tad-rpam
tmna namacakre | tad-rpeaiva srjunam tmna tath babhe
ca | tad uktatasmai namo vraja-janai saha-cakretmantmane
[bh.pu. 10.24.36] itivat | atrpi, vavanda tmnam anantam
acyuta [bh.pu. 10.89.58] iti | ata eva harivae tat-sampa-
R-KA-SANDARBHA

Page 21 of 215

jyotir uddiya crjuna prati r-kenokta, mat-tejas tat
santanam [ha.va. 2.114.9] iti |

atha abdotthopy artho yathtatra r-mahklam uddiya,
puruottamottamam [bh.pu. 10.89.54] iti vieaasyrtha | puruo
jva, tasmd uttamas tad-antarym, tasmd uttama bhagavat-
prabhva-rpa-mahkla-akti-maya, tam iti |

atha r-mahkla-vkyasya

dvijtmaj me yuvayor didku
mayopant bhuvi dharma-guptaye |
kalvatrv avaner bharsurn
hatveha bhyas tvarayetam anti me || [bh.pu. 10.89.59]

ity asya vykhyyuvayor yuv didku may dvija-putr me mama
bhuvi dhmni upant nt ity eka vkyam | vkyntaram hahe
dharma-guptaye kalvatrau kal as tad-yuktv avatrau,
madhyama-pada-lop samsa | ki v, kalym aa-lakae myika-
prapacevatrau v, pdosya viv bhtni [.ve. 10.90.3] iti
rute | bhya punar api avain avaner bharsurn hatv me
mama anti sampya sampam gamayitu yuv tvarayeta tvaratam |
atra prasthpya tn mocayatam ity artha, tad-dhatn mukti-
prasiddhe | mahkla-pura-jyotir eva mukt praviantti

brahma-tejomaya divya mahad yad davn asi |
aha sa bharata-reha mat-tejas tat santanam ||
prakti s mama par vyaktvyakt santan |
t praviya bhavantha mukt yogavid-uttam ||
[ha.va. 2.114.8-9]

iti r-hari-vae'rjuna prati r-bhagavad-ukte ca |

tvarayetam iti prrthany hetu-ij-antasya lii rpa, antty
avyayc caturthy luk, caturth ca "edhobhyo vrajati" itivat,
kriyrthopapadasya ca karmai sthnina [p. 2.3.14] iti smarat
| "kaa ktv prasthpayati" itivad ubhayor ekenaiva
karmanvaya prasiddha eva | arthntare tu sambhavaty eka-padatve
pada-ccheda kaya kalpyate | tath-abhvd itam ity
atrgacchatam iti vykhy na yujyate | tasmd eka evrtha spaam
akao bhavati |

tath
R-KA-SANDARBHA

Page 22 of 215

pra-kmv api yuv nara-nryav |
dharmam carat sthityai abhau loka-sagraham || [bh.pu.
10.89.60]

ity asya na kevalam etad-rpeaiva yuv loka-hitya pravttau,
api tu vaibhavntarepti stautipreti | svaya bhagavattvena
tat-sakhatvena ca abhau sarvvatrvatri-rehv api pra-
kmv api sthityai loka-rakaya loka-sagraha lokeu tat-tad-
dharma-pracra-hetuka dharmam carat kurvat madhye yuv
nara-nryav ity anayor alpatvena vibhtivan nirdea |
ukta caikdae r-bhagavat vibhti-kathana eva nryao munn
ca [bh.pu. 11.16.25] iti | dhrmika-maulitvd dvija-putrrtham
avayam eyatha ity ata eva may tath vyavasitam iti bhva |
tath ca harivae r-ka-vkyam

mad-daranrtha te bl hts tena mahtman |
viprrtham eyate ko ngacched anyath tv iha || [ha.va.
2.114.8]

atrcaratam ity arthe caratm iti prasiddham ity ata ca tath na
vykhytam | tasmn mahklatopi r-kasyaivdhikya siddham |
tad etan mahimnurpam evokta

nimya vaiava dhma prtha parama-vismita |
yat kicit paurua pus mene knukampitam || [bh.pu.
10.89.63]

atra mahklnubhvitam iti tu noktam | evam eva sa cokta-lakao
bhagavn r-ka eveti darayitum khynntaram ha ekadeti
[bh.pu. 10.89.21] r-svmi-likhitaitat-prakaraa-crikpi
susagat bhavati |

[kea-prakaraam]

atha parakyy api viruddhyamnni vkyni tad-anugatrthatay
dyante | tatra r-viu-pure ujjahrtmana keau sita-kau
mah-mune [vi.pu. 5.1.59] iti |

mahbhrate

sa cpi keau harir udbabarha
uklam ekam apara cpi kam |
tau cpi keau viat yadn
R-KA-SANDARBHA

Page 23 of 215

kule striyo rohi devak ca |

tayor eko balabhadro babhva
yosau vetas tasya devasya kea |
ko dvitya keava sambabhva
keo yosau varata ka ukta || [ma.bh. 1.189.31-32] iti
||

atra ttparya svmibhir ittha vivta bhme suretara-vartha-
[bh.pu. 2.7.26] ity-di-padye,

sita-ka-kea ity atra sita-ka-keatva obhaiva,
na tu vaya-parima-ktam, avikritvt | yac ca
ujjahrtmana keau [vi.pu. 5.1.59] ity-di, tat tu na
kea-mtrvatrbhiprya, kintu "bh-bhrvatraa-
rpa krya kiyad etat ? tma-keau eva tat kartu
aktau !" iti dyotanrtha rma-kayor vara-
scanrtha ca keoddharaam iti gamyate | anyath
tatraiva prvpara-virodhpatte, kas tu bhagavn
svayam [bh.pu. 1.3.28] ity etad virodhc ca iti ||

idam apy atra ttparya sambhavatinanu dev kim-artha mm
evtrayitu bhavadbhir ghyate ? aniruddhkhya-purua-praka-
vieasya kroda-vetadvpa-dhmno mama yau kev iva sva-iro-
dhrya-bhtau tv eva r-vsudeva-sakaraau svayam
evvatariyata | tata ca bh-bhra-haraa tbhym at karam
eveti |

atha ujjahrtmana keau [vi.pu. 5.1.59] ity asyaiva
abdorthopi muktphala-ky

keau sukha-svminau | sito rma | tmana [sva-mrte
1
]
sakd ujjahra uddhtavn [kalpitavn] ity-di | hari-
vae hi kasycid giri-guhy bhagavn sva-mrti
nikipya, garua ca tatrvasthpya svayam atrgata ity
uktam | tad ukta [harivae], sa devn abhyanujya
[ha.va. 1.55.50] ity-di
2
|

1
Additional readings from Mukt-phala in square brackets here only.
2
sa devn abhyanujya vivikte tridalaye |
jagma viu sva dea krodasyottar diam ||
tatra vai prvat-nma guh devai sudurgam |
tribhis tasyaiva vikrntair nitya parvasu pjit |
R-KA-SANDARBHA

Page 24 of 215


yais tu yath-rutam eveda vykhyta te na samyak
parmavanta [davanta], yata sura-mtrasypi
nirjaratva-prasiddhi | akla-kalite bhagavati
jarnudayena kea-auklynupapatte | na csya keasya
naisargika-sita-kateti pramam asti | ata eva
nsiha-pure kvatra-prasage akti-abda eva
prayujyate, na tu kea-abda | tath hi

vasudevc ca devakym avatrya yado kule
1
|
sita-ke ca mac-chakt kasdyn ghtayiyata || [n.pu.
53.30-31] ity-din |

astu tarhi aopalakaka kea-abda ? na, avipluta
2
-
sarva-aktitvena skd-di-puruatvasyaiva nicetu
akyatvt, ka-viv-di-abdnm avieata
paryyatva-pratte ca | naivam avatrntareu kasya
vnyasya janma-dina jayanty-khyytiprasiddham | ata
evokta mahbhrate

bhagavn vsudeva ca krtyatetra santana |
vata brahma parama yogi-dhyeya nirajanam || [ma.bh.
1.1.193-194]
3
iti |

tasykla-kalitatva, yoya klas tasya tevyakta-bandho cem
hu [bh.pu. 10.3.26] ity-dau r-devak-dev-vkye,

nat sma te ntha sadghri-pakaja
virici-vairicya-surendra-vanditam |
paryaa kemam ihecchat para
na yatra kla prabhavet para prabhu || [bh.pu. 1.11.6]

ity-dau r-dvrak-vsi-vkye ca prasiddham |

ato yat prabhsa-khae keasya blatvam eva, tat-sitimna kla-
kta-palita-lakaatvam eva ca daritam, tasya arri uka-
vairgya-pratipdana-prakaraa-patitatvena sura-mtra-nirjarat-
prasiddhatvena cmukhyrthatvn na svrtha-prmyam |

pura tatra vinyasya deha harir udra-dh |
tmna yojaymsa vasudeva-ghe vibhu || [ha.va. 1.55.50-52]
1
"mah-tale" iti mukt-phala-k-mla-phe.
2
avilupta iti krama-sandarbhe.
3
Portions of verses cobbled together.
R-KA-SANDARBHA

Page 25 of 215


brahm yena
1
ity rabhya,

viur yena davatra-grahae kipto mah-sakae
rudro yena kapla-pir abhito bhikana krita || [ga.pu.
1.113.15]

ity-dau, tasmai nama karmae iti grua-vacant | kintu tat-
pratipdanya matsydy-avatr matsydi-abda-smyena
2
chaloktir
eveyam | yath

aho kanaka-daurtmya nirvaktu kena akyate
3
|
nma-smyd asau yasya dhsturopi mada-prada || iti |

iva-stryatvc ca ntra vaiava-siddhnta-viruddhasya
tasyopayoga | yata ukta sknda eva amukha prati r-ivena
iva-strepi tad grhya bhagavac-chstra-yogi yat iti | anya-
ttparyakatvena svatas tatrprmyd yukta caitat yath pakena
pakmbha [bh.pu. 1.8.52] ity-divat
4
| pdmottara-khae ca
iva-pratipdakn purnm api tmasatvam eva daritam |
mtsyepi tmasa-kalpa-kath-mayatvam iti yukta ca | tasya
vddha-stasya r-bhgavatam apahitavata r-baladevvajtu
r-bhagavat-tattvsamyak-jna-ja vacanaeva vadanti rjare
aya ke ca nnvit [bh.pu. 10.77.30]
5
itivat, etda-r-
bhgavata-vkyena sva-viruddha-purntara-vacana-bdhana ca |
yatheha karma-jito loka kyata [ch.u. 8.1.6] ity-di-vkyena,
upma somam amt abhma [k 8.48.3] ity-di-vacana-bdhanavaj
jeyam | atrpi yat sva-vaco viruddhyeta nna te na smaranty amum
[bh.pu. 10.77.30] iti yukti-sad-bhvo dyate | tatraivtmana
sandigdhatvam eva tena stena vyajitamacinty khalu ye bhv na
ts tarkea yojayed [ma.bh. 6.6.11] ity-din |

ki ca, tatraivottara-granthe kalakpatti-kraa-kathane r-
kvatra-prasage svaya viur evety uktatvt svenaiva
virodha ca | tasmn na kevatratvepi ttparya, kea-abdasya

1
brahma yena kullavan niyamito brahma-bhodare... sryo bhrmyati nityam
eva gagane tasmai nama karmae ||
2
matsydy-avatr matsydi-abda-smyena iti vkya ydavapre nsti.
3
yujyate (ca,ja)
4
yath pakena pakmbha suray v surktam |
bhta-haty tathaivaik na yajair mrum arhati ||
5
yat sva-vco virudhyeta nna te na smaranty uta || ity asyottara.
R-KA-SANDARBHA

Page 26 of 215

blatva-vcana ca | chalato bhagavat-tattvjnato veti | ato
vaiavdi-padyn abdottham artham eva payma

aavo ye prakante mama te kea-sajit |
sarvaj keava tasmn mm hur muni-sattama || [ma.bh.
12.328.43]

iti sahasra-nma-bhyotthpita-bhrata-vacant kea-abdenur
ucyate | tatra ca sarvatra keetara-abdprayogt nn-varn
r-nrada-datay moka-dharma-prasiddhe ca | tath cutve
labdhe tau c vsudeva-sakarav avatra-scakatay nirdiv
iti tayor eva sytm iti gamyate | tadyayor api tayor
aniruddhebhivyakti ca yujyata eva | avatri-tejontarbhtatvd
avatrasya | evam eva sattva rajas tama [bh.pu. 1.2.23] ity-di
prathama-skandha-padya-prptam aniruddhkhya-puruvatratva,
bhavn-nthai [bh.pu. 5.17.16] ity-di-pacama-skandha-gadya-
prpta sakaravatratva ca bhavasya sagacchate |

tata ca ujjahra [vi.pu. 5.1.59] ity asyyam arthatmana
sakt r-vsudeva-sakaraa-bhtau kev a ujjahra
uddhtavn, prakaktya daritavn ity artha | atra aya
sumeru ity eka-dea-daranenaivkhaa-sumeru-nirdeavat tad-
daranenpi prasyaivvirbhva-nirdeo jeya |

atha sa cpi keau [ma.bh. 1.189.31] ity-dika-vykhy |
udbabarhe yoga-balentmana sakd vicchidya daraymsa | sa
cpti ca-abda prvam ukta deva-kartka nivedana-rpam artha
samuccinoti | api-abdas tad-udbarhae r-bhagavat-sakaraayor
api hetu-karttva scayati | tau cpti ca-abdonukta-
samuccayrthatvena bhagavat-sakaraau svayam viviatu,
1
pact
tau ca tat-tdtmyenviviatur
2
iti bodhayati | api-abdo
yatrnusytau cm sopi tad-a apti gamayati | tayor eko
balabhadro babhva [ma.bh. 1.189.32] ity-dika tu naro nryao
bhavet | harir eva bhaven nara ity-divat tad-aikyvpty-apekay
|

keava r-mathury keava-sthnkhya-mahyoga-phdhipatvena
prasiddha | sa eva ka iti | ata evodhariyate bhme suretara
3


1
svayam eva viviatu (Y)
2
- pi viviatu (Y)
3
bhme suretara-vartha-vimardity
klea-vyayya kalay sita-ka-kea |
jta kariyati jannupalakya-mrga
R-KA-SANDARBHA

Page 27 of 215

[bh.pu. 2.7.26] ity-di | r-nsiha-pure sitsite ca mac-
chakt iti
1
tat-tad-vara-nirdeenu-vcaka eva akti-abda iti
tat-tulya-ttparypekay | rmad-bhgavatasya tu nai
prakriyvakalit | tasmt, eva vadanti rjare [bh.pu. 10.77.30]
ity-divad eva sbhimat | kadcid tma-gopanya bhagavn yad
anyath darayati, tad eva ayo yath-mati prastuvantti | tad
etad-anuvdakasya bhme suretara-vartha- ity-dau, kalay sita-
ka-kea ity asya ca yojan | kalay aena ya sita-ka-
kea, sita-kau keau yatra tathvidha, sa eva skd bhagavn
jta ity eva kartavyeti |

ata eva purua-nryaasya tathgamana-pratipdaka-r-hari-vaa-
vkyam api tat-tejasm karaa-vivakayaivoktam | sarve
pravea ca tasmin sa-yuktikam evodraya |

ata pdmottara-khaensiha-rma-keu guya paripraam
[pa.pu. 6.229.42] ity vatrntara-sdhrayam api na mantavyam |
kintv avatr prasage teu rehe vividiite smnyatas tvat
sarva-rehs traya ukt | tev apy uttarottaratrdhikya-
krambhipryea r-ka-raihya vivakitam |

ata eva r-viu-pure [vi.pu. 4.15 draavyam] maitreyea
hirayakaiputvdiu jaya-vijayayos tayor amukti-mukti-krae
pe r-pararopi r-kasyaivtyudbhaaivarya-prakam ha
| ki ca, r-kam aprpynyatra tv asur muktir na
sambhavati | eva-kra-dvayena svayam eva r-gtsu tath scant

tn aha dviata krrn sasreu nardhamn |
kipmy ajasram aubhn surv eva yoniu ||
sur yonim pann mh janmani janmani |
mm aprpyaiva kaunteya tato ynty adham gatim || [gt.
16.19-20] iti |

kutracid bhagavad-dvei tat-smaradi-prabhvena ryat v
mukti | sarvem api tad-dvei tu mukti-pradatvam
anyatrvatrevatrii v na kvacic ca ryate | tasmt tem api
mukti-dttvya r-ka evaivarya-prakdhikya yuktam eva

karmi ctma-mahimopanibandhanni ||
1
From here to end of paragraph: tac-chakti-dvraiva r-kena
tdghtanpekay | arjune tu narvea ko nryaa svayam ity gama-vkya
tu rmad-arjune nara-pravepekay | yas tu svayam anyath siddho nryaa
nryaas tva na hi sarve-dehinm [bh.pu. 10.14.14] ity-dau darita | sa
puna ka ity arthntarpekay ca mantavyam | (ca, jha)
R-KA-SANDARBHA

Page 28 of 215

varymsa r-parara | ata eva prvam aivarya-sktkrasya
mukti-hetutvam uktv puna ca ptandi-moka vicintya klanemy-
dn ca tad-abhvam akya tad apy asahamnas tasya tu r-
kkhyasya bhagavata paramdbhuta-svabhva evyam ity uvca
sarvntima-gadyenaaya hi bhagavn krtita sasmta ca
dvenubandhenpy akhila-sursurdi-durlabha phala prayacchati
kim uta samyak bhaktimatm [vi.pu. 4.15.17] ity anena |

ata r-bhgavata-mate tayor janma-traya-niyama ca r-kd
eva tan-moka sambhaved ity apekayaiveti jeyam | ata eva r-
nradenpi tam uddiyaivoktam vairea ya npataya [bh.pu.
11.5.48]
1
ity-din | r-brahma caye ca pralamba-khara-dardura-
[bh.pu. 2.7.34]
2
ity-din sarve muktidatva ca tasya r-
kasya nija-prabhvtiayena yath kathacit smart-
cittkaratiaya-svabhvt | anyatra tu tath svabhvo nstti
nsti muktidatvam | ata eva veasypi viu-dveias tadvad
vebhvn mukty-abhva iti | ata evoktatasmt kenpy upyena
mana ke niveayet [bh.pu. 7.1.31] iti |

tasmd asty eva sarvatopy caryatam akti r-kasyeti
siddham | tad eva virodha-parihrea viruddhrthnm apy
arthnuklyena r-kasya svaya-bhagavattvam eva dhktam |
tatra ca vednta-strdv apy ekasya mah-vkyasya nn-vkya-
virodha-parihreaiva sthpany
3
darann npy atraivedam ity
araddheyam | vkyn durbala-balitvam eva vicrayam, na tu
bahv-alpat | dyate ca lokeekenpi yuddhe sahasra-parjaya iti
| eva ca bahu-virodha-parihreaiva svasmin r-kkhye para-
brahmai sarva-vedbhidheyatvam ha

ki vidhatte kim cae kim andya vikalpayet |
ity asy hdaya loke nnyo mad veda kacana ||
m vidhattebhidhatte m vikalpypohyate tv aham |

1
vairea ya npataya iupla-paura-
lvdayo gati-vilsa-vilokandyai |
dhyyanta kta-dhiya ayansandau
tat-smyam pur anurakta-dhiy puna kim ||
2
ye ca pralamba-khara-dardura-key-aria-
mallebha-kasa-yavan kapi-paurakdy |
anye ca lva-kuja-balvala-dantavakra-
saptoka-ambara-vidratha-rukmi-mukhy ||
3
sthpany
R-KA-SANDARBHA

Page 29 of 215

etvn sarva-vedrtha abda sthya m bhidm ||
1

[bh. 11.21.42-43] iti |

vikalpya vividha kalpayitv, apohyate tat-tan-niedhena
siddhntyate yat tad aha r-ka-lakaa vastv iti ||

|| 11.12 || r-bhagavn || 29 ||

[30]

tad eva kas tu bhagavn svayam ity etat pratij-vkyya
mahvra-rjyevtmanaiva nirjitytma-stkta-virodhi-atrthypi
obh-vieea prekvatm nandanrtha caturagin senm
ivnym api vacana-rem upaharmi | tatra tasya llvatra-
karttvam ha

matsyva-kacchapa-nsiha-varha-hasa-
rjanya-vipra-vibudheu ktvatra
tva psi nas tribhuvana ca yathdhunea
bhra bhuvo hara yadttama vandana te || [10.2.40] |
spaam ||

|| 10.2 || dev r-bhagavantam || 30 ||

[31]

tath, surev iv a tathaiva
2
[bh.pu. 10.14.2] ity-di |
spaam ||

|| 10.14 || brahm tam || 31 ||

[32]

tath, bahni santi nmni rpi ca sutasya te
3
[bh.pu.
10.8.15] ity-di | spaam ||

1
Last line not included in P.
2
surev iv a tathaiva nv api
tiryaku ydasv api tejanasya |
janmsat durmada-nigrahya
vidhta yad anugrahya ca ||
3
bahni santi nmni rpi ca sutasya te |
gua-karmnurpi tny aha veda no jan ||
R-KA-SANDARBHA

Page 30 of 215


|| 10.8 || garga r-vrajevaram || 32 ||

[33]

eva, yasyvatr jyante arrev aarria
1
[bh.pu.
10.10.34] ity-di |

arrev aarria ity api jne hetu-garbha-vieaam | arriu
madhyepy avatrasya yata sata svayam aarria | nta para
parama yad bhavata svarpam [bh.pu. 3.9.3] ity-di dvitya-
sandarbhodharaa-praghaaka-dy jvavad-deha-dehi-
prthakybhvena mukhyamatvrthyogt
2
|

|| 10.10 || yamalrjunau r-bhagavantam || 33 ||

[34]

apara ca

yat-pda-pakaja-raja iras bibharti
rr abja-ja sa-giria saha loka-plai |
ll-tanu sva-kta-setu-parpsay ya
kledadhat sa bhagavn mama kena tuyet || [bh.pu.
10.58.37]

|| spaam || 10.58 || nagnajic chr-bhagavantam || 34 ||

[35]

para ca

namas tasmai bhagavate kykuha-medhase |
yo dhatte sarva-bhtnm abhavyoat kal ||
[bh.pu. 10.87.46]

k canama iti r-kvatratay nryaa stauti | ete ca-
kal pusa kas tu bhagavn svayam ity ukter ity e |

1
yasyvatr jyante arrev aarria |
tais tair atulytiayair vryair dehiv asagatai ||
2
...bhvt (cha, ja)
R-KA-SANDARBHA

Page 31 of 215


ata eva tac-chravanantara tasm eva namaskrt ruti-stutv api
r-ka eva stutya ity ytam | tathaiva rutibhir api nibhta-
marun-manoka-dha-yoga-yuja
1
[bh.pu. 10.87.23] ity-di-padye
nijri-moka-pradatvdy-asdhraa-ligena sa eva vyajita |
spaam ||

|| 10.87 || r-nrada || 35 ||

[36]

tath guvatra-karttvam ha

ity uddhaventy-anurakta-cetas
po jagat-kranaka sva-aktibhi |
ghta-mrti-traya varevaro
jagda sa-prema-manohara-smita || [bh.pu. 11.29.7]

spaam | atra ajnat tvat-padavm [bh.pu. 10.14.29] ity
udhta vacanam apy anusandheyam ||

|| 11.29 || r-uka || 36 ||

[37]

atha puruvatra-karttvam ha

iti matir upakalpit vit
bhagavati stvata-pugave vibhmni |
sva-sukham upagate kvacid vihartu
praktim upeyui yad-bhava-pravha || [bh.pu. 1.9.32]

k caparama-phala-rp r-ka-rati prrthayitu prathama
sva-ktam arpayati itti | vigato bhm yasmt tasmin | yam
apekynyasya mahattva nstty artha | tad eva pramaivaryam
ha sva-sukha svarpa-bhta paramnandam upagate prptavaty eva
| kvacit kadcid vihartu kritu praktim upeyui svktavati,

1
nibhta-marun-mano-'ka-dha-yoga-yujo hdi yan
munaya upsate tad arayopi yayu smarat |
striya uragendra-bhoga-bhuja-daa-viakta-dhiyo
vayam api te sam sama-doghri-saroja-sudh ||
R-KA-SANDARBHA

Page 32 of 215

na tu svarpa-tirodhnena jvavat pratantryam ity artha |
vihartum ity ukta prapacayati yad yato bhava-pravha si-
parampar bhavati ity e ||

evam eva ta pratyukta devair apy ekdaetvatta pumn
samadhigamya yaysya vrya dhatte mahntam iva garbham amogha-
vrya [bh.pu. 11.6.16] iti | k catvatta puruo vrya
akti samadhigamya prpya yay myay saha mahnta dhatte | kam
iva ? asya vivasya garbham iva ity e ||
1


|| 1.9 || bhma r-bhagavantam || 37 ||

[38]

ata eva bhava-bhayam apahantu [bh.pu. 11.29.49] ity-dau
tasydi-puruatva rehatvam apy hapuruam abham dya
ka-saja natosmi
2
iti |

keti saj yasyeti mrty-antara niidhyate | tan-mrter
namaskriyamatvena ca nitya-siddhatva daryate | atraiva k-
kdbhir apita vande paramnanda nanda-nandana-rpiam ity uktam
||

|| 11.29 || r-uka || 38 ||

[39]

tad eva jaghe [bh.pu. 1.3.1] ity-di-prakarae yat svayam
utpekita, tac chr-svmi-sammaty dhktam | punar api tat-
sammatir abhyasyate yath

rutvjita jarsandha npater dhyyato hari |
hopya tam evdya uddhavo yam uvca ha || [bh.pu.
10.72.15]

k cadyo hari r-ka ity e ||


1
evam eva... ity e not in cha, ja.
2
bhava-bhayam apahantu jna-vijna-sra
nigama-kd upajahre bhga-vad veda-sram |
amtam udadhita cpyayad bhtya-vargn
puruam abham dya ka-saja natosmi ||
R-KA-SANDARBHA

Page 33 of 215

|| 10.72 || r-uka || 39 ||

[40]

ki ca
athham aa-bhgena devaky putrat ubhe |
prpsymi [bh.pu. 10.2.9] ity-di |

aa-bhgenety atra procitam evrtha bahudh yojayadbhir madhye
aena urua-rpea myay bhgo bhajanam kaa yasya teneti ca
vycakair ante sarvath paripra-rpeeti vivakitam | kas
tu bhagavn svayam ity uktatvt | ity eva hi tair vykhytam |

|| 10.2 || r-bhagavn yogamym || 40||

[41]

evam

yasya-bhgena vivotpatti-layoday |
bhavanti kila vivtmas ta tvdyha gati gat ||
[bh.pu. 10.85.31]

k cayasya puruas tasyo my, tasy a gu, te
bhgena paramu-mtra-leena vivotpatty-dayo bhavanti | ta tv
tv gati araa gatsmi ity e ||

|| 10.85 || r-devak bhagavantam || 41 ||

[42]

yath ca

nryaas tva na hi sarva-dehinm ity-dau
nryaoga nara-bh-jalyant | [bh.pu. 10.14.14]
iti |

k canard udbht yerth tath narj jta yaj jala tad-
ayand yo nryaa prasiddha sopi tavga mrtir ity e |

atra sa tavga, tva punar agty asau tu viadortha | na tu
stuti-mtram idam | dvghsura-mokaa prabhavata prpta
R-KA-SANDARBHA

Page 34 of 215

para vismayam [bh.pu. 10.13.15] ity ukta-rty kvacid apy
avatry-avatrntareu tdasypi mokam ada-gocara dv
vismaya prptavn brahm | drau maju mahitvam anya api tad-
vatsn ito vatsapn ntvnyatra kurudvahntar adhd
1
[bh.pu.
10.13.15] ity ukta-rty tasyparam api mhtmya didkus tath
mhtmya dadareti prakaraa-srasyenpi labdham | na cpara-
mhtmya-darana sambhavati mtram
2
|

tvat sarve vatsa-pl payato jasya tat-kat |
vyadyanta ghana-ym pta-kaueya-vsasa || [bh.pu.
10.13.46]

ity-din aktibhir ajdybhir aivaryair aimdyai caturviati-
sakhya-tattvair mahad-dibhi tat-saha-kribhi kla-
svabhvdyais tat-sambhtair brahmai tad-antarbhta-srabhir
brahmdibhir jvai ca stamba-paryantai pthak pthag upsits
tda-brahmevara-koaya r-kenaiva tat-tad-
aenvirbhvya brahma prati skd eva darit iti hy uktam
| tad dam eva kas tu bhagavn svayam ity atrvikta-sarva-
aktitvd ity etat svmi-vykhynasysdhraa bja bhavet,
viva-rpa-darandn tat-tad-brahmntarymi-purum
ekatarepi akyatvt | tasmd vir-puruayor iva purua-
bhagavator api jaghe paurua rpam ity dv upsanrtham eva
tair abheda-vykhy kteti gamyate | vastutas tu paramrayatvena
r-ka eva tair agktosti | yath

viva-sarga-visargdi-nava-lakaa-lakitam |
r-kkhya para dhma jagad-dhma nammi tat ||
daame daama lakyam ritraya-vigraham |
krad yadu-kulmbhodhau parnandam udryate || [bhvrtha-
dpik, 10.2.1] iti |

yady anyem api paramrayatva tan-mata, tad daama ity
anarthaka syt | tasmn nryaogam iti yuktam evoktam ||

|| 10.14 || brahm r-bhagavantam
3
|| 42 ||


1
ambhojanma-janis tad-antara-gato myrbhakasyeitur
drau maju mahitvam anyad api tad-vatsn ito vatsapn |
ntvnyatra kurdvahntaradadht khevasthito ya pur
dvghsura-mokaa prabhavata prpta para vismayam ||
2
sambhvan-mtram (cha, ja)
3
kam (cha, ja)
R-KA-SANDARBHA

Page 35 of 215

[43]

avatra-prasagepi tathaiva spaam

gira samdhau gagane samrit
niamya vedhs tridan uvca ha |
g pauru me utmar punar
vidhyatm u tathaiva m ciram ||

puraiva pusvadhto dhar-jvaro
bhavadbhir aair yadupajanyatm |
sa yvad urvy bharam varevara
sva-kla-akty kapaya cared bhuvi ||

vasudeva-ghe skd bhagavn purua para |
janiyate tat-priyrtha sambhavantu sura-striya || [bh.pu.
10.1.21-23]

pauru puruea | sjmi tan-niyuktoham [bh.pu. 2.6.30] ity-
dy-anusrt purubhinnena viu-rpea krodayin svayam
evokt g vcam | puruasyaiva vcam anuvadatipuraiva iti |
pus di-puruea ka svaya samabhavat parama pumn ya
[bra.sa. 5.49] ity-anusrt | svaya bhagavatt r-kasyety
artha | aai r-kasya-bhtais tat-pradai rmad-
uddhavdibhi saha |

ittham eva prcuryeoktam

nanddy ye vraje gop y cm ca yoita |
vayo vasudevdy devaky-dy yadu-striya ||
sarve vai devat-pry ubhayor api bhrata |
jtayo bandhu-suhdo ye ca kasam anuvrat ||
[bh.pu. 10.1.62-63] iti |

tasydi-puruatvam eva vyanaktisa iti sarvntarymitvt | puruas
tvad vara | tasypy aitvt sa di-purua r-ka, punar
varevara try-adha-abdavat | tath ca daamasya
pactitame rmad-nakadundubhinoktamyuv na na sutau skt
pradhna-puruevarau [bh.pu. 10.85.18] iti | sva-kla-akty
sva-akty kla-akty ca | varevaratve hetuskt svayam eva
bhagavn iti | tad ala mayi tat-prrthanayeti bhva | tat-
priyrtha tat-prtyai | amara-striya rmad-upendra-preyasy-di-
R-KA-SANDARBHA

Page 36 of 215

rp kcit sambhavantu milit bhavantu | skd avatarata r-
bhagavato nitynapyi-mah-akti-rpsu tat-preyasv avatarantu
r-bhagavati tad-antaravat t api praviantv ity artha | tat-
priy tsm eva dsy-di-prayojanya jyantm iti v | anena
tair aprrthitasypy asyrthasydeena parama-bhaktbhis tbhir
ll-viea eva bhagavata svayam avatitry kraam |
bhrvataraa cnuagikam eva bhavatti vyajitam |

tad eva rutn ca daakraya-vsin munn cgni-putr
ca r-gopikditva
1
-prptir yat ryate, tad api prvavad eva
mantavyam | atra prasiddhrthe, nya riyoga u nitnta-rate
prasda svar-yoit nalina-gandha-ruc kutony [bh.pu.
10.47.60] iti virudhyeta | na ca sura-str sambhava-vkya r-
mahi-vnda-para, tsm api tan-nija-akti-rpatvena
darayiyamatvt ||

|| 10.1 || r-uka || 43 ||

[44]

tad evam avatra-prasagepi r-kasya svaya bhagavattvam
evytam | yasmd eva, tasmd eva r-bhgavate mah-rot-
vaktm api r-ka eva ttparya lakyate | tatra r-
vidurasya

yac cnyad api kasya bhavn bhagavata prabho |
rava suravasa puya prva-deha-kathrayam ||
bhaktya menuraktya tava cdhokajasya ca |
vaktum arhasi yoduhyad vainya-rpea gm imm ||
[bh.pu. 4.17.6-7]

prva-deha pthv-avatra | loka-dv abhivyakti-rty
prvatvam | tat-kathaivrayo yasya tat ||

[45]

atha r-maitreyasya tad-anantaram eva

codito vidureaiva vsudeva-kath prati |

1
-gopiktva-mahitva- (gha)
R-KA-SANDARBHA

Page 37 of 215

praasya ta prta-man maitreya pratyabhata ||
[bh.pu. 4.17.8]

tat-praasay prta-manastvena csypi tathaiva ttparya
labhyate | ata evtra vasudeva-nandanatvenaiva vsudeva-abda
prayukta |

||4.17|| r-suta ||45||

[46]

atha r-parkita

atho vihyemam amu ca loka
vimaritau heyatay purastt |
kghri-sevm adhimanyamna
upviat pryam amartya-nadym || [bh.pu. 1.19.5]

k car-kghri-sevm adhimanyamna sarva-pururthdhik
jnan ity e |

|| 1.19 || r-suta ||46||

[47]

na v ida rjari-varya citra
bhavatsu ka samanuvrateu |
yedhysana rja-kira-jua
sadyo jahur bhagavat-prva-km || [bh.pu. 1.19.20]

bhavatsu por vayeu ye jahur iti r-yudhihirdy-abhipryea
| ata eva tatra sthitn sarva-rotm api r-ka eva
ttparyam yti |

|| 1.19 || r-maharaya parkitam ||47||

[48]

api me bhagavn prta ka pu-suta-priya |
pait-vaseya-prty-artha tad-gotrasytta-bndhava
||
R-KA-SANDARBHA

Page 38 of 215

anyath tevyakta-gater darana na katha nm |
nitar mriyamn sasiddhasya vanyasa ||
[bh.pu. 1.19.35-36]

te pait-vasey pu-sutn gotrasya me tta svkta
bndhava bandhu-ktya yena | te tava r-kasyaika-rasikasya
vanyasa atyudratay m yceth iti pravartakasyety artha ||

|| 1.19 || rj r-ukam || 48 ||

[49]

sa vai bhgavato rj paveyo mah-ratha |
bla-kranakai kran ka-kr ya dade ||
[bh.pu. 2.3.15]

y y r-kasya vndvandau bla-kr rutsti tat-
premveena tat-sakhydi-bhvavn t tm eva kr ya ktavn
ity artha ||

|| 2.3 || r-aunaka || 49 ||

[50]

eva jtyni bahny eva vacanni virjantetath kathito vaa-
vistra [bh.pu. 10.1.1] ity rabhya, naiti-dusah kun mm
[bh.pu. 10.1.13] ity anta daama-skandha-prakaraam apy
anusandheyam |

ki ca, ittha dvij ydava-deva-datta
1
[bh.pu. 10.12.40]
ity-di | yena ravaena nitar ghta vakta ceto yasya sa
|

|| 10.12 || r-suta || 50 ||

[51]


1
ittha dvij ydava-deva-datta
rutv sva-rtu carita vicitram |
papraccha bhyopi tad eva puya
vaiysaki yan nighta-cet ||
R-KA-SANDARBHA

Page 39 of 215

tath, yena yenvatrea ity-di yat vatopaity arati
1

[bh.pu. 10.7.1-2] ity-di ca | k ca

krbhaka-sudh-sindhu-samplavnanda-nirbhara |
bhyas tad eva samprau rjnyad abhinandati ||

yena yena matsydyavatrepi yni karmi karoti, tni na kara-
sukhvahni mana-prti-kari ca bhavanty eva | tathpi yac
chvata pusa pu-mtrasyratir mano-glnis tan-mla-bht
vividh t cpagacchati | tath sattva-uddhi-hari-bhakti-hari-
dsya-sakhyni ca bhavanty acireaiva | tad eva hra hare
carita manohara v vada anugraha yadi karoi ity e |

|| 10.7 || rj || 51 ||

[52]

atha r-ukadevasya api me bhagavn prta ka pu-suta-
priya [bh.pu. 1.19.35] ity-din r-ka eva sva-rati vyajya
mriyamn rotavydi-pranenaivnta-kle r-ka eva mayy
upadiyatm iti rjbhiprynantara

varyn ea te prana kto loka-hita npa |
tmavit sammata pus rotavydiu ya para ||
[bh.pu. 2.1.1]

te tvay | pus rotavydiu madhye ya para r-ka-
ravabhipryea parama prana kta | ea tu varyn |
sarvvatrvatri-pranebhya parama-mahn | loka-hita yath syt
tathaiva kta | tva tu tath-bhta-r-kaika-nibaddha-
prematvt ktrtha eveti bhva | tad uktam

vaiysaker iti vacas-tattva-nicayam tmana |
upadhrya mati ke auttareya sat vyadht || [bh.pu.
2.4.1]


1
yena yenvatrea bhagavn harir vara
karoti kara-ramyi mano-jni ca na prabho |
yac-chvatopaity aratir vit
sattva ca uddhyaty acirea pusa ||

R-KA-SANDARBHA

Page 40 of 215

sat vidyamn ke y matis tm eva vieea dhtavn ity artha
| etad eva vyaktkariyate rj

harer adbhuta-vryasya kath loka-sumagal |
kathayasva mahbhga yathham akhiltmani |
ke niveya nisaga manas tyakye kalevaram || [bh.pu.
2.8.2] iti ||

|| 2.1 || r-uka || 52 ||



[53]

evam eva kathito vaa-vistra [bh.pu. 10.1.1] ity-dy-anantara
samyag-vyavasit buddhi [bh.pu. 10.1.15] ity-di |
1


atra prva may nnvatrdi-kathbhir abhinanditasypi yat r-
vasudeva-nandanasyaiva kathy naihik sthyi-rp ratir jt,
e buddhis tu samyag vyavasit parama-vidagdhety artha ||

|| 10.1 || r-uka || 53 ||

[54]

tath, ittha dvij ydava-deva-datta rutv sva-rtu carita
vicitram [bh.pu. 10.12.40] ity anantara

ittha sma pa sa tu bdaryais
tat-smritnanta-htkhilendriya |
kcchrt punar lab dha-bahir-di anai
pratyha ta bhgavatottamottama || [bh.pu.
10.12.44]

ananta prakaita-praivarya r-ka | sarvad tena
smaryamepi tasmin pratikaa navyatvena tat-smritety uktam ||

|| 10.12 || r-suta || 54 ||


1
samyag vyavasit buddhis tava rjari-sattama |
vsudeva-kathy te yaj jt naihik rati ||
R-KA-SANDARBHA

Page 41 of 215

[55]

ata eva sa vai bhgavato rj [bh.pu. 2.3.15] ity-dy-anantara
rj samna-vsanatvenaiva tam ha

vaiysaki ca bhagavn vsudeva-paryaa |
urugya-guodr sat syur hi samgame || [bh.pu.
2.3.16]

ca-abda prg-varitena samna-vsanatva bodhayati | tasmt r-
vasudeva-nandanatvenaivtrpi vsudeva-abdo vykhyeya | anyem
api sat samgame tvad urugyasya guodr kath bhavanti |
tayos tu r-ka-carita-pradhn eva t bhaveyur iti bhva ||

|| 2.3 || r-uka || 55 ||

[56]

ki bahun, r-ukadevasya r-ka eva ttparye tad-eka-carita-
mayau granthrdhyamnau daamaikdaa-skandhv eva pramam |
skandhntarev anyem carita sakepeaiva sampya tbhy tac-
caritasyaiva vistritatvt | ata rabhya eva tat-prasda
prrthayate riya pati ity-dau

patir gati cndhaka-vi-stvat
prasdat me bhagavn sat gati || [bh.pu. 2.4.20]
||

spasam || 2.4 || r-uka || 56 ||

[57]

atha r-vysa-devasya

anarthopaama skd bhakti-yogam adhokaje |
lokasyjnato vidv cakre stvata-sahitm ||
yasy vai ryamy ke parama-prue |
bhaktir utpadyate pusa oka-moha-bhaypah ||
[bh.pu. 1.7.6-7]

adhokaje r-ke |
R-KA-SANDARBHA

Page 42 of 215


adhonena aynena akantara-cri |
rkas nihat raudr akun-vea-dhri ||
ptan nma ghor s mah-ky mah-bal |
via-digdha-stana kudr prayacchant janrdane ||
dadur nihat tatra rkas vana-gocar |
punar jtoyam ity hur uktas tasmd adhokaja || [ha.va.
2.101.30-32]

iti harivae r-vsudeva-mhtmye tan-nmna r-ka-
viayatay prasiddhe | ata evottaratra-padye skt ka ity
evoktam | r-bhagavan-nma-kaumud-kr ca ka-abdasya
tamla-ymala-tvii yaod-stanandhaye para-brahmai rhi [3.6]
iti prayoga-prcuryt, tatraiva prathamata eva pratter udaya iti
coktavanta | smopaniadi ca kya devak-nandanya iti | atra
grantha-phalatva tasyaiva vyaktam iti caikenaivnena vacanena
tat-pariprat sidhyati ||

|| 1.7 || r-sta || 57 ||

[58]

atha r-nradasya

tatrnvaha ka-kath pragyatm
anugraheava manohar |
t raddhay menupada vivata
priyaravasy aga mambhavad ruci || [bh.pu. 1.5.26]

yena yenvatrea [bh.pu. 10.7.1] ity etac-chr-parkid-vacana-
padya-dvayam
1
apy atra r-yaod-stanandhayatve sdhaka ruti-
smnya-nyyena ||

|| 1.5 || r-nrada r-veda-vysam || 58 ||

[59]

1
yena yenvatrea bhagavn harir vara |
karoti kara-ramyi mano-jni ca na prabho ||
yac-chvatopaity aratir vit
sattva ca uddhyaty acirea pusa |
bhaktir harau tat-purue ca sakhya
tad eva hra vada manyase cet ||
R-KA-SANDARBHA

Page 43 of 215


tac-chabdasyaivbhyso dyateeva ka-mate [bh.pu. 1.6.28]
ity-dau | anyatra ca

yya n-loke bata bhri-bhg
loka punn munayobhiyanti |
ye ghn vasatti skd
gha para brahma manuya-ligam ||

sa v aya brahma mahad-vimgya-
kaivalya-nirva-sukhnubhti |
priya suhd va khalu mtuleya
tmrhayo vidhi-kd guru ca ||

na yasya skd bhava-padmajdibh
rpa dhiy vastutayopavaritam |
maunena bhaktyopaamena pjita
prasdatm ea sa stvat pati || [bh.pu. 7.10.48-
50]

k caaho prahldasya bhgya yena devo da | vaya tu manda-
bhgy iti vidanta rjna praty hayyam iti tribhir ity e
| manuyasya dyamna-manuyasyeva liga kara-caradi-sanniveo
yasya ta rpa r-vigraha | vastutay nopavarita tad-
rpasyaiva para-brahmatvena kim ida vastv iti nirdeum
aakyatvt | yathokta sahasra-nma-stotre anirdeya-vapur iti |
em eva padyn saptamntepi parammodakatvt punar vttir
dyate ||

|| 7.10 || sa r-yudhihiram || 59 ||

[60]

atra ca spaam

deva-dattm im v svara-brahma-vibhitm |
mrcchayitv hari-kath gyamna carmy aham ||
pragyata sva-vryi trtha-pda priya-rav |
hta iva me ghra darana yti cetasi || [bh.pu.
1.6.33-34]
R-KA-SANDARBHA

Page 44 of 215


deva r-ka eva | liga-pure upari-bhge tenaiva svaya
tasya v-grahaa hi prasiddham | atra yad-rpea v grhit,
tad-rpeaiva cetasi darana svrasya-labdham | deva-dattm iti
ktopakraty smaryamatvena tam anusandhyaiva tad-ukte ||

|| 1.6 || r-nrada r-veda-vysam || 60 ||

[61]

ata etad evam eva vykhyeyam |

tvam tmantmnam avehy amogha-dk
parasya pusa paramtmana kalm |
aja prajta jagata ivya tan
mahnubhvbhyudayodhigayatm || [bh.pu. 1.5.21]

he amogha-dk ! tvam tman svayam tmna sva parasya pusa
kalm aa-bhtam avehi anusandhehi | puna ca jagata ivya
adhunaiva r-ka-rpea ya cjopi prajtas tam avehi | tad
etad dvaya jtv mahnubhvasya sarvvatrvatri-vndebhyopi
darita-prabhvasya tasya r-kasyaiva abhyudayo ll adhi
adhika gayat nirpyatm | svayam varopi bhavn nijjna-
rp my na prakaayatv iti bhva ||

|| 1.5 || sa tam ||61 ||

[62]

ata eva pura-prdurbhvya r-vysa r-nradena
caturvyhtmaka-r-ka-mantra evopadias tad-upyakasya
sarvottamatva ca | yathnamo bhagavate tubhyam [bh.pu.
1.5.37] ity-di, sa samyag-darana pumn [bh.pu. 1.5.38]
1
ity
antam | spaam ||

|| 1.5 || sa tam || 62 ||


1
namo bhagavate tubhya vsudevya dhmahi |
pradyumnyniruddhya nama sakaraya ca ||
iti mrty-abhidhnena mantra-mrtim amrtikam |
yajeta yaja-purua sa samyag-darana pumn ||
R-KA-SANDARBHA

Page 45 of 215

[63]

atha r-brahmaa

bhme suretara-vartha-vimardity
klea-vyayya kalay sita-ka-kea |
jta kariyati jannupalakya-mrga
karmi ctma-mahimopanibandhanni || [bh.pu. 2.7.26]

asura-sen-nipity bhme kleam apahartu paramtmanopi
paratvj janair asmbhir anupalakya-mrgopi prdurbhta san
karmi ca kariyati | kosau ? kalay aena sita-ka-keo ya
| yatra sita-ka-keau devair dv iti strntara-prasiddhi
| sopi yasyena sa eva bhagavn svayam ity artha | tad-
avinbhvitvc chr-baladevasypi grahaa dyotitam |

nanu purud api parosau bhagavn katha bh-bhrvatraa-
mtrrtha svayam avatriyati ? ity akyhatmano mahimna
parama-mdhur-sampada upanibadhyante nija-bhaktair adhika
varyante yeu, tni karmi ca kariyati | yadyapi nijenaiva
v nijecchbhsenaiva v bh-bhra-haraam at-kara, tathpi
nija-cararavinda-jvtu-vndam nandayann eva ll-kdambinr
nija-mdhur-varaya vitariamovatariyatty artha | etad
eva vyaktkta tokena jva-haraam [bh.pu. 2.7.27]
1
ity-dau |
itarath sva-mdhur-sampat-prakanecchm antarea madhuratara
tokdi-bhva dadhat tena ptandn jvana-haradika karma na
bhvya na sambhvanyam |

tath ca, tathya cvatras te [bh.pu. 1.7.25] ity-dau tair eva
vykhytamki bh-bhra-haraa mad-icch-mtrea na bhavati ?
tatrhasvnm iti iti | jayati jananivsa [bh.pu. 10.90.48] ity
atra caicch-mtrea nirasana-samarthopi krrtha dorbhir
evdharmam asyann iti | tad evam dibhi r-kasyaiva
sarvdbhutat-varanbhinivea-prapaco brahmai spaa eva | astu
tvat tad bhri bhgyam iha janma kim apy aavym [bh.pu.
10.14.34] ity-di ||

|| 2.7 || brahm r-nradam || 63 ||

1
tokena jva-haraa yad ulki-kys
traimsikasya ca pad akaopavtta |
yad rigatntara-gatena divi-spor v
unmlana tv itarathrjunayor na bhvyam ||
R-KA-SANDARBHA

Page 46 of 215


[64]

eva catu-lok-vaktu r-bhagavatopi r-katvam eva
1
|
2
tath hi tat-prva-stha-vkyam

dadara tatrkhila-stvat pati
riya pati yaja-pati jagat-patim |
sunanda-nanda-prabalrhadibhi
sva-pradgrai parisevita vibhum || [bh.pu. 2.9.14]
iti |

vykhy caakhila-stvat sarve stvatn ydava-vr
patim |

riya patir yaja-pati praj-patir
dhiy patir loka-patir dhar-pati |
patir gati cndhaka-vi-stvat
prasdat me bhagavn sat pati || [bh.pu. 2.4.20]

ity etad-vkya-savdi-tattvt |

pur may proktam ajya nbhye
padme niaya mamdi-sarge |
jna para man-mahimvabhsa
yat srayo bhgavata vadanti || [bh.pu. 3.4.13]

iti ttye uddhava prati r-ka-vkynusrea ca

yo brahma vidadhti prva
yo vidys tasmai gopyati sma ka |
ta ha daivam tma-buddhi-praka
mumukur vai araam anu vrajeta || [go.t.u. 1.22]

iti r-gopla-tpany-anusrea ca tasyaivopadetva-rutetad u
hovca brhmaosv anavarata me dhyta stuta parrdhnte
sobudhyata | gopa-veo me purua purastd virbabhva [go.t.u.
1.25] iti r-gopla-tpany-anusrea kvacit kalpe r-gopla-
rpea sy-dv ittham eva brahmae darita-nija-rpatvd dhmn

1
r-katvenaiva daritatvt tasya ca, aham evsam evgre ity-dy-uktes
tasminn eva ttparya spaam | (cha, ja)
2
From here to stvatrabha iti not in cha, ja.
R-KA-SANDARBHA

Page 47 of 215

mah-vaikuhatvena sdhayiyamatvc ca | tath ca brahma-
sahitym

sisky mati cakre prva-saskra-saskta |
dadara kevala dhvnta nnyat kim api sarvata ||
uvca puratas tasmai tasya divya-sarasvat |
kma kya govinda he gop-jana ity api |
vallabhya priy vahner mantram te dsyati priyam ||
tapas tva tapa etena tava siddhir bhaviyati |
atha tepe sa sucira pran govindam avyayam ||
[bra.sa. 5.22-25] ity-di |

sunanda prabalrhadhibhi [bh.pu. 2.9.14] ity atra tu
dvraky prkayvasare ruta-sunanda-nanddi-shacaryea
prabaldayopi jey | yathokta prathame sunadananda-ray ye
cnye stvatarabh [bh.pu. 1.14.32] iti |*

ki bahun, nnvatrvatriv api satsu mah-pura-prrambha eva
r-aunakdn tad-eka-ttparyam idam
1
| atra prve
smnyatosmbhir eknta-reyastvena sarva-stra-sratvena tma-
suprasda-hetutvena ca yat pa tad etad evsmka bhti yat
r-kasya ll-varanam ity abhipretyhu |

sta jnsi bhadra te bhagavn stvat pati |
devaky vasudevasya jto yasya cikray || [bh.pu.
1.1.12]

bhadra ta iti r-ka-ll-prana-sahodarautsukyenrvda |
bhagavn svayam evvatr
2
sampraivardi-yukta | stvat
stvatn pati, nu-abhva ra, ydavnm ity artha | jto
jagad-dyo babhva |

[65]

tan na uramnm arhasy agnuvaritum |
yasyvatro bhtn kemya ca bhavya ca || [bh.pu.
1.1.13]


1
r-ke ttparyam (cha, ja)
2
From here to end of para. stvat ydavnm (Y)
R-KA-SANDARBHA

Page 48 of 215

aga ! he sta ! smnyatas tvad yasyvatra-mtra kemya
planya bhavya samddhaye ca |

[66]

tat-prabhvam anuvarayantas tad-yaa-ravaautsukyam
vikurvanti
1


panna sasti ghor yan-nma vivao gan |
tata sadyo vimucyeta yad bibheti svaya bhayam ||
[bh.pu. 1.1.14]

vivaopi yasya r-kasya nma, tasyvatritvd avatra-nmnm
api tatraiva paryavasnt | ata eva skt r-kd api tat-tan-
nma-pravtti-prakrntarea ryate r-viu-puretatra tv
akhilnm eva bhagavan-nmn krany abhavann [vi.pu. 4.15.7]
iti hi tadya gadyam | tata saste | yad yato bhayam api
svaya bibheti ||

[67]

ki ca

yat-pda-saray sta munaya praamyan |
sadya punanty upasp svardhuny-ponusevay ||
[bh.pu. 1.1.15]

yasya r-kasya pdau sarayau yem | ata eva praamyan
amo bhagavan-niha-buddhit | amo man-nihat buddhe [bh.pu.
11.19.36] iti svaya r-bhagavad-vkyt sa eva praka ama
praama, skt-pra-bhagavat-r-ka-sambandhitvt | praama
evyana vartma rayo v ye te r-ka-ll-raska-citt
munaya r-ukadevdaya | upasp sannidhi-mtrea sevit
sadya punanti sa-vsana-ppebhya odhayanti | svardhun gag,
tasy pas tu

yosau nirajano deva cit-svarpo janrdana |
sa eva drava-rpea gagmbho ntra saaya || iti |


1
ida vkya rdhra-svmina.
R-KA-SANDARBHA

Page 49 of 215

svaya tathvidha-rppi skc chr-vmana-deva-caran nist
ponusevay skt sevbhysenaiva tath odhayanti, na sannidhi-
mtrea sevay | skt sevaypi na sadya iti tasy api r-
kritnm utkart tasyotkara |

evam eva tatas tad-yaasopy dhikya varyatetrtha cakre
npona yad ajani yaduu sva-sarit-pda-aucam [bh.pu. 10.90.47]
iti | k caita prva sva-sarid eva sarvatodhika trtham
ity sd idn yaduu yad ajani jta trtha r-ka-krti-
rpa etat sva-sarid-rpa pda-auca trtham nam alpa cakre
ity e ||

[68]

etasya daama-skandha-padyasyaiva savdit vyanakti

ko v bhagavatas tasya puya-lokeya-karmaa |
uddhi-kmo na uyd yaa kali-malpaham ||
[bh.pu. 1.1.16]

spaam ||

[69]

yasmd eva tasmt

tasya karmy udri parigtni sribhi |
brhi na raddadhnn llay dadhata kal ||
[bh.pu. 1.1.17]

udri paramnanda-dti janmdni svaya pariprasya llay
any api kal purudi-laka dadhatas tat-tad-an apy dya
tasyvatrasya sata ity artha |

[70]

athkhyhi harer dhmann avatra-kath ubh |
l vidadhata svairam varasytma-myay || [bh.pu.
1.1.18]

r kasya tvan mukhyatvena kathaya | atha tad-anantaram
nuagikatayaivety artha | hare r-kasya prakaraa-balt |
R-KA-SANDARBHA

Page 50 of 215

avatr puruasya guvatr llvatr ca | te kath ll
sy-di-karma-rp bh-bhra-haradi-rp ca ||
1


[71]

autsukyena punar api tac-caritny eva rotum icchantas tatrtmanas
tpty-abhvam vedayanti
2


vaya tu na vitpyma uttama-loka-vikrame |
yac-chvat rasa-jn svdu svdu pade pade ||
[bh.pu. 1.1.19]

yoga-ygdiu tpt sma | bhagavad-vikrama-mtre tu na tpyma
eva, tatrpi trtha cakre nponam [bh.pu. 10.90.47] ity-dy-
ukta-lakaasya sarvatopy uttamalokasya vikrame vieea na
tpyma, alam iti na manymahe | tatra hetuyad vikrama
vatm | yad v, anye tpyantu nma, vaya tu neti tu-
abdasynvaya ||

[72]

ktavn kila karmi saha rmea keava |
atimartyni bhagavn gha kapaa-mnua || [bh.pu.
1.1.20]

k caata r-ka-caritni kathayety ayenhuktavn iti |
atimartyni martyn atikrntni govardhanoddharadni | manuyev
asambhvitnty artha ity e |

nanu katha mnua sann atimartyni ktavn ? tatrhakapaa-
mnua | prthiva-deha-viea eva mnua-abda pratti | tasmt
kapaenaivsau tath bhtty artha | vastutas tu narkter eva
para-brahmatvensaty api prasiddha-mnuatve narkti-nara-
lltvena labdham aprasiddha-mnuatvam asty eva | tat punar
aivaryvyghtakatvn na pratykhyyata iti bhva | ata eva
syamantakharae purua prkta matv [bh.pu. 10.53.22] ity
anena jmbavatonyath-jna-vyajakena tasya prktatva niidhya
puruatva sthpyate | eva my-manuyasya vadasva vidvan

1
tma-myay nijecch-rpay aktytma-my tad-icch syd gua-my
jatmik iti mah-sahitta ity-dika vkya krama-sandarbhe.
2
iyam eva rdhara-svminm lokvataraik.
R-KA-SANDARBHA

Page 51 of 215

[bh.pu. 10.1.7] ity-div api jeyam | yasmt kapaa-mnua,
tasmd eva gha, svatas tu tad-rpatayaiva bhagavn iti ||

|| 1.1 || r-aunaka || 64-72 ||

[73]

atha r-stasypi iti samprana-saha [bh.pu. 1.2.1] ity-
dy-anantara, nryaa namasktya [bh.pu. 1.2.2] ity-dy-ante
puram upakramyaivha

munaya sdhu poha bhavadbhir loka-magalam |
yat kta ka-samprano yentm suprasdati ||
[bh.pu. 1.2.5]

k cahe munaya ! sdhu yath bhavati tathha pa | yato
lokn magalam etat | yad yata ka-viaya saprana kta |
sarva-strrtha-sroddhra-pranasypi ke paryavasnd evam
uktam ity e |

ity evottarev api padyeu adhokaja-vsudeva-stvat-pati-ka-
abds tat-prdhnya-vivakayaiva pahit | atra reya-
pranasypy uttara loka-magalam ity anenaiva datta bhavati |
tathtma-suprasda-heto ca yentm suprasdati ity anena |

|| 1.2 || r-sta || 73 ||

[74]

tad eva mah-rot-vaktm aikamatyena ca ttparya siddham |
*atha ruti-ligdibhi abhir api pramai
1
sa eva pramyate |
tatra nirapeka-rav rutir daritaiva kas tu bhagavn svayam
ity atra | atha ruti-smarthya-rpa liga ca

tvat sarve vatsa-pl payatojasya tat-kat |
vyadyanta ghana-ym pta-kaueya-vsasa ||
[bh.pu. 10.13.46] ity-dau jeyam |

kintv anyatra barhir deva-sadana dmi ity asya mantra-rpasya
ligasya balt ruti kalpyate | atra tu kas tu bhagavn svayam

1
ruti-liga-vkya-prakaraa-sthna-samkhyn samavye pradaurbalyam artha-
viprakart [jaimin-stra 3.3.14] | anuccheda 29 draavya.
R-KA-SANDARBHA

Page 52 of 215

iti skd eva tad-rpostti vieopy asti | athkk-
yogyatsattimad-aneka-pada-viiaikrthya-pratipdaka-abda-rpa
vkya ca, yasy vai ryamny [bh.pu. 1.7.7] iti
avbhidhnm datte iti brhmaa-vkyd ava-rasan-dne
viniyoga pratyate | tathtrpi bhakti-yogena manasi samyak
praihitemale | apayat purua pra [bh.pu. 1.7.6] ity atra
pra-puruatvenoktasya katvam | yasy vai ryamny ke
parama-prue [bh.pu. 1.7.7] iti vkyd vyajyate iti |

tathrabhydhta-rpa prakaraa ctra sta jnsi bhadra te
[bh.pu. 1.1.12] ity-di-rpam | yath "dara-pramsbhy
yajeta" ity atra ttyay ruty dara-pramsayo prakaraatvena
prpte karaasya ceti kartavyatkky "agniomena svarga-kmo
yajeta" iti tad rabhya prakararthrabdhena svarga-kma ity
anena yojan | tath sta jnsi bhadra te ity atra ravarambha
eva r-kasyvatre hetu vijtum icchadbhi aunakdibhis
tatra paramdbhutat vyajya r-kasyaiva sarvatra jeyatvena
yojan gamyeti tasyaiva svaya bhagavattva vyaktam | darita tac
ca sarva-rot-vakt tad aikamatya-prakaraeneti |

atha krama-vartin padrthn krama-vartibhi padrthai yath-
krama-sambandha-rpa sthna ctra sta jnsi bhadra te ity
dv eva jeyam | yath dara-pauramsa-prakarae knicit karmi
"upu-yga-prabhtni darvir asi" ity-daya kecana mantr ca
sammnyante | tatra yasya kramea yo mantra samsntas tenaiva
tasya ca sambandha |

tath munaya sdhu poha bhavadbhir loka-magalam | yat-kta
ka-samprana [bh.pu. 1.2.5] ity atra ka-abdasya prathama-
pranottara-gatatvena pahitasya devak-jta-vcakatvam eva
labhyate | atha nmdin tulyatkhyna-rp samkhy ca jaghe
paurua rpa bhagavn ity asya, ete ca-kal pusa kas tu
bhagavn svayam ity atra paryavasnam ity eva jeyam |
yathdhvara-sajn mantrm agnir yaja nayatu prajnan ity-
dn dhvarya-sajake karmai niyoga iti |
1


ki ca, etasym adaa-shasry sahity r-
kasyaivbhysa-bhulya dyate | tatra

prathama-daamaikdaev ativistareaiva,
dvitye r-brahma-nrada-savde,

1
From * not in cha, ja, Y. P says taken from ka-kha-gha-a.
R-KA-SANDARBHA

Page 53 of 215

ttye r-viduroddhava-savde,
caturthe tv imau vai bhagavato harer av ihgatau [bh.pu.
4.1.57] ity-dau, yac cnyad api kasya [bh.pu. 4.17.6]
ity-dau ca,
pacame rjan patir gurur alam [bh.pu. 5.6.18] ity-dau,
ahe m keavo gaday prtar avyd govinda sagavam tta-
veu [bh.pu. 6.8.20] ity atra,
saptame nrada-yudhihira-savde,
aame tan-mahima-viea-bjropa-rpe klanemi-vadhe tda-
rmad-ajita-dvrpi tasya muktir nbhavat, kintu puna
kasatve tad-dvraiveti tat-tan-mahima-viea-kathana-
prathamgatvt,
navame sarvnte,
dvdae ca r-ka-ka-sakha-vy-abhvani-dhrug-
rjanya-vaa-dahannapavargya-vrya [bh.pu. 12.11.25] ity-
dau r-bhgavatnukramaiky ca,

uttarottaratra sarvatopi bhyastvena gyate |

tath ca yasyaivbhysa, tad eva stre pradhnam iti,
nandamayobhyst [ve.s. 4.1.12] ity atrparair api
samarthitatvt | ihpi r-ka eva pradhna bhaved itti
tasyaiva mla-bhagavattva sidhyati | yat-pratipdakatvensya
strasya bhgavatam ity khy | api ca, na kevala bahutra
scana-mtram atrbhysanam, api tv ardhd apy adhiko granthas
tat-prastvako dyate | tatrpi sarvcaryatay | tasmt
sdhktam ete csa-kal pusa kas tu bhagavn svayam
[bh.pu. 1.3.28] iti |

tad evam asya vacana-rjasya sen-sagraho nirpita | tath tasya
pratinidhi-rpi vkyntari api dyante | yath

aamas tu tayor st svayam eva hari kila ||
[bh.pu. 9.24.55] iti |

kila-abdena kas tv iti prasiddhi scyate | tato harir atra
bhagavn eva | yathoktamvasudeva-ghe skd bhagavn purua
para [bh.pu. 10.1.23] iti ca |

|| 9.24 || r-uka || 74 ||

R-KA-SANDARBHA

Page 54 of 215

[75]

yath vaho bhgyam aho bhgyam [bh.pu. 10.14.32] ity-di
brahmatvenaiva bhattamatve labdhepi pram ity adhika vieaam
atropajvyate ||

|| 10.14 || r-brahm bhagavantam || 75 ||

[76]

ata eva

svaya tv asmytiayas tryadha
svrjya-lakmy-pta-samasta-kma |
bali haradbhi cira-loka-plai
kira-koita-pda-pha || [bh.pu. 3.2.21]

na smytiayau yasya yam apekynyasya smyam atiaya ca nstty
artha | tatra hetava try-adhas triu sakaraa-
pradyumnniruddhev apy adha, sarvitvt | ata eva svrjya-
lakmy sarvdhika-paramnanda-svarpa-sampattyaiva prpta-
samasta-bhoga | bali tad-icchnusaraa-rpam arhaa haradbhi
samarpayadbhi cirair loka-plair bhagavad-dy-apekay
brahmdayas tvad acira-loka-pl anityatvt | tata ca cira-
klnair loka-plair ananta-brahmntarymi-puruai kira-
koi-dvr ita stuta pda-pha yasya sa | atyanta-
tiraskta-vcya-dhvanin parama-reha ity artha | samasta-pda-
phepi sa evrtha | r-ka iti kas tu bhagavn svayam
itivat svaya bhagavattm eva vyanakti ||

|| 3.2 || rmad-uddhavo viduram || 76 ||

[77]

tad etat pratva dnta-dvrpi daritam asti |

devaky deva-rpiy viu sarva-guh-aya |
virsd yath prcy dindur iva pukala ||
[bh.pu. 10.3.8]

yath yathvat sva-svarpeaivety artha ||

R-KA-SANDARBHA

Page 55 of 215

|| 10.3 || r-uka || 77 ||

[78]

yath ca

akhaa-maalo vyomni rarjou-gaai a |
yath yadu-pati ko vi-cakrvto bhuvi ||
[bh.pu. 10.20.44]

spaam || 10.20 || r-uka || 78 ||

[79]

tath r-ka-pratinidhi-rpatvd asya mah-purasya r-ka
eva mukhyobhidheya ity apy ha

ke sva-dhmopagate dharma-jndibhi saha |
kalau naa-dm ea purrkodhunodita || [bh.pu.
1.3.43]

spaam || 1.3 || r-sta || 79 ||

[80]

tad eva r-kasya svaya bhagavattva daritam | tat tu gati-
smnyenpi labhyate | yath mahbhrate
1


sarve ved sarva-vidy sarva-str
sarve yaj sarva ya ca ka |
vidu ka brhmas tattvato
ye te rjan sarvj sampt || iti |

atra sarva-samanvaya-siddhe pratvam eva labhyate | eva r-
bhagavad-upaniatsu cavedai ca sarvair aham eva vedyo vednta-
kd veda-vid eva cham [gt 15.15] iti, brahmao hi pratihham
[gt 14.27] ity-di ca | brahma-sahitymcintmai-prakara-
sadmasu kalpa-vka-lakvteu surabhr abhiplayantam [bra.sa.
5.29] ity-dikam upakramya


1
Not found.
R-KA-SANDARBHA

Page 56 of 215

yasyaika-nivasita-klam athvalambya
jvanti loma-bilaj jagad-aa-nth |
viur mahn sa iha yasya kal-vieo
govindam di-purua tam aha bhajmi || [bra.sa. 5.30] iti
|

nanu pdmottara-khadau sarvvatr para-vyomdhipatir nryaa
eveti ryate, pacartrdau tu vsudeva | na ca sa ka eveti
vaktavyam | tat tu sthna-parikara-nma-rp bhedt | tarhi
katha r-kasyaiva sarvvatritva svaya-bhagavattva v ?

tatrocyater-bhgavatasya sarva-stra-cakravartitva prathama-
sandarbhe praghaakenaiva daritam | pra-jna-
prdurbhvnantaram eva r-veda-vysena tat prakitam iti ca
tatraiva prasiddham | sphuam eva dyate csminn apara-
stropamardakatvam |

ity agopadianty eke vismtya prg udhtam |
muni-vsa-nivse ki ghaetria-daranam || [bh.pu.
10.57.31] ity-dau |

eva vadanti rjare [bh.pu. 10.77.30] ity-dau ca | ata eva
navamepy uktam

hitv sva-iyn paildn bhagavn bdaryaa |
mahya putrya ntya para guhyam ida jagau || [bh.pu.
9.22.22] iti |

tad eva sarva-stropari-caratva siddham | tatra r-kasyaiva
svaya bhagavattva nirpitam | dyate ca praasitur vaiiyena
praasyasypi vaiiyam | yath grmdhyaka-rja-sabhayo
sarvottamatvena praasyamnau vastu-vieau tratamyam padyete |
tad eva satsv apy anyeu tev anyatra praasteu r-bhgavata-
praasyamnasya r-kasyaiva paramdhikya sidhyati | ata eva
kas tu bhagavn svayam iti svadhr rutir anya-ruti-
bdhiketi yuktam eva, vykhyta prvam api |

tata ca te tu para-vyomdhipa-nryaa-vsudevdaya r-
kasyaiva mrti-vie bhaveyu | svaya r-kas tu nryaas
tvam [bh.pu. 10.14.14] ity-dy-uktau mah-nryao dvrakdi-
prasiddho mah-vsudeva ca bhavet | ata eva
1
nryaa-

1
tata ca (cha, ja)
R-KA-SANDARBHA

Page 57 of 215

vsudevopaniado sa eva vyakta | brahmayo devak-putra [n.u.
4] iti, devak-nandano nikhilam nandayd [v.u.] iti ca | tad
ittham eva ta vsudevam api vibhti-nirvieatay svayam eva
spaam havsudevo bhagavatm [bh.pu. 11.16.29]
1
iti |
spaam ||

[81]

tath

stvat nava-mrtnm di-mrtir aha par || [bh.pu.
11.19.32]

k castvat bhgavatn nava-vyhrcane vsudeva-sakaraa-
pradyumnniruddha-nryaa-hayagrva-varha-nsiha-brahma iti
y nava-mrtaya, ts madhye vsudevkhy | ity e |

ata eva dyate cdvaita-vdinm api sannysin vysa-pj-
paddhatau r-kasya madhya-sihsanasthatva vsudevdn
vysdn cvaraa-devattvam iti | tathaiva
2
krama-dpikym
akara-paale vsudevdayas tad-varaatvena ryante | yat tu
vn vsudevosmi [gt. 10.37] iti bhagavad-upaniada, tatra
vsudeva-abdena vasudevpatyrthena r-baladeva evocyate | vakt
hi tatra r-ka eva | tata ca sva-vibhti kathayati tasminn
api vibhtitvropo na yujyate | vaktur anyatraiva rotbhis tat-
pratte | tato mukhyrtha-bdhe tathaiva vykhy samucit |
tasmt sdhu vykhytamvsudevo bhagavatm [bh.pu. 11.19.29]
ity-di |

|| 11.19 || r-bhagavn || 80-81 ||

[82]

yasmd eva sarvatopi tasyotkaras tasmd evnyatas tadya-
nmdnm api mahimdhikyam iti gati-smnyntara ca labhyate |
tatra nmno yath brahma-pure r-kottara-ata-
nmmta-stotre

sahasra-nmn puyn trir-vtty tu yat phalam |

1
vsudevo bhagavat tva tu bhgavatev aham |
kimpuru hanumn vidydhr sudarana ||
2
ata eva (cha, ja)
R-KA-SANDARBHA

Page 58 of 215

ekvtty tu kasya nmaika tat prayacchati || iti |

vyaktkriyate cdhika-phalatva ka-nmna pdme ptla-khae
r-mathur-mhtmye r-mahdevasyaiva vkyetrakj jyate
mukti prema-bhaktis tu prakd iti
1
| prvam atra mocakatva-
premadatvbhy traka-praka-saje rma-ka-nmnor hi vihite |
tatra ca rma-nmni mocakatva-aktir evdhik r-ka-nmni tu
moka-sukha-tiraskri-premnanda-dttva-akti samadhiketi bhva
| ittham evokta viu-dharmottare

yac chaktir nma yat tasya tasminn eva ca vastuni |
sdhaka purua-vyghra saumya-krreu vastuu || iti |
2


ki ca, r-ka-nmno mhtmya nigadenaiva ryate prabhsa-
pure r-nrada-kuadhvaja-savde r-bhagavad-uktaunmn
mukhyatama nma kkhya me parantapa iti | tad eva gati-
smnyena nma-mahima-dvr tan-mahimtiaya sdhita | tath
tadya-gua-rpa-ll-mathurdi-sthnnm api tat-tac-chstra-
pratipdyamnai sarvdhika-mahimabhir apy asv anusandheya |
vistara-bhiy tu nodhriyate |

[sarva-savdin: etad-anantara gati-smnya-prakarae r-ka-nma-
mhtmye sahasra-nmnm ity-di-brahma-vkynantaram eva vykhyeyam |
yath

sarvrtha-akti-yuktasya deva-devasya cakria |
yac cbhirucita nma tat sarvrtheu yojayet ||

iti viu-dharma-dy sarvem eva bhagavan-nmn nirakua-mahimatve
sati samhtnm uccraam api nnrthaka saskra-pracaya-hetutvd
ekasyaivoccrra-pracayavad iti nma-kaumud-krair agktam | tath
samhta-sahasra-nma-trir-vtti-akte ka-nmoccraa-vaya
mantavyam | atra devadevasya yad abhirucita priya nma tat sarvrtheu
yojayed ity api kecid vycakate | yath hare priyea govinda-nmn
nihatni sadya iti |


1
Not found.
2
ity asmt para, "saumya-krreu ntidatva-atru-nivrakatvdiu vastuu
phaleu madhye yasmin vastuni phale tasya bhagavato yan nma yac chaktitvenoktam
ity artha, tan-nma tasmin vastuni sdhakam evety anvaya | yatheda nma roga-
nakam ida nma bhoga-dyakam ity-di | evam eva rma-nma muktida ka-nma
prema-bhaktida iti sdhaka tac-chakti-prakakam" ity atirikta-pha ka-
karalipy prpta |
R-KA-SANDARBHA

Page 59 of 215

nanu bhat-sahasra-nma-stotra nityam eva pahant dev prati
sahasra-nma-tat-tulya rma-nma varnane ity-dy-upapatty rma-
nmnaiva sahasra-nma-phala bhavatti bodhayan r-mahdevas tat-
sahasra-nmntargata-ka-nmnm api gauatva bodhayati | tarhi katha
brahma-vacanam aviruddha bhavati | ucyate prastutasya bhat-sahasra-
nma-stotrasyaivaikay vtty yat phala tad bhavatti rma-nmni
prauhi | ka-nmni tu dvigva-sambhavt sahasra-nmnm iti bahu-
vacant tdn bahn sahasra-nma-stotr trir-vtty tu yat
phala tad bhavatti tatopi mahat prauhi | ata eva tatra

samasta-japa-yajn phalada ppa-nanam |
u devi pravakymi nmnm aottara atam ||

ity uktv anyem api japn veddy-uktn phalam antarbhvitam |
tata ca prauhydhikyd uttarasya prvasmd balavattve sati prvasya
mahimpi tad-aviruddha eva vykhyeya | tad hi yadyapy evam eva r-
kavat tan-nmnopi sarvata akti-pratay sarvem api nmnm
avayavitvam eva tathpi avayava-sdhrayena phala bhavet | yath
skn-mukter api dtu r-vior dhnasya yajgatvena kriyamasya
svarga-mtra-pradatvam | yath v veda-japatas tad-antargata-bhagavan-
mantrepi na brahma-lokdhika-phala-prpti | yathtraiva tvat kevala
rma-nmaiva sakd vadatopi bhat-sahasra-nma-phalam antarbhta-rma-
nmaikona-sahasra-nmaka sampram | bhat-sahasra-nmpi pahato
bhat-sahasra-nma-phala na tv adhikam ekona-sahasra-nma-phalam iti |
ata eva sdhran keavdi-nmnpi tadyat-vailakayenghyamnm
avatrntara-nma-sdhraa-phalam eva jeyam | nma-kaumudy tu
sarvnartha-kaya eva jnjna-vieo niiddha na tu premdi-phala-
tratamye | tad eva ka-nmna sdhraa-phala-dattve satisahasra-
nmabhis tulya rma-nma varnana ity api yuktam uktam | vastutas tv
eva sarvvatrvatrim abhya r-ka-nmnobhyadhika phala
svaya bhagavattvt tasya |

nanu yath dara-pauramsydy-aga-bhtay prhty sarvn kmn
avpnoti ity dv arthavdatva tathaivtrobhayatrpi bhaviyatti cet,
na | bhat-sahasra-nma-stotra pahitvaiva bhojana-kri dev prati
rma-nmaiva sakt krtayitv kta-kty sat may saha bhukveti
skd-bhojane r-mahdevena pravartant | k-nmni tu tathrtha-
vdatva drotsritam eveti || [End sarva-savdin]

ittham eva r-kasyaivsamordhva-mahimatvt svayam eva tenpi
sakala-bhakta-vnda-vandita-bhagavat-praaya rmad-arjuna prati
sarva-strrtha-sra-bhta-r-gtopasahra-vkye nijkhila-
prdurbhvntara-bhajanam atikramya sva-bhajanam eva sarva-
guhyatamatvenopadiam | yathhakartu necchasi yan moht
kariyasy avaopi tat [gt. 18.60] ity anantaram

R-KA-SANDARBHA

Page 60 of 215

vara sarva-bhtn hd-deerjuna tihati |
bhrmayan sarva-bhtni yantrrhni myay ||
tam eva araa gaccha sarva-bhvena bhrata |
tat-prasdt par nti sthna prpsyasi vatam ||
iti te jnam khyta guhyd guhyatara may |
vimyaitad aeea yathecchasi tath kuru ||
sarva-guhyatama bhya u me parama vaca |
iosi me dham iti tato vakymi te hitam ||
man-man bhava mad-bhakto mad-yj m namaskuru |
mm evaiyasi satya te pratijne priyosi me ||
sarva-dharmn parityajya mm eka araa vraja |
aha tv sarva-ppebhyo mokayiymi m uca || [gt.
18.61-66]

em arthaaocyn anvaocas tvam [gt. 2.11] ity-di grantho na
yuddhbhidhyaka, yata kartum ity-di | tata
paramrthbhidhyaka evya tatrpi guhyatara sarva-guhyatama ca
u ity havara ity-di |

ya eka sarvntarym vara sa eva sarvi sasra-yantrruhni
bhtni myay bhrmayan tem eva hd-dee tihati sarva-bhvena
purua eveda sarvam [ve.u. 3.15] iti bhvany sarvendriya-
pravaatay v par nti tady param bhakti amo man-
nihat buddhir [bh.pu. 11.19.36] ity ukte | sthna tadya
dhma guhyd brahma-jnd api guhyatara, dvayo prakare tarap |

athedam api nijaiknta-bhakta-varya tasmai na paryptam iti
avadhyya svayam eva mah-kp-bhareodghita-parama-rahasya
r-bhagavn anym api pradyumna-sakaraa-vsudeva-parama-
vyomdhipa-lakaa-bhajanya-tratamya-gamy bhajana-krama-
bhmikm atikramyaiva sarvatopy updeyam eva sahasopadiati
sarva-guhyatama bhya [18.64] iti | yadyapi guhyatamatvokter eva
guhya-guhyatarbhym api prakam idam ity yti, tathpi sarva-
abda-prayogo guhyatamam api parama-vyomdhipdi-bhajanrtha-
strntara-vkyam atyeti, tasya yvad-artha-vttikatvt | bahn
prakare tamap | ata eva paramam |

sva-kta-tda-hitopadea-ravae hetum haiosi me dham
[18.64] itti | paramptasya mamaitda vkya tvayvaya
rotavyam iti bhva ity artha |

svasya ca tda-rahasya-prakane hetum hatata [18.64] iti |
tatas tdeatvd eva heto | tad evam autsukyam ucchalayya ki
R-KA-SANDARBHA

Page 61 of 215

tad ? ity apeky sa-praayru-ktjalim eta praty haman-
man [18.65] iti | mayi tvan-mitratay skd asmin sthite r-
ke mano yasya tath-vidho bhava | eva mad-bhakto mad-eka-
ttparyako bhavety-di | sarvatra mac-chabdvtty mad-
bhajanasyaiva nn-prakratay vtti kartavy | na tv vara-
tattva-mtra-bhajanasyeti bodhyate | sdhannurpam eva phalam
hamm evaiyasi [18.65] iti | anenaiva-krepy tmana sarva-
rehatva scitam, anyasya k vrt ? mm eveti | etad eva
phala r-parkitpi vyaktkariyate kali prati |

yas tva ke gate dra saha gva-dhanvan |
ocyosy aocyn rahasi praharan vadham arhasi ||
[bh.pu. 1.17.6] iti |

satya te [18.65] ity anentrrthe tubhyam eva apeham iti
praaya-vieo darita | punar apy atikpay sarva-guhyatamam
ity-di vkyrthn puy-artham hapratijne iti |

nanu nn-pratibandha-vikiptasya mama katha tvan-manastvdikam
eva sidhyet ? tatrhasarva- [18.66] iti | sarva-abdena nitya-
paryant dharm vivakit | pari-abdena te svarpatopi
tyga samarthita | ppni pratibandhs tad-jay parityge
ppnutpatte | tad eva vyatirekena drahayatim uca iti |
tatra

aocyn anvaocas tva praj-vd ca bhase |
gatsn agats ca nnuocanti pait || [gt.
2.11]

ity upakrama-vkye tasypaitatva vyajya, oka-paritygena mat-
ktopadeam eva gheti vivakitam | tata ca tratamya-
jnrtham eva bahudhopadiypi mahopasahra-vkya-sthasya tv
asyopadeasya paramatva nirdiya oka-paritygena tam etam
evopadea tva gheti dvayor vkyayor ekrtha-pravttatvam api
spaam |

sarva-savdin : atha vara sarva-bhtnm ity-di-r-gt-
padya-ake vykhynntaram eva vykhyeyam | tath hiatra kacid
vadati vara sarva-bhtnm ity-dau sarva evedam vara iti
bhvena yad-bhajana, tatra jna-spara | iha tu man-man
bhavety-di-uddhaiva bhaktir upadiety ata eva sarva-
guhyatamatvam | ki v, prvea vkyena parokatayaivevaram
R-KA-SANDARBHA

Page 62 of 215

uddiyparea tam evparokatay nirdiavn ity ata eva na ca
vaktavayam | prvam api

man-man bhava mad-bhakto mad-yj m namaskuru |
mm evaiyasi yuktvaivam tmna matparyaa || [gt
9.34]

ity-dibhi uddha-bhajanasyoktatvt | tathpi adhiyajoham
evtra dehe deha-bht vara [gt. 8.4] ity-dau ca
svasyntarymitvena coktatvt | sarva-guhyatamatva-guhyataratvayor
anupapattir iti | yad yad eva prva smnyatayokta tasyaivnte
vivicya nirdiatvt | ucyatena tvad bhajana-tratamyam | atra
bhajanya-tratamyasypi sambhave gaua-mukhya-nyyena bhajanya
evrtha-sampratte | mukhyatva ca tasya phalam ata upapatter
[ve.s. 3.2.29] iti nyyena | vieatas tu tac-chabdena na svayam
eva tad-rpa iti mac-chabdena svayam evaitad-rpa iti ca bhedasya
vidyamnatvt upadea-dvaye nijenaudsnyenveena ca
ligenpratvopalambhant | phala-bheda-vyapadeenaiva-krea ca
tad-arthasyaiva puatvt | skd eva bhajanya-tratamyam
upalabhyate | vastutas tu sarva-bhvenety asya sarvendriya-
pravaatayety evrtha | gaua-mukhya-nyyenaiva jna-mirasya
sarvtmat-bhvan-lakaa-bhajana-rprthasya bdhitatvt |

sthna prpsyasi vatam iti loka-viea-prpter eva
nirdiatvt | tasmn na ca bhajanvtti-tratamyvaka | na ca
bhajanyasyaiva parokparokatay nirdeayos tratamyam | tadaiva
tay prcnayrvcnay cnay gati-kriyay sakoca-vttir iya
kalpany | yady antarymia sakd any parvasth na ryate,
stre ryate tu tad-avasthta par, tatopi par ca sarvatra |
atraiva tvat sdhibhtdhidaiva m cdhiyaja ca ye vidu
[gt. 7.30] ity-dau bheda-vyapadet | tatra saha-yuktepradhne
[p. 2.3.17] iti smaraendhiyajasyntar-ymia sahrtha-
ttyntatay labdha-samsa-padasya svasmd apradhnatvoktes tata
paratva r-kasya vyaktam eva | adhiyajoham evtra [gt.
8.4] ity-dau ca tad eva vyajyate | ea vai bhagavn droa praj-
rpea vartate [bh.pu. 1.7.45] itivat | tasmd bhajanya-
tratamya-vivakayaivopadea-tratamya siddham | ea tu
vtivadati ya satyentivadati [ch.u. 7.16.1] itivat ya satyena
brahmaaiva pratipdya-bhtena sarva vdinam atikramya vadati ea
eva sarvam atikramya vadatty artha | tad evam arthe sati yath
tatra vdasytiyit-ligena nmdi-pra-paryantni tat-
prakaraa uttarottara-bhmatayopadiny api sarvi vastny
atikramya brahmaa eva bhmatva sdhyate tadvad atrpy
R-KA-SANDARBHA

Page 63 of 215

upadedhikyena pratipdydhikyam iti | ata r-kasyaivdhikyam
ity antepy uktam iti dik | [end sarva-savdin]

ata r-kasyaivdhikya siddham | ata eva asad-vyapaden neti
cen na dharmntarea vkya-et [ve.s. 2.1.17] iti nyyd
upasahrasyaivopakramrthasya ca sarva-strrthatvt tatrokta
viva-rpam abhi tad-adhnm eva | tac ca yuktam, tenaiva
daritatvt | tatra ca

ity arjuna vsudevas tathoktv
svaka rpa daraym sa bhya || [gt. 11.50]

ity-di narkra-caturbhuja-rpasyaiva svakatva-nirdet | tad
viva-rpa na tasya skt svarpam iti spaam | ata eva parama-
bhaktasyrjunasypi na tad-abham, kintu tadya svaya rpam
evbham, ada-prva hitosmi dv bhayena ca
pravyathita mano me [gt. 11.45] ity-dy-ukte | tad-
daranrtham arjuna prati divya-di-dna-ligena tasyaiva
mhtmyam iti tu bla-kolhala | narkti para brahma iti, tad
amita brahmdvaya iyate [bh.pu. 10.14.18] iti, yan-mitra
paramnandam [bh.pu. 10.14.32] iti, sa eva nitytma-sukhnubhty-
abhi-vyudasta-mya [bh.pu. 10.12.39] iti, sa tva vibho katham
ihka-patha pratta iti ca, tath brahmao hi pratihham
[gt. 14.27] iti, nha praka sarvasya [gt. 7.25] iti ca
ravaena praka-de, tatrpy akaraatvd bhagavac-chakti-
viea-savalita-der eva tatra karaatvt | tatas tasy der
divyatva dna ca narkra-para-brahma-darana-hetu-lakays
tat-svbhvika-der anysau deva-vapur darana-hetur ity
apekayiva |

tac ca narkti-para-brahma divya-dibhir api durdaram ity
uktam

sudurdaram ida rpa davn asi yan mama |
dev apy asya rpasya nitya daranakkia || [gt.
11.52] ity-din |

kintu bhaktyaiva sudaranam ity apy uktam |

bhakty tv ananyay akya aham eva-vidhorjuna |
jtu drau ca tattvena praveu ca paratapa || [gt.
11.54] ity-din |

R-KA-SANDARBHA

Page 64 of 215

na ca sudurdaram ity-dika viva-rpa-param | dveda mnua
rpam [gt. 11.51] ity-der evvyavahita-prvoktatvt, viva-
rpa-prakaraasya tad-vyavadhnc ca | tath caikdae sarve
devdnm gamane vyacakatvitptk kam adbhuta-daranam
[bh.pu. 11.6.5] iti | tatraivnyatra govinda-bhuja-guptym
[bh.pu. 11.2.1] ity-di | saptame yya n-loke [7.10.48] ity-di
ca | ttye ca, vismpana svasya ca [3.2.12] |

ata upasahrnurodhena sva-vkya-ttparyea csypi prakaraasya
r-ka-paratvam eva | tasmt r-ka-gtsu ca r-
kasyaiva svaya bhagavattva siddham | tad uktam

eka stra devak-putra-gtam
eko devo devak-putra eva |
karmpy eka devak-putra-sev
mantropy eko devak-putra-nma || iti |

tath r-gopla-prva-tpan-rutv apimunayo ha vai brahmam
cu, ka paramo deva [go.t.u. 1.2] ity-dy-anantara, tad u
hovca brhmaako vai parama daivatam [go.t.u. 1.3] ity-di
| upasahre catasmt ka eva paro devas ta dhyyet ta raset
ta yajed ity o tat sat [go.t.u. 1.49] iti |

ki bahun, sarvvatrvatri-vilaka mah-bhagavatt-mudr
skd eva tatra vartanta iti ryate pdmdhyya-trayea | yath
tady kiyanta lok

brahmovca
u nrada vakymi pdayo cihna-lakaam |
bhagavat-ka-rpasya hy nandaika-ghanasya ca ||
avatr hy asakhyey kathit me tavnagha |
para samyak pravakymi kas tu bhagavn svayam ||
devn krya-siddhy-artham ca tathaiva ca |
virbhtas tu bhagavn svn priya-cikray ||
yair eva jyate devo bhagavn bhakta-vatsala |
tny aha veda nnyosti satyam etan mayoditam ||
oaaiva tu cihnni may dni tat-pade |
dakiena-cihnni itare sapta eva ca ||
dhvaj padma tath vajram akuo yava eva ca |
svastika cordhva-rekh ca aa-koas tathaiva ca ||
saptnyni pravakymi smprata vaiavottama |
indra-cpa trikoa ca kalasa crdha-candrakam ||
ambara matsya-cihna ca gopada saptama smtam |
R-KA-SANDARBHA

Page 65 of 215

akny etni bho vidvan dyante tu yad kad ||
kkhya tu para brahma bhuvi jta na saaya |
dvaya vtha traya vtha catvra paca eva v ||
dyante vaiava-reha avatre kathacana || ity-di |
oaa tu tath cihna u devari-saptam |
jamb-phala-samkra dyate yatra kutracit || ity antam |

[sarva-savdin: atha u nrada pravakymty-di-caraa-cihna-
pratipdaka-pdma-vacannta di-abdd etny api padyni jeyni |

madhye dhvaj tu vijey padma trygulam nata |
vajra vai dakie prve akuo vai tad-agrata ||
yavopy aguha-mle syt svastika yatra kutracit |
di caraam rabhya yvad vai madhyam sthit ||
tvad vai cordhva-rekh ca kathit pdma-sajake |
aa-koa tu bho vatsa mna cgulai ca tat ||
nirdia dakie pde ity hur munaya kila |
eva pdasya cihnni tny eva vaiavottama ||
dakietara-sthnni savadmha smpratam |
caturagula-mnena tv aguln sampata ||
indra-cpa tato vidyd anyatra na bhavet kvacit |
trikoa madhya-nirdia kalaso yatra kutracit ||
agula-pramena tad bhaved ardha-candrakam |
ardha-candra-samkra nirdia tasya suvrata ||
bindur vai matsya-cihna ca dyante vai nirpitam |
gopada teu vijeyam dygula-pramata || ity-di |

tad-agre ca
oaa tu tath cihna u devari-sattama |
jamb-phala-samkra dyate yatra kutracit |
tac cihna oaa proktam ity hur munayonagh || iti |

atra vaiavottamety-dika r-nrada-sambodhanam | yad kadeti yad
kadcid evety artha | madhyam-pri-paryantayo samadeo madhyas
tatra dhvaj dhvaja | try-agula-mnata | pdgre try-agula-prama-
dea parityajyety artha | padyasydho dhvaja dhatte sarvnartha-jaya-
dhvajam iti sknda-savdt |

atra kutracit parita ity artha dim aguha tarjan-sandhim rabhya
madhyam yvat tvad rdhva-rekh vyavasthit pdma-sajake pure
kathitety artha | agulair mna tad iti madhyamguly-agrd
agula-mna parityajyety artha | tvad vistratvena vykhyy
sthnsamvea | ata eva prvam api tath vykhytam | evam uttaratrpi
jeyam | indra-cpa trikordha-candraki kramd adhoadhobhga-
sthnni | anyatreti | r-kd anyatrety artha | bindur ambara |
dau caraasydidea tad-agula-sampe bindu | ante pri-dee matsya-
R-KA-SANDARBHA

Page 66 of 215

cihna oaa-cihnam ubhayor api jeyam | dakidy-aniyamenoktatvt |
atra dakiguhdha cakra vmguhdhas tan mukha dara ca
skndoktnusrea | te hi r-kepy anyatra ryate | yath di-
vrhe mathur-maala-mhtmye

yatra kena sakra krita ca yath-sukham |
cakrkita-pad tena sthne brahma-maye ubhe || iti |

r-gopla-tpanyakha-dhvajtapatrais tu cihnita ca pada-dvayam
[go.t.u. 2.62] iti | tapatram ida cakrdhastj jeyam | dakiasya
prdhnyt tatraiva sthna-samvec ca | aguli-parima-mtra-
dairghyc caturdaena tad-vistrt | ahena jeyam | anyatra
dairghye caturdaguli-parimatvena vistre a-aguli-parimatvena
prasiddher iti | [end sarva-savdin]

tasmd asty eva svaya bhagavattva r-kasyaiva | *tath ca
brahma-vaivarte bhagavad-avatra-prasage sta-vkyam--

avatr hy asakhyey san sattva-svabhvina |
viatis teu mukhyn yn rutv mucyen mahhasa ||

ity-din pryaa r-bhgavatavat r-ka-sahits tn
gaayitv, punar ha

narasihdayonyepi sarva-ppa-vinan |
yad-vibhti-vieelakta bhuvi jyate |
tat sarvam avagantavya ka-samudbhavam ||
1


tad ittha sarvam abhipretya mahopakrama lokam eva r-viu-
purya-bhagavac-chabda-niruktivat skt r-
kbhidheyatvenpi yojayati

janmdy asya yatonvayd itarata crthev abhija
svar
tene brahma hd ya di-kavaye muhyanti yat sraya
|
tejo-vri-md yath vinimayo yatra tri-sargom
dhmn svena sad nirasta-kuhaka satya para
dhmahi ||
[bh.pu. 1.1.1] iti |


1
From *tath ca... this section found in ka, kha, gha, ca only.
R-KA-SANDARBHA

Page 67 of 215

narkti para brahma [bhat-sahasra-nma-stotre] iti pura-
vargt,
1
tasmt ka eva paro deva [go.t.u. 1.49] iti gopla-
tpan-rute ca
2
para r-ka dhmahi |

asya svarpa-lakaam hasatyam iti, satya-vrata satya-para
tri-satyam [bh.pu. 10.2.26] ity-dau,

*satye pratihita ka satyam atra pratihitam |
satyt satya ca govindas tasmt satyo hi nmata || [ma.bh.
5.68.12]

ity udyama-parvai sajaya-kta-r-ka-nma-niruktau ca tath
rutatvt |
3


etena tad-krasyvyabhicritva daritam | taastha-lakaam ha
dhmn svena ity-di | svena sva-svarpea dhmn r-
mathurkhyena sad nirasta kuhaka my-krya-lakaa yena tam |

mathyate tu jagat sarva brahma-jnena yena v |
tat-sra-bhta yad yasy mathur s nigadyate || [go.t.u.
2.66] iti goplottara-tpan-prasiddhe |

llm hady asya nityam eva rmad-nakadundubhi-vrajevara-
nandanatay r-mathur-dvrak-gokuleu virjamnasyaiva svasya
4

kasmaicid arthya loke prdurbhvpekay | yata rmad-
nakadundubhi-ghj janma, tasmd ya itarata ca itaratra r-
vrajevara-ghepi anvayt putra-bhvatas tad-anugatatvengacchat
| uttareaiva ya iti padennvaya | yata ity anena tasmd iti
svayam eva labhyate |

kasmd
5
anvayt ? tatrhaartheu kasa-vacandiu tda-
bhvavadbhi r-gokula-vsibhir eva sarvnanda-kadamba-kdambin-
rp s s kpi ll sidhyatti tal-lakaeu v artheu abhija
| tata ca svar, svair gokula-vsibhir eva rjate iti |

tatra te prema-vaatm pannasypy avyhataivaryam hatena
iti | ya di-kavaye brahmae brahma vismpayitu hd sakalpa-
mtreaiva brahma-satya-jnnantnanda-mtraika-rasa-mrti-maya

1
iti smarat (cha, ja)
2
From tasmt, P. (not in Y)
3
From *satye... this section found in ka, kha, gha, ca only.
4
tasya (cha, ja)
5
katham (cha, ja)
R-KA-SANDARBHA

Page 68 of 215

vaibhava tene vistritavn | yad yatas tathvidha-
laukiklaukikat-samucita-ll-heto srayas tat-tad-bhakt
1

muhyanti premtiayodayena vaivayam pnuvanti | yad ity
uttarepy anvayt |

yad yata eva tada-lltas tejo-vri-mdm api yath yathvad
vinimayo bhavati | tatra tejasa cndrder vinimayo nistejo-
vastubhi saha dharma-parivarta | tat r-mukhdi-ruc candrder
nistejastvbhidhnt, nikaa-stha-nistejo-vastuna sva-bhs
tejasvitpdanc ca | tath vri drava ca kahina bhavati |
veu-vdyena mt-pdi ca dravatti | yata r-ke tri-
sarga r-gokula-mathur-dvrak-vaibhava-prako'm satya
eveti |

|| 1.1 || r-veda-vysa || 82 ||

[83]

eva sarvopasahra-vkyam api tatraiva sagacchate


kasmai yena vibhsitoyam atulo jna-pradpa
pur
tad-rpea ca nradya munaye kya tad-rpi
|
yogndrya tad-tmantha bhagavad-rtya
kruyatas
tac chuddha vimala viokam amta satya para
dhmahi ||
[bh.pu. 12.13.19] |

yo brahma vidadhti prva
yo vidys tasmai gpayati sma ka |
ta hi devam tma-buddhi-praka
mumukur vai araam amu vrajet || [go.t.u. 1.26] iti
gopla-prva-tpan-rute |

vykta ca dvitya-sandarbhe [97] tasyaiva catu-lok-vakttvam
api ||


1
tad-bhakt (Y)
R-KA-SANDARBHA

Page 69 of 215

|| 12.13 || r-sta || 83 ||

[84]

tad evam abhysdny api tasmin vispany eva prvodhta-vkyeu
| tad etat rmad-gt-gopla-tpany-di-stra-gaa-sahyasya
nikhiletara-stra-ata-praata-caraasya r-
bhgavatasybhipryea r-kasya svaya bhagavattva karatala
iva daritam | r-bhgavatasya ca sa eva pratipdya iti
purntareaiva ca svaya vykhytam | yath brahma-pure
r-kottara-ata-nmmta-stotre r-kasya nma-viea
eva uka-vg-amtbdhndur iti |

atha tasya mah-vsudevatve siddhe r-baladevdnm api mah-
sakaraditva svata eva siddham | yad-rpa svaya bhagavn,
tad-rp eva te bhavitur mahantti | ata r-balarmasya yat
kacid vevatratva manyate, tad asat | dyate ca r-ka-
rmayor yugalatay varanena sama-prakatvamtv aghri-yugmam
anukya sarspantau [bh.pu. 10.8.22], yad vivevarayor yc
[bh.pu. 10.23.37], dadara rma ka ca [bh.pu. 10.38.27],
tau rejat raga-gatau mah-bhujau [bh.pu. 10.43.19] ity-dau |

lokepi srya-candramasv eva yugalatay varyete | na tu srya-
ukrau | ata eva harivaepi vsudeva-mhtmye rma-kayor
dnta srycandramasv iti | tath dhvaja-vajrkumbhojai
cihnitair aghribhir vrajam | obhayantau mahtmnau [bh.pu.
10.38.30] ity eva bhagaval-lakany api tatra ryante, na tv
eva pthv-diu | tasmd ea tan-mahimpi varyate

naitac citra bhagavati hy anante jagad-vare |
ota protam ida yasmis tantuv aga yath paa ||
[bh.pu. 10.15.35]

etad-dhenuka-vadhtmaka karma ||
1


|| 10.15 || r-uka || 84 ||

[85]

ki ca


1
spaam (cha,ja)
R-KA-SANDARBHA

Page 70 of 215

saptamo vaiava dhma yam ananta pracakate |
garbho babhva devaky hara-oka-vivardhana ||
[bh.pu. 10.2.5]

garbho babhvam, na tu garbhe babhveti saptamy-antnukty skd
evvatratva scitam ||

|| 10.2 || sa eva ||85||

[86]

athedam apy evam eva vykhyeyam

vsudeva-kalnanta sahasra-vadana svar |
agrato bhavit devo hare priya-cikray || [bh.pu.
10.1.24]

r-vasudeva-nandanasya vsudevasya kal prathamoa r-
sakaraa | tasya r-sakaraatva svayam eva, na tu
sakaravatratvenety hasvar svenaiva rjate iti | ata
evnanta kla-dea-pariccheda-rahita | ata eva myay tasya
garbha-samaya karaa ca yuktam | prasya
vstavkarasambhavd iti kecit | etad-vidha-krye ca tad-
akuhecchtmaka-cic-chakty-viaiva s prabhavet | ukta ca
tadn tad-viatva tasydi prabhunena kryrthe
sambhaviyati [10.1.25] miliyatti tatra hy artha | ata eva
eknaeti tasy nma, ekonao yatreti niruktir
1
iti kecit | ya
eva ekhya sahasra-vadanopi bhavati | yato devo nnkratay
dvyatti | tad ukta r-yamun-devy

rma rma mah-bho na jne tava vikramam |
yasyaikena vidht jagat jagata pate || [bh.pu.
10.65.28] iti |

ekena ekhyena iti k ca | anyath tad-ekvayavaika-dea-
rprthatve yenaikeneti yac-chabdasya karttva-nirdea eva
yukta syt | tad-avatra-lakarthntara-pratti-nirasanya
mah-vidvad-vkyatvt | sambandhi-nirdeena tu k-vykhyaiva
sphuatar | eke mukhyasyaiva karttvasya nirvja-prattir na
tv aupacrikasyeti |

1
nirukter (kha)
R-KA-SANDARBHA

Page 71 of 215


eva r-lakmaasypy antima-danukaraasypy antima-
danukaraa-lly ryate sknde ayodhy-mhtmye

tata etmat yta lakmaa satya-sagaram |
uvca madhura akra sarvasya ca sa payata ||
indra uvca
lakmaottiha ghra tvam rohasva pada svakam |
deva-krya kta vra tvay ripu-nisdana ||
vaiava parama sthna prpnuhi sva santanam |
bhavan-mrti samyt eopi vilasat-phaa || ity-di |

tata ca
ity uktv sura-rjendro lakmaa sura-sagata |
ea prasthpya ptle bh-bhra-dharaa-kamam ||
lakmaa ynam ropya pratasthe divam dart || iti |

ato nryaa-varmay apiyaja ca lokd avatt ktntd balo
gat krodha-vad ahndra iti baladevasya ed anyatva akty-
atiaya ca darita | "janntd" iti phepi jann nd iti
sa evrtha | ata, ekhya dhma mmakam [bh.pu. 10.2.8] ity
atrpi iyate ea-saja [bh.pu. 10.3.25] itivad
avyabhicrya evocyate | seasykhy khytir yasmd iti v |
rmad-nakadundubhin ca r-ka-smyenaiva nirdiamyuv na
na sutau skt pradhna-puruevarau [bh.pu. 10.85.18] iti |
atra skd eveti tv adhikam upajvyam |

atha yadi pryo my tu me bhartur nny mepi vimohin [bh.pu.
10.13.37] iti tad-vkynusrevevatratva mantavya, tad
prva-grantha-balt r-baladeva-svatvam eva
1
, kintu ekhya-
tad-via-prada-vieasya tad-anta-ptt tad-aenaiva tad-
vyavahra iti
2
mantavyam ||

tad evam eka-rpatvepi pryo my tu me bhartur nny mepi
vimohin [bh.pu. 10.13.37] ity-dau yat tasmis tasya bhakti
ryate, tat tu lakmy iva draavyam ||
3


|| 10.1 || r-brahm devn || 86 ||


1
r-baladeve svatvam eveti (cha,ja)
2
ity api (cha, ja)
3
This paragraph found in kha-MS only.
R-KA-SANDARBHA

Page 72 of 215

[87]

atha r-pradyumnasypi iva-netra-dagdha smaro jtoyam iti yac
chryate, tad apy eka-dea-prastva-mtram | tasya r-gopla-
tpan-ruty-dau

yatrsau sasthita kas tribhi akty samhita |
rmniruddha-pradyumnai rukmiy sahito vibhu || [go.t.u.
2.36]

ity-din nitya-r-ka-catur-vyhnta-ptitatay prasiddhes
tath sambhavbhvt | tasya smarasypi sdhraa-devat-viea-
mtratvena prasiddhatve caturvyhnta-ptitym ayogyatamatvt |
tasmd vakyambhipryeaivaitad ha

kmas tu vsudevo dagdha prg rudra-manyun |
dehopapattaye bhyas tam eva pratyapadyata || [bh.pu.
10.55.1]

aveda-jasypi brhmaye saty eva brhmaas tu vedaja itivat tu-
abdotra mukhyat scayati | tata kmas tu vsudeva ity asya
vsudevo ya kma, sa eva mukhya ity artha | tu-abdoya
bhinnopakrame v | tato vsudevas tu kma ity anvayepi
prvavad evrtha | tad eva sati ya prg rudrasya manyun dagdho
devat-viea kma, sa dehopapattaye tat-kopa-dagdhatay nityam
evnagat prptasya svato dehpatty-abhvd deha-prpty-artha
tam eva vsudeva pradyumnkhya kmam eva pratyapadyata
praviavn | bhya-abdena pradyumnd eva prvam apy udbhtosv
iti bodhyate |

yad v, yas tu prg rudra-kopendagdho na dagdha, sa bhya
prakaa-lly dehopapattaye sva-mrti-prakanrtha ta
vsudevam eva praviavn | adagdhatve hetuvsudeva iti ||

[88]

prvoktam eva vyanakti

sa eva jto vaidarbhy ka-vrya-samudbhava |
pradyumna iti vikhyta sarvatonavama pitu ||
[bh.pu. 10.55.2]

R-KA-SANDARBHA

Page 73 of 215

ya ka-vrya-samudbhavo, ya ca pradyumna iti vikhyta, sa eva
prakaa-llvasarepi vaidarbhy jta virbhta, na tv anya
prkta-kma eva | tatra hetusarvato gua-rpdiv aeev eva
dharmeu pitu r-kd anavama tulya eveti | anyath
tdnavamatva na kalpata iti bhva | tasmd yath mahbhrate
sarvatra rmad-arjunasya naratva-prasiddhv api pacendropkhyne
[di-parvai] indratva-prasiddhi indrasypi tatra pravea-
vivakay ghaate, tadvad atrpi | ata r-nradena ratyai
tathopadeas tath tat-prpti ca na doya | prva-padyasya
uttarasminn arthe r-nradopadea-balenaiva dagdha-kmasya
praveas tatra gamya | tata skt pradyumna-sagame yogyat
csy spara-maivat tat-smpya-gud eva mantavy | r-
pradyumnasya nija-aktis tu rmad-aniruddha-mtaiveti jeyam |
ata tpan-ruti-labdhortha samajasa ||

|| 10.55 || r-uka || 87-88 ||

[89]

evam aniruddhasypi skc caturvyhatve ligam ha

api svid ste bhagavn sukha vo
ya stvat kma-dughoniruddha |
yam mananti sma hi abda-yoni
mano-maya sattva-turya-tattvam || [bh.pu. 3.1.34]

abda-yoni nivsa-vyajita-veda-vndam, eva v are asya mahato
bhtasya nivasitam etad yad g-veda [b..u. 2.4.10] ity-di-
rute | manomaya citte vsudevavan manasy upsyam | sattva
uddha-sattvtmaka r-vsudevdi-rpo bhagavn tatra turya
rpam | ato ba-yuddhdau bandhannukaradikam tmecchmay
llaiva r-rmacandrdivat | asya pdma-bhat-sahasra-nmni
mhtmya-nmni caitni

aniruddho bhad-brahma prdyumnir viva-mohana |
catur-tm catur-vara catur-yuga-vidhyaka ||
catur-bhedaika-vivtm sarvotka-koi-s |
raytm... || iti |
1



1
Not found.
R-KA-SANDARBHA

Page 74 of 215

ata r-ka-vyhatvena mahniruddhatvd asyaivvirbhva-viea
pralayravdi-dhm purua iti jeyam | ata evbhedena jaghe
paurua rpa bhagavn [bh.pu. 1.3.1] ity-dy-ukta mla-
sakarady-aair eva htara-sakarady-avasth-traya purua
prakayatti | tathaivbhedena viu-dharmottarepdam ukta
tatra | r-vajra-prana

kas tv asau bla-rpea kalpnteu puna puna |
do yo na tvay jtas tatra kauthala mama ||

r-mrkaeyottara ca

bhyo bhyas tv asau do may devo jagat-pati |
kalpa-kayea vijta sa my-mohitena vai ||
kalpa-kaye vyatte tu ta deva prapitmaht |
aniruddha vijnmi pitara te jagat-patim || [1.79.1-3] iti
|

*bhma-parvai duryodhana prati bhma-iky r-
kasyvatrrambhe gandha-mdanam gatasya brahmaas tad-
virbhva manasi payatas tu blasya tad ida vacanam

sv sakaraa deva svayam tmnam tman |
ka tvam tmansrk pradyumna ctma-sabhavam ||
pradyumnc cniruddha tva ya vidur vium avyayam |
aniruddhosjan m vai brahma loka-dhriam ||
vsudeva-maya soha tvayaivsmi vinirmita || [ma.bh.
6.61.65-67]
1


ata eva ca prvam api ca jaghe paurua rpam ity atra r-
kasya aniruddhvatrnta-ptitva na vykhytam ||

|| 3.1 || vidura rmad-uddhavam || 89 ||

[90]

tad etat tasya caturvyhtmakasyaiva pratva vykhytam | r-
goplottara-tpanym api tathaivya praavrthatvena darita

rohi-tanayo rmo a-krkara-sambhava |
taijastmaka pradyumno u-krkara-sambhava ||

1
*"bhma-... iti" found in ka, kha, gha, ca MSS only.
R-KA-SANDARBHA

Page 75 of 215

prjtmakoniruddho ma-krkara-sambhava |
ardha-mtrtmaka ko yasmin viva pratihitam ||
[go.t.u. 2.55-56] iti |

atha r-kevatarati tat-tad-avatrm api pravea iti yad
uddia, tad yath tatra kas tu bhagavn svayam ity-dika
siddham eva, tath tasya tad-rpeaiva r-vndvandau
sarvadvasthyitva pratipdayiyma |

atha ca r-hari-vaa-mate upendra evvatatreti | jaya-vijaya-
pa-prastve caysymi bhavana brahmann etad-ante evnagha
[bh.pu. 11.3.31] ity atra ca, phi vaikuha-kikarn [bh.pu.
11.6.27] ity atra ca svmi-vykhynusrea vikuh-suta eveti
kvacit krodayya eveti kvacit purua eveti, kvacin nryaa-
rir eveti | bhat-sahasra-nmni lakmaasyaiva balarmatva-
kathanena r-rghava eveti kvacin nryaa-kea evety-dika
nn-vidhatva ryate | eva caika sandhitsatonyat
pracyavatotra satya ca sarva vkyam |

*yath sva-maty-anubhavnurpt nn-vkyaika-vkyat ca | yath
krama-mukti-mrgercir-di-krama evg, n-ramy-di-mrgs tu
tad-agatvenaiva arcir-din tat-prathite [ve.s. 4.3.1] iti
stre svkriyante, tadvat | yata svaya bhagavaty avatarati
sarvepi te pravi iti, yad yat kicid yennubhtam, tad tena
tad eva nirdiam iti,
1
tasmd vidvadbhir eva vicryatmsvaya
bhagavati tasmin pravea vin katha tat sambhaved iti |

dyate ca tasmt kecid an punar virbhva, yath
pradyumndnm | ata eva vikuh-sutasya pravebhipryeaiva
iupla-dantavakrayo r-ka-syujyam eva tadn jtam |
punar avatra-llm ptau r-vikuh-sute sva-dhma-gate
pradatva-prpti | yathokta r-nradena

vairnubandha-tvrea dhynencyuta-stmatm |
ntau punar hare prva jagmatur viu-pradau || [bh.pu.
7.1.46] iti |


1
*"yath... iti" found in ka, kha, gha, ca MSS only. This alternative reading
is from Ydavapra edition: ato yath krama-mukti-mrgercir-di-krama evg
n-ramy-di-vidhi-kramas tu tad-agatvenaiva prastyate tadvad ihpti |
arcir-din tat-prathite [ve.s. 4.3.1] ity ea nyyotra dntayitavya |
R-KA-SANDARBHA

Page 76 of 215

tath hari-vae ca kroda-yino mukue daitypahte daitya-
mraya garuo yvat kta-vilamba, tvat r-kovatatra |
tata csau mukuam htya tatra cordhva-loke kutrpi bhagavantam
adv gomanta-irasi r-kyaiva samarpitavn iti prasiddhi
|

*evam eva bali-sadma-gatayo r-ka-rmayos tad-dvrastha-
viu-daranam | kintu tat-tad-vkyrtha
1
-parylocanay kecin
mrty-karaa hari-vaa-gata-giri-guhayana-parylocanay tu
tac-chakty-karaam iti labhyate | tac ca tadnm tmani sarvem
eva bhaktnm ekatnatkti-ll-kautukrtham eveti ca gamyate |
2

tad etad evtra

tva brahma parama vyoma
purua prakte para |
avatrosi bhagavan
svecchoptta-pthag-vapu || [bh.pu. 11.11.28]

skd bhagavn eva tvam avatrosi | bhagavata eva vaibhavam
habrahma tva, parama-vyomkhyo vaikuhas tva, prakte para
puruopi tvam iti | bhagavn api kathambhta sann avatra ?
svecch-mayasya ity anusrea sve sarvem eva bhaktn y
icch, t prayitum upttni tatas tata svata kni pthag-
vapi nija-tat-tad-virbhv yena tathbhta sann iti | *ta
prati yathha jmbavn

yasyead-utkalita-roa-kaka-mokair
vartmdiat kubhita-nakra-timigilobdhi |
setu kta sva-yaa ujjvalit ca lak
raka-irsi bhuvi petur iu-katni || [bh.pu. 10.56.58]

yath ca dev

ketus tri-vikrama-yutas tri-patat-patko
yas te bhaybhaya-karosura-deva-camvo |
svargya sdhuu khalev itarya bhman
pda puntu bhagavan bhajatm agha na || [bh.pu. 11.6.13]


1
vkya- (P)
2
*"evam... gamyate" found only in ka, kha, gha, ca.
R-KA-SANDARBHA

Page 77 of 215

yath v, brahm nryaas tvam ity-dau, nryaoga nara-bh-
jalyant [bh.pu. 10.14.4] iti | ata evkrra

adbhutnha yvanti bhmau viyati v jale |
tvayi vivtmake tni ki meda vipayata || [bh.pu.
10.41.4]

ata eva

govinda-bhuja-gupty dvravaty kurdvaha |
avtsn nradobhka kopsana-llasa || [bh.pu.
11.2.1]
1


svecchayopttni tatas tata kni pthag-vapi nija-tat-tad-
virbhv yena, tath-bhta sann iti ||

|| 11.11 || uddhava r-bhagavantam || 90 ||

[91]

tad eva pramavattve prayojanavattve sthite, tam eva praveam
ha

sva-nta-rpev itarai sva-rpair
abhyardyamnev anukampittm |
parvareo mahad-aa-yukto
hy ajopi jto bhagavn yathgni || [bh.pu. 3.2.15]

tac ca janma nija-tat-tad-any dyaivety hamahad-aa-yukta,
mahata svasyaivair yukta | mahnta vibhum tmnam [kaha.u.
1.2.22] ity-di rute, mahac ca [ve.s. 1.4.8] iti nyya-
prasiddhe ca | mahnto ye purudayo, tair yukta iti v |
r-viu-sahasra-nma-stotre lokantha mahad-bhtam itivan
ntmatva-vyabhicra
2
| mahadbhir aibhir aai ca yukta iti v
||

|| 3.2 || vidura rmad-uddhava || 91 ||

[92]

1
Section from *"ta prati..." to "llasa || iti" (ka, kha, gha, ca only)
2
itivad tmatvvyabhicra (Y)
R-KA-SANDARBHA

Page 78 of 215


tathaivam athham aa-bhgena
1
[bh.pu. 10.2.9] ity-dv apy eva
vykhyeyam | an bhgo bhajana praveo yatra, tena paripra-
rpea | an bhajanena lakito v prpsymti prakaa-
llbhipryea bhaviyan-nirdea |

ata eva tad-avatra-samaye yugvatr ca sa evety abhipretyha

san vars trayo hy asya ghatonuyuga tan |
uklo raktas tath pta idn kat gata ||
[bh.pu. 10.8.13]

asya tava putrasya prati-yuga tan yugvatra-llvatrn
ghata prakaayato yadyapi ukldayas trayopy anye var san,
*tathpi yo ya uklas tath rakta pta ca, sa sa ka, sa sa
evety artha |
2
tasmt k-karttvt, svaya katvt,
sarvkarakatvc ca, "ka" ity ekam asya nmeti prkaraikopy
artha reyn |

tadn r-kasyaiva dvpara-yugvatratva r-karabhjanena
yugvatropsanym uktam, na tu dvparntaravac-chuka-paka-
varasynyasya

dvpare bhagav yma pta-vs nijyudha |
rvatsdibhir akai ca lakaair upalakita ||
ta tad purua marty mahrjopalakaam |
yajanti veda-tantrbhy para jijsavo npa ||
namas te vsudevya nama sakaraya ca |
pradyumnyniruddhya tubhya bhagavate nama ||
[bh.pu. 11.5.27-29] iti |

atra r-katve liga mahrjopalakaam iti vsudevyety-di
ca r-hari-vaokta-rja-rjbhiekd dvraky catur-vyhatva-
prasiddhe ca ||
3


|| 10.8 || garga r-nandam || 92 ||

1
athham aa-bhgena devaky putrat ubhe |
prpsymi tva yaody nanda-patny bhaviyasi ||
2
From *tathpi... "idnm asya prdurbhvavati asmin dvpare tu sa uklo
yugvatras tath rakta ptopi | etad apy upalakaam anya-dvpara-yugvatra
uka-paka-varopi katm eva gata etasminn antarbhta ity artha |" (cha,ja)
3
This sentence not in Y.
R-KA-SANDARBHA

Page 79 of 215


[93]

tad eva r-kasya svaya bhagavattve suhu nirdhrite, nityam
eva tad-rpatvenvasthitir api svayam eva siddh | tathpi manda-
dhiy bhrnti-hnrtham ida vivriyate | tatra tvad rdhan-
vkyenaiva s sidhyati | rdhyasybhve'py rdhannodany
vipralips-janyatvpatte | tac ca parampte stre na sambhavati
| sambhave ca pururthbhvt strnarthakyam |

[sarva-savdinatha dvi-navatitama-vkynantara nityatva-prakarae
"strnarthakyam" ity asynantaram ida vivecanyam | nanu blturdy-
upacchandana-vkyavat taj-jna-mtrepi pururtha-siddhir dyate |
tato nrthntara-sad-bhve tat-smraka-vkya kraam | kintu
prathamatas tad-abhirucite tadnm asaty api vastu-viee tadya-hita-
vastv-antara-cittvatrya bldn iva mtrdi-vkya sa-gua-viee
sdhakn pravartayati stram | pacd yath sva-hite kramea svayam eva
pravartante bldayas tath balavac chstrntara dv nirgue v
nitya-prkaya-vaikuha-ntha-lakaa-gue v pravartasyanta iti | tan
na | ananta-gua-rpdi-vaibhava-nityspadatvt | tad-rpevasthitir
nsambhaviteti | yad gata bhavac ca bhaviyac ca [b..u. 3.8.3] iti
rute |

sambhvity tu tasym avatra-vkya cvatrasya prapaca-gata-tadya-
praka-mtra-lakaatvt | nryadn ca tatraivvatre pravea-
mtra-vivakto na virudhyate | ki cottara-mmsy tat-tad-upsan-
strokt y y mrtis tadvat eva devat iti siddhnta-graha | tata
ca, ta phaga ye tu yajanti dhrs te sukha vata netarem
[go.t.u. 1.20] ity-dik gopla-tpany-upaniadi yenyathrth manyate,
tasya tu mahad eva shasam | atra ca vata-sukha-phala-prpti-ravat
tat-phasya yajana vin jnam aya jnt moka iti rute | tatraiva
ghor iti vieat blturavad bhvas te dra evotsrita |
netarem iti nirdhrae tad-yajanasya parampar-hetutvam api niidhyate
| ata eva nma brahmety upsta [ch.u. 7.1.5] itivad atrropopi na
mantavya | tasmd rdhana-vkyena tasya nityatva sidhyaty eva
svdhyydia-devat-samprayoga iti smaraa ctropaambhakam iti |
[end sarva-savdin]

ropa ca paricchinna-gua-rpa eva vastuni kalpyate nnanta-gua-
rpe | r-svmi-caraair apdam eva puam ekdante
1
dhra-
dhyna-magalam [bh.pu. 11.31.6] ity atradhray dhynasya ca
magala obhana viayam, itarath tayor nirviayatvam | dyate

1
ekdaa-samptau (cha,ja)
R-KA-SANDARBHA

Page 80 of 215

cdypy upsakn [tathaiva tad-rpa-] sktkras tat-phala-
prpti ceti bhva |

ryate caiva pacame navasu vareu tat-tad-avatropsandi |
yathoktanavasv api vareu bhagavn nryao mah-purua
puru tad-anugrahytma-tattva-vyhentmandypi sannidhyate
[bh.pu. 5.17.14] iti |

sannidhna ceda skd-rpea r-pradyumndau gati-vilsder
varitatvt | tatra ca, tman svayam eva ity uktam | tath
nityatve eva lagrma-ildiu narasihatvdi-bheda ca
sagacchate | tat-tad-avatra-snnidhyd eva hi tat-tad-bheda |

tath r-kam adhiktypi gta r-ka-sahasra-nma-
prrambhe r-viu-dharmottare

tasya haya stuty viur gopganvta
1
|
tpicha-ymala rpa pichottasam adarayat || iti |

agre ca tad-vkyam

mm avehi mahbhga ka ktya-vid vara |
purasktosmi tvad-bhakty pr santu manorath ||
iti |

tath pdme nirma-khaepaya tva darayiymi svarpa veda-
gopitam
2
iti r-bhagavad-vkynantara brahma-vkyam

tatopayam aha bhpa bla klmbuda-prabham |
gopa-kanyvta gopa hasanta gopa-blakai ||
kadamba-mla sna pta-vsasam adbhutam |
vana vndvana nma nava-pallava-maitam || ity-di |

trailokya-samohana-tantre rmad-adakara-japa-prasage

ahar-nia japed yas tu mantr niyata-mnasa |
sa payati na sandeho gopa-vea-dhara harim || iti |

[sarva-savdin: trailokya-samohana-tantra-vacannantara caiva
vykhyeyam | yadi v r-kdn svaya-bhagavattvdikam

1
gop-ganvta (P)
2
These verses are found in Ptla-khaa, Mathur-mhtmya (PP 5.73.18ff).
R-KA-SANDARBHA

Page 81 of 215

ananusandhyaiva pralpibhir upsannusrenyadpi kacin mla-bhta-
bhagavn tat-tad-rpeopsakebhyo darana dadtti mantavyam, tathpi
ruty-di-prasiddhn tat-tad-upsan-pravh,

svaya samuttrya sudustara dyuman
bhavrava bhmam adabhra-sauhd |
bhavat-padmbhoruha-nvam atra te
nidhya yt sad-anugraho bhavn || [bh.pu. 10.2.31]

ity anusrevicchinna-sampradyatvenndi-siddhatvt anantatvt
kecit tat-tac-cararavindaika-sev-mtra-pururthn, ye yath m
prapadyante [gt. 4.11] iti nyyena nitya-tad-ekopalabdhatvt r-
bhagavata sarvadaiva tat-tad-rpevasthitir gamyata eva | ata eva
bhagavat-padmbhoruha-nvam atra te nidhya ity uktam ||

gautamye ca sad-cra-prasage

ahar-nia japen mantra mantr niyata-mnasa |
sa payati na sandeho gopa-vea-dhara harim || iti |

r-gopla-tpan-ruti caivamtadu hovca brahmaosv
anavarata
1
me dhyta stuta paramevara parrdhnte sobudhyata,
gopa-veo me purua purastd virbabhva || [go.t.u. 1.29] iti |
siddha-nirdeopi ryate, yathvande vndvansnam indirnanda-
mandiram
2
[n.pu. 1.1.1] iti bhan-nradyrambhe magalcaraam |

gha santihate yasya mhtmya daitya-nyaka |
dvraky samudbhta snnidhya keavasya ca |
rukmi-sahita ko nitya nivasate ghe ||

iti sknde dvrak-mhtmye bali prati r-prahlda-vkyam |

vratina krttike msi sntasya vidhivan mama |
ghrghya may datta danujendra-nidana || [pa.pu.
6.93.24]

iti pdma-krttika-mhtmye tat-prta-snnrghya-mantra | eva
ca rmad-adakardayo mantrs tat-tat-parikardi-
viiatayaivrdhyatvena siddha-nirdeam eva kurvanti | tad-
varadi-pj-mantr ca | ki bahun, karma-vipka-pryacitta-

1
brahma-savana carata iti phntaram.
2
vnde vndvansnam indirnanda-mandiram |
upendra sndra-kruya parnanda part-param ||1||
R-KA-SANDARBHA

Page 82 of 215

strepi tath ryate | yad ha bodhyanahomas tu prvavat
kryo govinda-prtaye tata ity-dy anantara

govinda gopjana-vallabhea
kassuraghna tridaendra-vandya |
go-dna-tpta kuru me daylo
aro-vina kapitri-varga || iti |

anyatra ca yath

govinda gopjana-vallabhea
vidhvasta-kasa tridaendra-vandya |
govardhandi-pravaraika-hasta
sarakitea-gava-prava ||
go-netra-veu-kapaa prabhtam
ndhya tathogra timira kipu || iti |

spaa ca tathtva r-gopla-tpanygovinda sac-cid-nanda-
vigraha vndvana-sura-bhruha-talsna satata sa-marud-
gaoha toaymi [go.t.u. 1.37] iti | ata eva purasktosmi
tvad-bhakty
1
ity evoktam iti |

ala caiv-vidha-prama-sagraha-prapacena | yata cic-chakty-
eka-vyajitn tat-paricchaddn api tath
nityvasthititvenvirbhva-tirobhvv eva dvitya-sandarbhe
sdhitau sta | sarvathotpatti-nau tu niiddhau | tatas tad-
avatr kim uta svaya bhagavato v tasya kim utatarm iti |
yath ca vykhyta jaghe paurua rpam ity atra tattva-vda-
gurubhi | vyakty-apekay jaghe | tath ca tantra-bhgavate

aheyam anupdeya yad rpa nityam avyayam |
sa evpekya-rp vyaktim eva janrdana ||
aghd vyasjac ceti rma-kdik tanum |
pahyate bhagavn o mha-buddhi-vyapekay ||
tamas hy upaghasya yat tama-pnam itu |
etat purua-rpasya grahaa samudryate ||
ka-rmdi-rp loke vyakti-vyapekay || iti |


1
mm avehi mahbhga ka ktya-vid vara |
purasktosmi tvad-bhakty pr santu manorath || iti | According to Krama-
sandarbha 3.4.29, this is from the Viu-dharmottara-pura.
R-KA-SANDARBHA

Page 83 of 215

evam eva prathame dvdadhyye vidhya [bh.pu. 1.12.11] ity-di-
padye svmibhir api vykhytamyatra das tatraivntarhita na
tv anyatra gata | yato vibhu sarva-gata iti | tath mdhva-
bhya-pramit ruti ca

vsudeva sakaraa pradyumnoniruddhoha matsya
krmo varho narasiho vmano rmo rmo rma ko
buddha kalkir aha atadhha sahasradhham itoham
anantoha naivaite jyante naite mriyante | naim
ajna-bandho na mukti sarva eva hy ete pr ajar
amt param paramnand iti caturveda-ikhym |

tath ca r-nsiha-pureyuge yuge viur andi-mrtim sthya
viva paripti duah iti |

tath ca nsiha-tpany tad-bhya-kdbhir vykhytam

etan nsiha-vigraha nityam iti | ruti ca seya ta
satya para brahma purua n-keari-vigraham iti |

eva ca brhma-pdmottara-khadv api r-matsya-devdn ca
pthak pthag vaikuha-lok
1
ryante | evam eva jaleu m
rakatu matsya-mrti [bh.pu. 6.8.13] iti nryaa-varmdy-uktam
api sagacchate |

tasmt svaya bhagavati r-kepy anyath-sambhvanam andi-
ppa-vikepa eva hetu | tad evam abhipretya tn durbuddhn api
bodhayitu tasya svopsyatva pratipdayann ha

2
patir gati cndhaka-vi-stvat
prasdat me bhagavn sat pati || [bh.pu. 2.4.20]
iti |

spaam |

|| 2.4 || r-uka || 93 ||

[94]


1
vaikuhdi-lok (cha,ja)
2
riya patir yaja-pati praj-patir
dhiy patir loka-patir dhar-pati |
R-KA-SANDARBHA

Page 84 of 215

tath

deve varati yaja-viplava-ru ity-dau
pryn na indro gavm [bh.pu. 10.26.25] iti |
1


spaam |

|| 10.26 || r-uka || 94 ||

[95]

tath

r-ka ka-sakha vy-abhvani-dhrug-
rjanya-vaa-dahannapavarga-vrya |
2
govinda gopa-vanit-vraja-bhtya-gta-
trtha-rava ravaa-magala phi bhtyn || [bh.pu.
12.11.25]

spaam |

|| 12.11 || r-sta || 95 ||

[96]

api ca svayam eva sva-vigraham eva lakyktyha

tad v parituoham amun vapunaghe |
tapas raddhay nitya bhakty ca hdi bhvita ||
prdursa varada-r yuvayo kma-ditsay |
vriyat vara ity ukte mdo v vta suta ||
[bh.pu. 10.3.37-38]

ity upakramya,

advnyatama loke laudrya-guai samam |

1
deve varati yaja-viplava-ru vajrma-varnilai |
sdat-pla-pau-striy tma-araa dvnukampy utsmayan ||
2
cha, ja here read the following two lines from 1.8.43. govinda go-dvija-
surrti-harvatra yogevarkhila-guro bhagavan namas te || The first two lines
of this verse are the same.
R-KA-SANDARBHA

Page 85 of 215

aha suto vm abhava pnigarbha iti ruta ||
tayor v punar evham aditym sa kayapt |
upendra iti vikhyto vmanatvc ca vmana ||
ttyesmin bhaveha vai tenaiva vaputha vm |
jto bhyas tayor eva satya me vyhta sati ||
[bh.pu. 10.3.41-43]

amun [10.3.37] r-kasya mama prdurbhva-samayetra
prakamnenaitena r-kkhyenaiva | ttya [10.3.43] iti
tenaiva prva varrtha prdurbhvitenaiva | ata eva
pnigarbhditve tenaiva vapu ity uktatvn, na tu tadnm
adhuneva svayam eva babhva, kintv aenaiveti gamyate |
pnigarbhas tu te buddhim tmna bhagavn para [bh.pu.
10.6.12] ity atrpy etad eva gr-devy scitam asti | ata eva
ttya eva bhave tat-sada-suta-prpti-lakaa-varasya parama-
pratvpekay | tatraiva satya me vyhtam ity ukta
caturbhujatva ceda rpa r-ka eva, kvatrotsava
[bh.pu. 10.3.11] ity-dibhis tasytyanta-prasiddhe ||

|| 10.3 || r-bhagavn devak-devm || 96 ||

[97]

eva ca devaky deva-rpiym [bh.pu. 10.3.8]
1
ity-di |
spaam |

|| 10.3 || r-uka || 97 ||

[98]

nanu satya tasya caturbhujkra-rpasya tdatva, kintu rpa
ceda paurua dhyna-dhiya m pratyaka msa-d bho
kh [bh.pu. 10.3.28] iti mt-vijpannusrea,

etad v darita rpa prg-janma-smaraya me |
nnyath mad-bhava jna martya-ligena jyate || [bh.pu.
10.3.44]

iti pratyuttarayya


1
77-anucchedo draavya.
R-KA-SANDARBHA

Page 86 of 215

ity uktvsd dharis t bhagavn tma-myay |
pitro sampayato sadyo babhva prkta iu || [bh.pu.
10.3.46]

ity-ukta-di yan-mnukra-rpa svktavn tatra sandigdham iva
bhti | atra ca bhavatu v harir api tatyja kti try-adha
[bh.pu. 3.4.28] iti, tyakan deham [bh.pu. 3.4.29] iti ca
tantra-bhgavatnusrentardhpanrthatvd asahyam,

yayharad bhuvo bhra t tanu vijahv aja |
kaaka kaakeneva dvaya cpitu samam ||
yath matsydi-rpi dhatte jahyd yath naa |
bh-bhra kapito yena jahau tac ca kalevaram ||
[bh.pu. 1.15.34-35]

iti tu paripoakam | etad eva r-vasudeva-vacanepi labhyate

st-ghe nanu jagda bhavn ajo nau
sajaja ity anu-yuga nija-dharma-guptyai |
nn-tanr gaganavad vidadhaj jahsi
ko veda bhmna urugya vibhti-mym || [bh.pu.
10.85.20] iti |

atrocyatetat-tad-vacanam anyrthatvena dyam iti | ekasminn eva
tasmin r-vigrahe kadcit caturbhujatvasya kadcid dvibhujatvasya
ca praka-ravaenvieptd bh-bhra-kapae dvayor api
smnyt, st-ghe ity-di-vkyasya caturbhuja-viayatvc ca |

ki ca, yair vidvad-anubhava-sevita-abda-siddhair nityatvdibhir
dharmai r-vigrahasya parama-tattvkratva sdhitam, te pryao
narkram adhiktyaiva hy udhriyante sma dvitya-sandarbhe [] |
tathtraiva copsakeu sktkrdi-ligena siddha-nirdeena ca
tad-krasypi nitya-siddhatva dhktam | udhariyate ca
siddha-nirdeam keavo gaday prtar avyd govinda sagava
mtta-veu [bh.pu. 6.8.20] iti |

sapraty anyad api tatrodhriyate | tatra nityatva yath

kaso batdykta metyanugraha
drakyeghri-padma prahitomun hare |
ktvatrasya duratyaya tama
prvetaran yan-nakha-maala-tvi ||
R-KA-SANDARBHA

Page 87 of 215


yad arcita brahma-bhavdibhi surai
riy ca devy munibhi sa-stvatai |
go-craynucarai carad vane
yad gopikn kuca-kukumkitam || [bh.pu.
10.38.7-8]

atra prva ity-di-dyotita go-craya ity-di-labdhasya sphua
r-narkrasyaiva nityvasthyitva labhyate ||

|| 10.38 || rmad-akrra || 98 ||

[99]

tath

y vai riyrcitam ajdibhir pta-kmair
yogevarair api yad tmani rsa-gohym |
kasya tad bhagavata cararavinda
nyasta staneu vijahu parirabhya tpam || [bh.pu.
10.47.62]

sad bhta-vartamna-bhaviyat-kleu ry-dn
sarvadvasthyitvena prasiddhe | sadety asya tathaiva hy artha-
pratti, sakoca-vttau kaatpatte, r-bhagavati
tdatvsambhavc ca | tath ca rutaugovinda sac-cid-nanda-
vigraha vndvana-sura-bh-ruha-talsna satata sa-marud-
gaoha toaymi [go.t.u. 1.37] iti brahma-vkyam |

*tad-uttara-tpan-rutau r-gop prati durvsaso vkyamjanma-
jarbhy bhinna sthnur ayam acchedyoya yosau saurye tihati
| yosau gou tihati, yosau g playati, yosau gopeu
tihati sa vo hi svm bhavati || [go.t.u. 2.23] iti |
1


|| 10.47 || rmad-uddhava || 99 ||

[100]

eva ca

1
*"tad-uttara-... iti" not in Y.
R-KA-SANDARBHA

Page 88 of 215


yat-pda-psur bahu-janma-kcchrato
dhttmabhir yogibhir apy alabhya |
sa eva yad-dg-viaya svaya sthita
ki varyate diam ato vrajaukasm || [bh.pu.
10.12.12]

atra svayam ity anena tu bham evnyath-prattir durdhiy
nirast | *sthita iti vartamne kta, yac ca kicij jagat sarva
vypya nryaa sthita [ma.n.u. 9.5] itivat |
1


|| 10.12 || iti uka || 100 ||

[101]

ata eva svabhva-siddhatva, praivarydy-rayatva ca

gopyas tapa kim acaran yad amuya rpa
lvaya-sram asamordhvam ananya-siddham |
dgbhi pibanty anusavbhinava durpam
eknta-dhma yaasa riya aivarasya || [bh.pu.
10.44.14]
ananya-siddham anyena tat siddham iti na, kintu svbhvikam evety
artha | anyatrsiddham iti tu vykhypi pia-peaam |
asamordhvam iti hi yuktam eva | tad ida ca ts vkya r-
ukadevdibhi svayam anumoditam iti nnyath mantavyam ||
2


|| 10.44 || mathur-pura-striya parasparam || 101 ||

[102]

atha vibhutvana cntar na bahir yasya [bh.pu. 10.9.13] ity-dau
| prkta-vastv-atiriktatvam tvak-maru-roma-nakha-kea-pinaddham
[bh.pu. 10.60.45] ity-dau spaam |

sva-praka-lakaatvam

asypi deva-vapuo mad-anugrahasya

1
*"sthita iti... itivat" not in Y.
2
This sentence not in Y.
R-KA-SANDARBHA

Page 89 of 215

svecch-mayasya na tu bhta-mayasya kopi |
nee mahitva-vasitu manasntarea
skt tavaiva kim uttma-sukhnubhte || [bh.pu.
10.14.2]

asya naumya te [bh.pu. 10.14.1] ity-din varita-lakaasya
rman-narkarasya tava samprati blaka-vatsdy-aair dariteu
ekam api deva-rpa caturbhujkra yad vapus tasypi | astu v
tvat samastnm ity artha
1
| eva ca sati skd etad-
rpasyinas tava, kim uta deva-vapuo vieaa mad-anugrahasya
ity-di | mamnugraho yasmt, tasya tad-daranenaiva bhavan-
mahima-jnt | katham-bhtasya tava ? tma-sukhnubhte | tman
svenaiva, na tv anyena sukhasynubhtir anubhavo yasya,
tasynanya-vedynandasyety artha |

|| 10.14 || brahm r-bhagavantam || 102 ||

[103]

kaimutyena svaya-rpatva-nirdea ca

sakd yad-aga-pratimntar-hit
mano-may bhgavat dadau gatim |
sa eva nitytma-sukhnubhty-abhi-
vyudasta-myontar-gato hi ki puna || [bh.pu.
10.12.39]

spaam || || 10.12 || r-uka || 103 ||

[104]

ata eva skt para-brahmatvam eva daritamadyaiva tvad-tesya
[bh.pu. 10.14.18] ity-dau, aho bhgyam aho bhgyam [bh.pu.
10.14.32] ity-dau ca | ata evokta gha para brahma manuya-
ligam [bh.pu. 7.15.75] iti | vaiave ca

yador vaa nara rutv sarva-ppai pramucyate |
yatrvatra kkhya para brahma narkti || [vi.pu.
4.11.2] iti |


1
This sentence not in Y.
R-KA-SANDARBHA

Page 90 of 215

narkti para brahma iti bhat-sahasra-nma-stotre ca | etena
r-kasya narktitvam eveti | dvibhujatva eva r-katva
narkti-kaivalyn mukhya, caturbhujatve tu r-katva
narkti-bhyihatvt tad-anantaram eva | ata eva
caturbhujatvepi manuya-rpatva varita rmad-arjunena,
tenaiva rpea caturbhujena sahasra-bho bhava viva-mrte [gt.
11.51] ity uktv, dveda mnua rpa tava saumya janrdana,
idnm asmi savtta [gt. 11.51] ity uktatvt | eva-jtyakni
bahni, tni ca draavyni |

ata eva s narkr mrtir eva parama-kraa vastu-tattvam ity
ha

nryae kraa-mrtya-mrtau [bh.pu. 10.46.33]
1


sarva-kraa yat tattva, tad eva martykr mrtir yasya | tad
ukta, tattva para yoginm [bh.pu. 10.43.17]
2
iti | tath ca
pdma-nirma-khae r-veda-vysa-vkyam

dtiho hy abhava sarva-bhaa-bhaam |
goplam abal-sage mudita veu-vdinam ||
tato mm ha bhagavn vndvana-cara svayam |
yad ida me tvay da rpa divya santanam ||
nikala nikriya nta sac-cid-nanda-vigraham |
pra padya-palka nta-paratara mama ||
idam eva vadanty ete ved kraa-kraam || ity-di |

|| 10.46 || uddhava r-vrajevaram || 104 ||

[105]

ata eva bah caturbhujn davn api r-narkrasyaiva
vieata stutyatva pratijnte

naumya tebhra-vapue taid-ambarya [bh.pu.
10.14.1] ity-di |
3


1
tasmin bhavantv akhiltma-hetau
nryae kraa-martya-mrtau |
bhva vidhatt nitar mahtman
ki vvaia yuvayo suktyam ||
2
Cf. Bhagavat-sandarbha 100.
3
naumya tebhra-vapue taid-ambarya
gujvatasa-paripiccha-lasan-mukhya |
R-KA-SANDARBHA

Page 91 of 215


idam eva tava parama tattvam ity ajtv prvam aha bhrntavn |
adhun tu adyaiva tvad-tesya kim
1
[bh.pu. 10.14.18] ity-di
didaritay bhavata kpay jtavn ity atas tatra tad-kram eva
tv labdhu staumti ttparyam ||

|| 10.14 || brahm r-bhagavantam || 105 ||

[106]

tad eva sdhkta tat-tad-vacanam anyrthatvena dyam iti |
tath hiprva-rty caturbhujatva-dvibhujatvayor dvayor api
dhyna-dhiyatve sati, yat prvasya janany nighana-prrthana,
tat tu tasya prasiddhatay sarva eva jsyatti janma te mayy asau
ppo m vidyn madhusdana [bh.pu. 10.3.29] ity-dy-ukta-
lakaay kasa-bhiy, viva yad etat sva-tanau ninte [bh.pu.
10.3.31] ity-dy-ukta-lakaay msa-dk-abdokta-bhagavat-
svarpa-akti-vilsa-tat
2
-taj-janmdi-ll-tattvnabhija-prkta-
dgbhyo lajjay ca, na punar aparasya gha para brahma manuya-
ligam [bh.pu. 7.15.35] ity-dau ghatvena kathitasya dhyna-
dhiyatvbhva-vivakay | r-gopla-tpan-rutv apy ubhayor
api dhyna-dhiyatva ryate

mathury vieea m dhyyan mokam anute |
aa-patra vikasita ht-padma tatra sasthitam ||
[go.t.u. 2.58-59]

ity-diu, madhye catur-bhuja akha-cakra- [go.t.u. 2.60] ity-
dikam uktv, sarvnte ga-veu-dhara tu v [go.t.u. 2.60] ity
uktam |

evam gamepi dvibhuja-dhyna ryatetasmn nighatva-
vivakayaiva samcn | tathaiva tad-vivakay, nnyath mad-

vanya-sraje kavala-vetra-via-veu-
lakma-riye mdu-pade paupgajya ||
1
adyaiva tvad tesya ki mama na te mytvam daritam
ekosi prathama tato vraja-suhd-vats samast api |
tvantosi caturbhujs tad akhilai ska mayopsits
tvanty eva jaganty abhs tad amita brahmdvaya iyate || Cf. Bhagavat-
sandarbha 37.
2
Most of the places where cha, ja and Y have one tat, the P edition has two.
The P edition has also liberally added r- before ka, etc., which are not
found in the cha, ja, ydava group.
R-KA-SANDARBHA

Page 92 of 215

bhava jna martya-ligena jyate [bh.pu. 10.3.44] iti r-
bhagavatoktam |

tath ca pdma-nirma-khae r-bhagavad-vkya vysa-vkye

paya tva darayiymi svarpa veda-gopitam |
tatopayam aha bhpa bla klmbuda-prabham |
gopa-kanyvta gopa hasanta gopa-blakai || [pa.pu.
5.73.18] iti |

evam ity uktvsd dharis tm
1
[bh.pu. 10.3.46] ity-dau ca
vykhyeyam | tma-myay svecchay, tma-my tad-icch syd iti
mah-sahitokte | prakty svarpeaiva vyakta prkta, na tv
aupdhikatay, aiiko | tatra hi bhagavad-vigrahe iutvdayo
vicitr eva dharm svbhvik santti ko vetti bhman [bh.pu.
10.14.21] ity asya vykhyne dvitya-sandarbhe [40] daritam eva |

atra r-rmnujcrya-sammatir api | r-gtsu prakti svm
adhihya sambhavmy tma-myay [gt. 4.6] ity atra svam eva
svabhvam sthya tma-myay sva-sakalpa-rpea jnenety
artha, my vayna jnam iti nairghauk |

mahbhrate ca avatra-rpasypy aprktatvam ucyatena bhta-
sagha-sasthno dehosya paramtmana iti |

atha bhad-vaiavepi

yo vetti bhautika deha kasya paramtmana |
sa sarvasmd bahikrya rauta-smrta-vidhnata |
mukha tasyvalokypi sa-cela snnam caret |
payet srya sped g ca dhta prya viuddhyati || iti
|

ato
2
yayharad bhuvo bhram
3
[bh.pu. 1.15.34-35] ity-dau caiva
mantavyam | tanu-rpa-kalevara-abdair atra r-bhagavato bh-
bhra-jihr-lakao devdi-piplayi-lakaa ca bhva evocyate

1
ity uktvsd dharis t bhagavn tma-myay |
pitro sampayato sadyo babhva prkta iu ||
2
atha (cha,ja)
3
yayharad bhuvo bhra t tanu vijahv aja |
kaaka kaakeneva dvaya cpitu samam ||
yath matsydi-rpi dhatte jahyd yath naa |
bh-bhra kapito yena jahau tac ca kalevaram ||
R-KA-SANDARBHA

Page 93 of 215

| yath ttye viatitame tat-tac-chabdair brahmao bhva evokta
1

| yadi tatraiva tath vykhyeya, tad sutarm eva r-bhagavatti
| tata ca tasya bhvasya bhagavati tad-bhsa-rpatvt kaaka-
dnta susagata eva | tath dvayam eveitu smyam api | tat
tu ttye sandarbha [+++] eva vivta | matsydi-rpi [bh.pu.
1.15.35] matsydy-avatreu tat-tad-bhvn |

atha naa-dntepi naa rvya-rpakbhinet | vykhyta ca
k-kdbhi prathamasyaikdae na nava-rasbhinaya-catur
[1.11.21] iti | tato yath ravya-rpakbhinet naa svarpea
sva-veena ca sthita eva prva-vttam abhinayena gyan nyaka-
nyikdi-bhva dhatte jahti ca tatheti | ata eva ttye

pradarytapta-tapasm avitpta-d nm |
dyntaradhd yas tu sva-bimba loka-locanam || [bh.pu.
3.2.11]

ity atrpi loka-locana-rpa sva-bimba nija-mrti pradarya
punar dyaiva ca antaradht | na tu tyaktvety ukta r-stena
yath matsydi-rpi [bh.pu. 1.15.35] ity anantaram api
tathoktayad mukundo bhagavn im mah jahau sva-tanv
[bh.pu. 1.15.36] iti | tygotra sva-tanu-karaaka iti na tu sva-
tanv saheti vykhyeyam | adhyhrypekgauravt upapada-
vibhakte kraka-vibhaktir balyasti nyyc ca |

*athav nha praka sarvasya yoga-my-samvta [gt. 7.25]
iti r-gta-vacanena,

yogibhir dyate bhakty nbhakty dyate kvacit |
drau na akyo roc ca matsarc ca janrdana || [pa.pu.
6.238.83]

iti pdmottara-khaa-nirayena, mallnm aani [bh.pu.
10.43.17] iti r-bhgavata-daranena, tma-vinya bhagavad-
dhasta-cakru-mlojjvalam akaya-teja-svarpa parama-brahma-
bhtam apagata-dvedi-doo bhagavantam adrkt [vi.pu. 4.15.15]
iti iuplam uddiya viu-pura-gadyena ca, asureu yad rpa
sphurati, tat tasya svarpa na bhavati, kintu my-kalpitam eva |
svarpe de dvea cpaytti | tata csureu sphuraty yay
tanv bhuvo bhra-rpam asura-vndam aharat, t tanu vijahau,
punas tat-pratyyana na cakrety artha |

1
tanu [3.20.8, 29,41], kya [3.20.19,43], vapu [3.20.47]
R-KA-SANDARBHA

Page 94 of 215


bhakti-dy tanus tu tasya nitya-siddhaivety haaja [gt. 4.6]
iti, devaky deva-rpiym [bh.pu. 10.3.8] ity-de, ka ca
tatra chandobhi styamnam [bh.pu. 10.28.17] ity atra
golokdhihttva-nirdec ca |

tata ca yath matsydi-rpi [1.15.35] ity asypy ayam evrtha
yath naa aindrajlika kacit sva-bhakakn bakdn
nigrahya matsydy-krn dhatte, svasmin pratyyti tan-nigrahe
sati yath ca tni jahti, tath soyam ajopi yena myitvena
lakyat prpitena rpea bh-bhra-rpsura-varga kapita,
tad-varga kapitavn ity artha | tac ca kalevaram ajo jahau
antardhpitavn ity artha | kintu r-gt-padye yoga-my-
samvta [gt. 7.25] sarpa-kacukavan-my-racita-vapur-bhsa-
samvta ity artha |

viu-pura-gadye tma-vinya iti tmana svasya iuplasyety
artha | bhagavat asta kipta yac cakra, tasyu-mlay
ujjvala yath syt tathdrkt | yata apagata-dvedi-doa iti
| tay tasya dv ujjvaly satym apagata-dvedi-doa san
drkta-myika-nijvaraa bhagavantam adrkd ity artha |

ki ca, tan-mate kalpntara-gata-tat-kathy iupldi-dvaya-
mukti-viayaka-maitreya-parara-pranottara-rty jaya-vijayayo
pa-sagatir nstty anyv eva tv asurau jeyau | yukta ca tat,
pratikalpa tayo pa-kadarthany ayuktatvt ||
1


atha st-ghe [bh.pu. 10.85.20]
2
ity asyrtha | etat-prktana-
vkyeu r-bhagavan-mahima-jna-bhakti-pradhnosau viuddha-
sattva-prdurbhvasytmano manuya-llm eva dainytiayata
prkta-mnuatvena sthpayitv r-bhagavaty apatya-buddhim
kiptavn |

tata ca, nanu tarhi katham apatya-buddhi kurue ? iti r-
bhagavat-pranam akya tatra tad-vkya-gauravam eva mama
prama na tpapattir ity hast-gha iti | nau vayor
anuyugam, ata eva bhavn sajaje avatravn iti st-ghe
bhagavn anujagda |

1
*"athav... ayuktatvt" taken from ka, kha, gha, ca MSS.
2
st-ghe nanu jagda bhavn ajo nau
sajaja ity anu-yuga nija-dharma-guptyai |
nn-tanr gaganavad vidadhaj jahsi
ko veda bhmna urugya vibhti-mym ||
R-KA-SANDARBHA

Page 95 of 215


nanu may tad api bhavad-di-tanu-pravea-nirgampekayaiva jaje
ity uktam, na tu mama prava-nirgama-ligenaiva janma vcyam |
jva-sakhena vyae samaer vntarymi-rpea

ta durdaa gham anupravia
guhhita gahvareha puram [kaha.u. 1.2.12]

tat sv tad evnuprviat [tai.u. 2.6.2] ity-dau ca tat-tad-
anupravedi-darana-smnyt | tatas tadvad idam upacaritam eveti
manyatm |

tatrhanneti | sva-kta-vicitra-yoniu viann iva hetutay
1

[bh.pu. 10.87.19] ity-di-ravat gaganavad asaga eva, tva
yaj-jvn nn-tanr vidadhat pravian jahsi | muhu praviasi
jahsi cety artha | tad bhmnas tava vibhti-viea-rp my
ko veda bahu manyate ? no kopty artha | ida tv vbhy janma
sarvair eva styate iti bhva | tato vidvad-daropy atrstu,
prama mama tu tat sarvath na buddhi-gocara iti vyajitam |
atra vid-dhto pravertho nnupapanna | yathokta sahasra-nma-
bhyein karoti playati iti | smnya-vacano dhtur viea-
vacane da | kuru khnty harae yath, tadvad iti |

tad eva r-kasya svaya bhagavattva, tasyaiva narkti-para-
brahmao nityam eva tad-rpevasthyitva daritam | tath
prathame pthivypi satya auca day auci [bh.pu. 1.16.27]
ity-din tadyn knti-saha-ojo-baln svbhvikatvam
avyabhicritva ca daritam | ata eva brahme cottara-ata-
nma-stotre narktitva praktyaivoktam

nanda-vraja-jannand sac-cid-nanda-vigraha |
nava-nta-viliptg nava-nta-naonagha || iti |

r-gopla-prva-tpanym api tathaiva

nityo nityn cetana cetannm
eko bahn yo vidadhti kmn |
ta phaga yenubhajanti dhrs

1
sva-kta-vicitra-yoniu viann iva hetutay
taratamata caksy anala-vat sva-ktnukti |
atha vitathsv amv avitatha tava dhma sama
viraja-dhiyonuyanty abhivipayava eka-rasam ||
R-KA-SANDARBHA

Page 96 of 215

te siddhi vat netarem || [go.t.u. 1.20] iti |

tam eka govinda sac-cid-nanda-vigraham [go.t.u. 1.33] ity-di
ca | tasmc catur-bhujatve dvibhujatve ca r-
katvasyvyabhicritvam eveti siddham |

[dhma-prakaraam]

atha katamat tat-pada yatrsau viharati | tatrocyate

y yath bhuvi vartante puryo bhagavata priy |
ts tath santi vaikuhe tat-tal-llrtham dt ||

iti sknda-vacannusrea vaikuhe yad yat sthna vartate tat
tad eveti mantavyam | tac ckhila-vaikuhopari-bhga eva | yata
pdmottara-khae [+++] davatra-gaane r-kam eva
navamatvena varayitv kramea prvdiu tad-davatra-sthnn
parama-vyombhidha-vaikuhasyvaraatvena gaanay r-ka-
lokasya brahma-dii prpte sarvopari-sthyitvam eva paryavasitam |
gamdau hi dik-kramas tathaiva dyate | tatrsmbhis tu tat-tac-
chravat r-ka-lokasya svatantraiva sthiti | kintu parama-
vyoma-paka-ptitvenaiva pdmottara-khae tad-varaeu
praveitosv iti mantavyam | pdmottara-khaa-pratipdyasya
gauatva tu r-bhgavata-pratipdypekay varitam eva |

svyambhuvgame ca svatantratayaiva sarvopari tat sthnam uktam |
yath vara-dev-savde caturdakara-dhyna-prasage
pactitame paale

dhyyet tatra viuddhtm ida sarva kramea tu |
nn-kalpa-latkra vaikuha vypaka smaret ||
adha-smya gun ca prakti sarva-kraam |
prakte krany eva gu ca kramaa pthak ||
tatas tu brahmao loka brahma-cihna smaret sudh |
rdhva tu smni viraj nism vara-varini ||
vedga-sveda-janita-toyai prasrvit ubhm |
im ca devat dhyey virajy yath-kramam || ity-dy-
anantaram

tato nirva-padav munnm rdhva-retasm |
smaret tu parama-vyoma yatra dev santan ||
tatoniruddha-loka ca pradyumnasya yath-kramam |
sakaraasya ca tath vsudevasya ca smaret ||
R-KA-SANDARBHA

Page 97 of 215

lokdhipn smaret... ity-dy-anantara ca

pya-latikkr nn-sattva-nievitm |
sarvartu-sukhad svacch sarva-jantu-sukhvahm ||
nlotpala-dala-ym vyun clit mdu |
vndvana-pargais tu vsit ka-vallabhm ||
smni kuja-ta yoit-kr-maapa-madhyamm |
klind sasmared dhmn suvara-taa-pakajm ||
nitya-ntana-pupdi-rajita sukha-sakulam |
svtmnanda-sukhotkara-abddi-viaytmakam ||
nn-citra-vihagdi-dhvanibhi parirambhitam |
nn-ratna-lat-obhi-mattli-dhvani-mandritam ||
cintmai-paricchinna jyotsn-jla-samkulam |
sarvartu-phala-puphya pravlai obhita pari ||
klind-jala-sasarga-vyun kampita muhu |
vndvana kusumita nn-vka-vihagamai ||
sasmaret sdhako dhmn vilsaika-niketanam |
trilok-sukha-sarvasva suyantra keli-vallabham ||
tatra sihsane ramye nn-ratna-maye sukhe |
sumanodhika-mdhurya-komale sukha-sastare ||
dharmrtha-kma-mokkhya-catupdair virjate |
brahma-viu-mahen iro-bhaa-bhite ||
tatra prema-bharkrnta kiora pta-vsasam |
kalya-kusuma-yma lvayaika-niketanam ||
ll-rasa-sukhmbhodhi-samagna sukha-sgaram |
navna-nradbhsa candrikcita-kuntalam || ity-di |

*mtyu-sajaya-tantre ca

brahmasyordhvato devi brahmaa sadana mahat |
tad-rdhva devi vin tad-rdhva rudra-rpim ||
tad-rdhva ca mah-vior mah-devys tad-rdhvagam |
kltiklayo ctha paramnandayos tata |
pre pur mah-devy kla sarva-bhayvaha |
tata r-ratna-pya-vridhir nitya-ntana ||
tasya pre mah-kla sarva-grhaka-rpa-dhk |
tasyottare samudbhs ratna-dvpa ivhvaya ||
udyac-candrodaya kubdha-ratna-pya-vridhe |
madhye hema-may bhmi smaren mikya-maitm ||
oaa-dvpa-sayukt kal-kauala-maitm |
vndvana-samhai ca mait parita ubhai ||
tan-madhye nandanodyna madanonmdana mahat |
analpa-koi-kalpa-dru-vbhi pariveitam || ity-di
R-KA-SANDARBHA

Page 98 of 215


tan-madhye vipul dhyyed vedik ata-yojanm |
sahasrditya-sakm... ity-di

tasyntare mah-pha mah-cakra-samanvitam |
tan-madhye maapa dhyyed vypta-brahma-maalam || ity-
di |
dhyyet tatra mah-dev svayam eva tath-vidha |
rakta-padma-nibh dev blrka-kiraopamm || ity-di |
pta-vastra-paridhn vaa-yukta-karmbujm |
kaustubhoddpta-hday vanaml-vibhitm ||
rmat-kka-paryaka-nilay paramevarm || ity-di |

iti dhytv tath bhtv tasy eva prasdata |
tad-jay parnandam ety nanda-kalvtam ||
tad karaya devei kathaymi tavnaghe |
etad-antar maheni vetadvpam anuttamam ||
krmbhonidhi-madhyastha nirantara-sura-drumam |
udyad-ardhendu-kiraa-drkta-tamo-bharam ||
kla-megha-samloka-ntyad-barhi-kadambakam |
kjat-kokila-saghena vclita-jagat-trayam ||
nn-kusuma-saugandhya-vhi-gandhavahnvitam |
kalpa-vall-nikujeu gujad-bhga-ganvitam ||
ramyvsa-sahasrea virjita-nabhas-talam |
ramya-nr-sahasraughair gyadbhi samalaktam ||
govardhanena mahat ramyvsa-vinodin |
obhita ubha-cihnena mna-daena cparam ||
avc-prcy-udcy- kramyata-vivddhay |
vypt yamunay devy nla-meghmbu-obhay ||
tan-madhye sphaika-maya bhavana mahad adbhutam | ity-di |

tat-tad-antar-mah-kalpa-mandrdi-drumair vtam |
tat-tan-madhye samudbhsi-vndvana-kulkulam || ity-di |

kutracid ratna-bhavana kutracit sphaiklayam || ity-di |

go-gopair asakhytai sarvata samalaktam |
vippa vilaya ramya sad a-rmi-vivarjitam || ity-di |
tasya madhye maimaya maapa toranvitam |
tan-madhye garuodvhi-mah-mai-maysanam || ity-di |
kalpa-vka-samudbhsi-ratna-bhdhara-mastake |
dhyyet tatra paramnanda ramyopsya para maha ||
smared vndvane ramye mohayantam anratam |
R-KA-SANDARBHA

Page 99 of 215

vallav-vallabha ka gopa-kany sahasraa || ity-di |

phullendvara-kntim indu-vadanam [pady. 46] ity-di ca | etad-
anantara nitynitya-loka-viveke devy pe r-iva ha

brahmdn ca sarve bhavann ca prvati |
vinostha sarve vin tad-bhavana tayo ||

iti prvoktayo r-bhagavan-mahdevyor ity artha ||
1


tasmd y yath bhuvi vartante
2
[ska.pu.] iti nyyc ca svatantra
eva dvrak-mathur-gokultmaka r-ka-loka svaya bhagavato
vihrspadatvena bhavati sarvoparti siddham | ata eva vndvana
gokulam eva sarvopari-virjamna golokatvena prasiddham | brahma-
sahityvara parama ka ity upakramya

sahasra-patra-kamala gokulkhya mahat padam |
tat-karikra tad-dhma tad-ananta-sambhavam ||
karikra mahad yantra a-koa vajra-klakam
a-aga-a-pad-sthna prakty puruea ca ||
premnanda-mahnanda-rasenvasthita hi yat
jyot-rpea manun kma-bjena sagatam ||
tat-kijalka tad-an tat-patri riym api ||
catur-asra tat-parita vetadvpkhyam adbhutam
catur-asra catur-mrte catur-dhma catu-ktam ||
caturbhi pururthai ca caturbhir hetubhir vtam
lair daabhir naddham rdhvdho dig-vidikv api ||
aabhir nidhibhir juam aabhi siddhibhis tath
manu-rpai ca daabhir dik-plai parito vtam ||
ymair gaurai ca raktai ca uklai ca pradarabhai
obhita aktibhis tbhir adbhutbhi samantata ||
[bra.sa. 5.2-9] iti |

tathgre brahma-stave

cintmai-prakara-sadmasu kalpa-vka-
lakvteu surabhir abhiplayantam | [bra.sa. 5.29]
ity upakramya,

goloka-nmni nija-dhmni tale ca tasya

1
*mtyu-sajaya-tantre... ity artha" only in ka, kha, gha, ca.
2
See top of "dhama-prakaraam"
R-KA-SANDARBHA

Page 100 of 215

devi mahea-hari-dhmasu teu teu |
te te prabhva-nicay vihit ca yena
govindam di-purua tam aha bhajmi || [bra.sa. 5.43]
iti |

vykhym hasahasri patri yatra tat kamala cintmai-maya
padma tad-rpam | tac ca mahat sarvotka pada mahato mah-
bhagavato v pada r-mah-vaikuham ity artha | tat tu nn-
prakram ity akya prakra-vieatvea nicinotigokulkhyam iti
| gokulam ity khy prasiddhir yasya, tad go-gopvasa-rpam ity
artha | rhir yogam apaharati iti nyyena tasyaiva pratte |
tata etad-anuguatvenaivottara-granthopi vykhyeya | tasya r-
kasya dhma nanda-yaoddibhi saha vsa-yogya mahntapuram |

tasya svarpam hatad iti | anantasya r-baladevasyt |
sambhavo nityvirbhvo yasya tat | tath tantreaitad api bodhyate
| anantoo yasya tasya r-baladevasypi sambhavo nivso yatra
tad iti |

sarva-mantra-gaa-sevitasya rmad-adakara-mah-mantra-
rjasya bahu-phasya mukhya pham ity hakarikram iti
dvayena | mahad yantram iti yat pratiktir eva sarvatra
yantratvena pjrtha likhyate ity artha | yantratvam eva
darayatiako abhyantare yasya tad vajra-klaka karikre
bja-rpa-hraka-klaka-obhitam
1
| a-koatve prayojanam haa
agni yasy s | y a-pad rmad-adakar, tasy
sthnam | praktir mantrasya svarpa, svayam eva r-ka
kraa-rpatvt | purua ca sa eva, tad-devat-rpa | tbhym
avasthitam adhihitam | dvayor api vieaapremeti | prema-rp
ye nanda-mahnanda-rass tat-paripka-bheds tad-tmakena, tath
jyot-rpea sva-prakena manun mantra-rpea ca kma-bjena
avasthitam iti mla-mantrntargatatvepi pthag-ukti kutracid
svtantrypekay
2
|

tad eva tad-dhmoktv tad-varany hatad iti | tasya
karikrasya kijalka kijalks tal-lagnbhyantara-valaya ity
artha | tad-an tasminn ao dyo vidyate ye te
sajtyn dhmety artha, gokulkhyam ity ukter eva | te taj-
jtyatva r-ukadevena ca uktam


1
hraka-obhitam iti gha, ca.
2
vaiiypekay (cha,ja)
R-KA-SANDARBHA

Page 101 of 215

eva kakudmina hatv styamna dvijtibhi |
vivea goha sa-balo gopn nayanotsava || [bh.pu.
10.36.15] iti |

tasya kamalasya patri riy tat-preyasn r-rdhdnm
upavana-rpi dhmnty-artha | atra patrm ucchrita-prntn
mla-sandhiu vartmni, agrima-sandhiu gohni jeyni |
akhaa-kamalasya gokulkhyatvt tathaiva samvec ca |

atha gokulvarany hacaturasram iti |
1
tasya gokulasya bahi
sarvata caturasra catukotmaka sthna
2
vetadvpkhyam iti,
tad-ae gokulam iti nma-viebhvt | kintu caturasrbhyantara-
maala vndvankhya bahir-maala kevala vetadvpkhya
jeya, goloka iti yat-paryya | *tad etad-upalakaa
golokkhya cety artha | yadyapi gokulepi vetadvpatvam asty
eva, tad-avntara-bhmi-mayatvt, tathpi viea-nmnmntatvt
tenaiva tat pratyate iti tathoktam | kintu caturasrepy antar-
maala r-vndvankhya jeya, bhad-vmana-
svyambhuvgamayos
3
tath datvt |
4


catur-mrte caturvyhasya r-vsudevdi-catuayasya catukta
caturdh vibhakta catur dhma | kintu deva-llatvt tad-upari
vyoma-yna-sth eva te jey | hetubhi pururtha-sdhanair
manu-rpai sva-sva-mantrtmakai [dik-plai
5
] indrdibhi |
ymair ity-dibhir iti caturbhir vedair ity artha, ka ca
tatra chandobhi styamnam suvismit [bh.pu. 10.28.18] iti r-
daamokte |


1
Y here inserts tad bahi caturasra.
2
sthala (cha,ja)
3
From Jva Gosvm's commentary to Brahma-sahit: tath ca svyambhuvgame
dhyyet tatra-viuddhtm ida sarva kramea ca ity-dikam uktv, tan-madhye
vndvana kusumita nn-vka-vihagama sasmaret ity uktam | tath ca bhad-
vmane rutn prrthan prvaki padyni
nanda-mtram iti yad vadanti hi purvida |
tad-rpe daraysmka yadi deyo varo hi na ||
rutvaitad daraymsa sva loka prakte param |
kevalnubhavnanda-mtram akaram avyayam ||
yatra vndvana nma vana kma-dughair drumai |
manorama-nikujhya sarva-rtu-sukha-sayutam || ity di tac ca
caturasram |
4
After *tat: tad ida krokta-gokula vndvankhyaytiprasiddham iti na
nirdiam | krokta-tat-sarvam asya tu bahir-maala goloka-vetadvpkhya
jeyam | (cha, ja)
5
Brahma-sahit commentary.
R-KA-SANDARBHA

Page 102 of 215

aktibhir iti r-vimaldibhir ity artha | iya ca bhad-vmana-
pura-prasiddhi | yath r-bhagavati rutn prrthan-
prvaki padyni

nanda-rpam iti yad vidanti hi purvida |
tad-rpa daraysmka yadi deyo varo hi na ||
rutvaitad daraymsa sva-loka prakte param |
kevalnubhavnanda-mtram akaram avyayam ||
yatra vndvana nma vana kma-dughair drumai |
manorama-nikujhya sarvartu-sukha-sayutam ||
yatra govardhano nma sunirjhara-dar-yuta |
ratna-dhtu-maya rmn supaki-gaa-sakula ||
yatra nirmala-pny klind sarit var |
ratna-baddhobhaya-ta hasa-padmdi-sakul ||
avad-rsa-rasonmatta yatra gop-kadambakam |
tat-kadambaka-madhyastha kiorktir acyuta || iti |

etad-anusrea r-hari-vaa-vacanam apy eva vykhyeyam | tad yad
ha akra

svargd rdhva brahma-loko brahmari-gaa-sevita |
tatra soma-gati caiva jyoti ca mahtmanm ||
tasyopari gav loka sdhys ta playanti hi |
sa hi sarva-gata ka mahka-gato mahn ||
upary upari tatrpi gatis tava tapomay |
y na vidmo vaya sarve pcchantopi pitmaham |
gati ama-damhyn svarga sukta-karmam ||
brhmye tapasi yuktn brahma-loka par gati |
gavm eva tu yo loko durroho hi s gati ||
sa tu lokas tvay ka sdamna kttman |
dhto dhtimat vra nighnatopadravn gavm || [ha.va.
2.19.29-35] iti |

asyrthasvarga-abdena

bhr-loka kalpita padbhy bhuvar-lokosya nbhita |
svar-loka kalpito mrdhn iti v loka-kalpan ||
[bh.pu. 2.5.42]

iti dvityoktnusrea svar-lokam rabhya satya-loka-paryanta
loka-pacakam ucyate | tasmd rdhvam upari brahma-loko
brahmtmako vaikuhkhya sac-cid-nanda-rpatvt | brahmao
bhagavato loka iti v, dadur brahmao loka yatrkrrodhyagt
R-KA-SANDARBHA

Page 103 of 215

pur [bh.pu. 10.28.17] iti daamt | eva dvitye, mrdhabhi
satya-lokas tu brahma-loka santana [bh.pu. 2.5.38] iti | k
cabrahma-loko vaikuhkhya | santano nitya | na tu sjya-
prapacntarvartty artha ity e |

brahmi mrtimanto ved, aya ca r-nraddaya, ga ca
r-garua-vivaksendaya, tair nievita | eva nityritn
uktv tad-gamandhikria hatatra brahma-loke umay saha vartata
iti soma r-iva, tasya gati

sva-dharma-niha ata-janmabhi pumn
viricatm eti tata para hi mm |
avykta bhgavatotha vaiava
pada yathha vibudh kaltyaye || [bh.pu. 4.24.29]
iti caturthe r-rudra-gtam |
1


someti sup sulug ity-din ahy luk chndasa, tata
uttaratrpi gati-padnvaya | jyotir brahma tad-aiktmya-bhvn
muktnm ity artha, na tu tdnm api sarvem ity ha
mahtman mahayn moka-nirdaratay bhajat r-sanakdi-
tulynm ity artha

muktnm api siddhn nryaa-paryaa
sudurlabha pranttm koiv api mah-mune || [bh.pu.
6.14.5] ity-dau,

yoginm api sarve madgatenntartman |
raddhvn bhajate yo m sa me yuktatamo mata ||
[gt. 6.47]

ity dv api tev eva mahattva-paryavasant | tasya ca brahma-
lokasya upari sarvordhva-pradee gav loka r-goloka ity artha
| ta ca r-goloka sdhy asmka prpacika-devn prasdany
mla-rp nitya-tadya-deva-ga playanti, tatra tatra dik-
platvenvaraa-rp vartante, te ha nka mahimna sacanta
yatra prve sdhy santi dev [k 10.90.16] iti rute |

tatra prve ye ca sdhy vive dev santan |
te ha nka mahimna sacante ubha-daran || [pa.pu.
6.227.76] iti pdmottara-khac ca |


1
This verse not in Y.
R-KA-SANDARBHA

Page 104 of 215

yad v, tad bhri-bhgyam iha janma kim apy aavy yad gokulepi
[bh.pu. 10.14.34] ity-dy-ukty-anusrea tad-vidha-parama-
bhaktnm api sdhy, tda-siddhi-prptaye prsdany r-
gopa-gop-prabhtaya | ta playanti adhiktya bhujanti | hi
prasiddhau | sa goloka sarva-gata r-kavat sarva-
prpacikprpacika-vastu-vypaka | ata eva mahn bhagavad-rpa
eva, mahnta vibhum tmnam [kaha.u. 2.22] iti rute |

tatra hetumahka parama-vyomkhya brahma-vieaa-lbht,
kas tal-ligd [ve.s. 1.1.22] iti nyya-prasiddhe ca | tad-
gata | brahmkrodayntaram eva vaikuha-prpte | yath r-
gopn vaikuha-darane tair eva vykhytam | yath v, rmad-
ajmilasya vaikuha-gamanam | yad v, mahka parama-vyomkhyo
mah-vaikuha, tad-gatas tad-rdhva-bhga-sthita |

evam upary upari sarvopary api virjamne tatra r-golokepi tava
gati | nn-rpea vaikuhdau kratas tava tatrpi r-
govinda-rpea kr vidyata ity artha |

ata eva s ca gati sdhra na bhavati, kintu tapomay
anavacchinnaivarya-may parama yo mahat tapa ity atra sahara-
nma-bhyepi tapa-abdena tathaiva vykhytam | ata eva
brahmdi-durvitarkyatvam apy haym iti | adhun tasya r-
golokety khy bjam abhivyajayatigatir iti | brhmye brahmao
loka-prpake tapasi viu-viayaka-mana-praidhne yuktn rata-
cittn, prema-bhaktnm ity artha | brahma-loko vaikuha-loka
| par praktyatt | gav mocayan vraja-gav dina-tpam
[bh.pu. 10.35.25] ity-uktnusrea atraiva nighnatopadravn gavm
ity ukty ca goloka-vsi-mtr svatas tad-bhva-bhvitn ca
sdhana-vaenety artha | ata eva tad-bhvasysulabhatvd durroh
|

tad eva goloka varayitv tasya gokulena sahbhedam hasa tv
iti | sa eva tu sa loko dhto rakita, r-govardhanoddharaeneti
| yath mtyu-sajaya-tantre

ekad sntarkc ca vaikuha svecchay bhuvi |
gokulatvena sasthpya gopmaya-mahotsav |
bhakti-rp sat bhaktim utpditavat bham || iti |

atra abda-smya-bhrama-prattrthntare svargd rdhva, brahma-
loka ity ayukta loka-trayam atikramyokte | tath soma-gatir ity-
dika na sambhavati | yato dhruva-lokd adhastd eva candra-
R-KA-SANDARBHA

Page 105 of 215

srydn gatir mahar-lokepi na vartate | tathvara-sdhya-
gan tucchatvt satya-lokasypi plana na yujyate, kutas tad-
upari-lokasya r-golokkhyasya ? tath sarva-gatatva
csambhvya syt | ata eva tatrpi eva gatir ity api-abdo
vismaye prayukta | y na vidma ity-dika ca | anyath yathoktir
na sambhavati, sve brahmaa ca tad-ajna-jpant | tasmt
prkta-golokd anya evsau, santano goloko brahma-sahitvat
r-harivaepi paroka-vdena nirpita |

eva ca nrada-pacartre vijaykhyne

tat sarvopari goloke r-govinda sad svayam |
viharet paramnand gop-gokula-nyaka || iti |

eva cokta moka-dharme nryaye, tath sknde ca

eva bahu-vidhai rpai carmha vasundharm |
brahma-loka ca kaunteya goloka ca santanam ||
[ma.bh. 12.330.68] iti |

tad eva sarvopari r-ka-lokostti siddham | sa ca lokas tat-
tal-ll-parikara-bhedena-bhedt dvrak-mathur-gokulkhya-
sthna-traytmaka iti nirtam | anyatra tu bhuvi prasiddhny eva
tat-tad-khyni sthnni tad-rpatvena ryante, tem api
vaikuhntaravat prapacttatva-nityatvlaukika-rpatva-
bhagavan-nityspadatva-kathant | tatra dvrakys tat-tad-viu-
purdi-vacanair udhariyate
1
| iya ca rutir udharay

anta-samudre manas caranta
brhmnvavindan daa-hotram are |
samudrenta kavayo vicakate
marcn padam anvicchanti vedhasa
2
|| ity-dy |

r-mathury prapacttatva yath vrhe, anyaiva kcit s
sir vidhtur vyatireki iti | nityatvam api, yath pdme
ptla-khaeir mthura-nmtra tapa kurvati vate iti |
atra mathur-maale vate nitye kurvati karoti |

alaukika-rpatva, yath divrhe


1
dvrakys tat tat sknda-prahlda-sahitdv anveavyam (cha, ja)
2
The last line of this verse is found in Mah-nryaa Upaniad 1.2.3.
R-KA-SANDARBHA

Page 106 of 215

bhr bhuva svas talenpi na ptla-talemalam |
nordhva-loke may da tdk ketra vasundhare || iti
|

r-bhagavan-nityspadatva yath

ahotidhany mathur yatra sannihito hari || iti |

na ca vaktavyam upsan-sthnam evedam, yato di-vrhe

mathury para ketra trailokye na hi vidyate |
tasy vasmy aha devi mathury tu sarvad || iti |

tatra vsasyaiva kahokti | atreda r-varha-deva-vkyam
ainor aikya-vivakayaiva, na tu tasyaivsau nivsa, r-
ka-ketratvenaiva prasiddhe | tathaiva ptla-khaeaho
madhu-pur dhany yatra tihati kasah iti |

vyu-pure tu svaya skd evety uktam

catvriad yojann tatas tu mathur smt |
yatra devo hari skt svaya tihati kasah || iti |

atra skc-chabdena skma-rpat svaya-abdena rmat-pratim-
rpat ca niiddh | tata iti prvoktt pukarkhya-trtht ity
artha | mathury para ketram ity anena varha-vacanena prym
eva tihatti nirastam |

atra r-gopla-tpan-ruti casa hovca ta hi nryao deva
sakmy mero ge yath sapta-pryo bhavanti, tath nikmy
sakmy ca bhgola-cakre sapta-pryo bhavanti | ts madhye
skd brahma gopla-pur hti || sakmy nikmy devn
sarve bhtn bhavati | yath hi vai sarasi padma tihati,
tath bhmy tihatti cakrea rakit hi mathur, tasmt
gopla-pur bhavati | bhad bhad-vana madhor madhu-vanam
[go.t.u. 2.26-28] ity-dik |

puna ca, etair vt pur bhavati tatra tev eva gahanev evam
ity-dik | tathdve vane sta ka-vana bhadra-vana, tayor
antar dvdaa-vanni puyni puyatamni | tev eva devs
tihanti siddh siddhi prpt | tatra hi rmasya rma-mrti
[go.t.u. 2.31-32] ity-dik | tad apy ete lok bhavanti

R-KA-SANDARBHA

Page 107 of 215

prpya mathur pur ramy sad brahmdi-sevitam |
akha-cakra-gad-rga-rakit mualdibhi ||
yatrsau sasthita kas tribhi akty samhita |
rmniruddha-pradyumnai rukmiy sahito vibhu || [go.t.u.
2.35-36] iti |

ki tasya sthnam ? iti r-gndharvy pranasyottaram idam |
evam eva r-raghunthasypy ayodhyy ryate, yath
skndyodhy-mhtmye svarga-dvram uddiya

caturdh ca tanu ktv deva-devo hari svayam |
atraiva ramate nitya bhrtbhi saha rghava || iti |

ata eva, yatra yatra hare sthna vaikuha tad vidur budh ity
anusrea mah-bhagavata sthnatvt mah-vaikuha evsau | yato
vaikuht tasya garyastva ryate | yath ptla-khae

eva sapta-pur tu sarvotka ca mthuram |
ryat mahim devi vaikuho bhuvanottama || iti |

ata eva tatraiva

aho madhupur dhany vaikuhc ca garyas | iti |

di-vrhe

mathury ye vasanti viu-rp hi te khalu |
ajns tn na payanti payanti jna-caku || iti |
1


atha r-vndvanasya prapacttatvdika mathur-maalasyaiva
tattvena siddham | yath ca r-govinda-vndvankhya-bhad-
gautamye tantre nrada-pranasyottara r-kasyottaram | tatra
prana

kim ida dvdabhikhya vndraya vimpate |
rotum icchmi bhagavan yadi yogyosmi me vada ||

athottaram

ida vndvana ramya mama dhmaiva kevalam |
atra ye paava paki-vk k narmar |

1
This verse not in Y.
R-KA-SANDARBHA

Page 108 of 215

ye vasanti mamdhiye mt ynti mamlayam ||
atra y gopa-kany ca nivasanti mamlaye |
yoginyas t may nitya mama sev-parya ||
paca-yojanam evsti vana me deha-rpakam |
klindya suumnkhy parammta-vhin ||
atra dev ca bhtni vartante skma-rpata |
sarva-deva-maya cha na tyajmi vana kvacit ||
virbhvas tirobhvo bhaven metra yuge yuge |
tejo-mayam ida ramyam adya carma-caku || iti |

vieatas tdg-alaukika-rpatva-bhagavan-nitya-dhmatve tu divya-
kadambokdi-vkdn hamb-rava-veu-vdydn apy adypi
mah-bhgavatai skt-kriyamnatva-prasiddhe
1
| yath vrhe
klya-hrada-mhtmye

atrpi mahad carya payanti pait nar |
klya-hrada-prvea kadambo mahito druma |
ata-kha vilki puya surabhi-gandhi ca |
sa ca dvdaa-msni manoja ubha-tala |
pupyati vilki prabhsanto dio daa || iti |

atn khn samhra ata-kha, tad yatra vartata ity
artha | prabhsanta prabhsayann ity artha | tatraiva tadya-
brahma-kua-mhtmye

tatrcarya pravakymi tac chu tva vasundhare |
labhante manuj siddhi mama karma-parya ||
tasya tatrottare prveoka-vka sita-prabha |
vaikhasya tu msasya ukla-pakasya dvda ||
sa pupati ca madhyge mama bhakta-sukhvaha |
na kacid api jnti vin bhgavata ucim || ity-di |

dvdati dvdaym ity artha | sup sulug ity-dinaiva prva-
savara | ucitvam atra tad-ananya-vttitvam | anena pthivypi
tasya tasya tda-rpa na jyate ity ytam | ata eva tadya-
trthntaram uddiya, yath cdi-vrhe

ka-kr-setu-bandha mah-ptaka-nanam |
valabh tatra krrtha ktv devo gaddhara ||
gopakai sahitas tatra kaam eka dine dine |

1
-vkdayopy adypi mah-bhgavatai skt kriyante iti prasiddhvagate
(cha, ja)
R-KA-SANDARBHA

Page 109 of 215

tatraiva ramartha hi nitya-kla sa gacchati || iti |

eva sknde

tato vndvana puya vnd-dev-samritam |
haridhihita tac ca brahma-rudrdi-sevitam || iti |

ruti ca darit

govinda sac-cid-nanda-vigraha,
vndvana-sura-bhruha-talsna,
satata sa-marud-gaoha paritoaymi | [go.t.u. 1.37]
iti |

eva ptla-khaeyamun-jala-kallole sad krati mdhava iti |
yamuny jala-kallol yatra evabhte vndvane iti prakaral
labdham | tatrjahal-lakaay tra-hradv eva ghyete | tra ca
vndvana-lakaa tatra prastutam | ata evsya r-vndvanasya
vaikuhatvam eva kahokty ka-tpany rutau darita
gokula vana-vaikuham [kopaniat 7] iti | tasmn nitya-
dhmatva-ravat r-mathurdn tat-svarpa-vibhtitvam eva, sa
bhagava kasmin pratihita iti sve mahimni [ch.u. 1.24.1] iti
rute |

ata eva tpan-rutiskd brahma gopla-pur hi [go.t.u. 2.26]
iti | bhad-gautamya-tantre catejomayam ida ramyam adya
carma-caku iti | tad-da-rpat km uddiya brahma-vaivarte
tv ittha samdhyate | yath r-viu prati munn prana

chatrkra tu ki jyotir jald rdhva prakate |
nimagny dhary tu na vai majjati tat katham ||
kim etac chvata brahma vednta-ata-rpitam |
tpa-trayrti-dagdhn jvana chatrat gatam ||
darand eva csytha ktrth smo jagad-guro |
vra vra tavpy atra dir lagn janrdana ||
paramcarya-rpopi scarya iva payasi ||

atha r-vittaram

chatrkra para jyotir dyate gagane-caram |
tat-para parama jyoti kti prathita kitau ||
ratna suvare khacita yath bhavet
tath pthivy khacit hi kik |
R-KA-SANDARBHA

Page 110 of 215

na kik bhmi-may kadcit
tato na majjen mama sadgatir yata ||
jaeu sarvev api majjamnev
iya cid-nanda-may na majjet || ity-di |

tathgre ca

cetan-jaayor aikya yadvan naikasthayor api |
tath k brahma-rp ja pthv ca sagat ||
nirma tu jaasytra kriyate na partmana |
uddhariymi ca mah vrha rpam sthita ||
tad puna pthivy hi k sthsyati mat-priy || iti
|

cetan-abdentrntarym upalakyate, jaa-abdena tu deha
paramtmana ity uktatvt | tata ca kecit svadehntar-hdayvake
prdea-mtra purua vasantam [bh.pu. 2.2.8] ity-din
caturbhujatvena varitontarym dehe sthitopi yath deha-
vedandin na spyate, tadvad iti jeyam |

tad eva tad-dhmnm upary-adha praka-mtratvenobhaya-vidhatva
prasaktam | vastutas tu r-bhagavan-nitydhihnatvena tac-chr-
vigrahavad ubhayatra prakvirodht samna-gua-nma-
rpatvenmntatvl lghavc caika-vidhatvam eva mantavyam |
ekasyaiva r-vigrahasya bahutra praka ca dvitya-sandarbhe
[bhagavat-sandarbha 42] darita |

citra bataitad ekena vapu yugapat pthak
gheu dvy-aa-shasra striya eka udvahat || [bh.pu.
10.69.1] ity-din |

eva-vidhatva ca tasycintya-akti-svkrea sambhvitam eva |
svkta ccintya-aktitvam rutes tu abda-mlatvt [ve.s.
2.1.27] ity-dau | tad evam ubhaybhedbhipryeaiva r-hari-
vaepi golokam uddiya sa hi sarva-gato mahn [ha.va. 2.19.30]
ity uktam | bhede tu brahma-sahitym api, goloka eva nivasaty
akhiltma-bhta [bra.sa. 5.48] ity eva-krotra svakya-nitya-
vihra-pratipdaka-vrhdi-vacanair virudhyeta | avirodhas
tbhayem aikyenaiva bhavatti ta nyya-siddham evrtha brahma-
sahit tu ghti | ata eva r-hari-vaepi akrea

sa tu lokas tvay ka sdamna kttman |
R-KA-SANDARBHA

Page 111 of 215

dhto dhtimat vra nighnatopadravn gavm || [ha.va.
2.19.35] iti |

goloka-gokulayor abhedenaivoktam | tasmd abhedena ca bhedena
copakrntatvd eka-vidhny eva r-mathurdni praka-bhedenaiva
tbhaya-vidhatvenmntnti sthitam | darayiyate cgre kaui-
prakamna eva r-vndvane r-goloka-daranam |
tatosyaivparicchinnasya golokkhya-vndvanya-praka-vieasya
vaikuhopary api sthitir mhtmyvalambanena bhajat sphuratti
jeyam | ayam eva mathur-dvrak-gokula-praka-vietmaka r-
ka-lokas tad-virahi rmad-uddhavenpi samdhv anubhta ity
ha

anakair bhagaval-lokn n-loka punar gata |
vimjya netre vidura prtyhoddhava utsmayan ||
[bh.pu. 3.2.6]

spaam || 3.2 || r-uka || 106 ||

[107]

imam eva loka dyu-abdenpy ha

vior bhagavato bhnu kkhyosau diva gata |
tadviat kalir loka ppe yad ramate jana ||
yvat sa pda-padmbhy spann ste ram-pati |
tvat kalir vai pthiv parkrantu na cakat ||
[bh.pu. 12.2.29-30]

yad guvatrasya bhagavato vios tad-aatvd rami-sthnyasya
kkhyo bhnu srya-maala-sthnyo diva prpacika-
lokgocara mathurdnm eva praka-viea-rpa vaikuha-loka
gata, tad kalir lokam viat | e sa ca praka pthiv-
sthopy antardhna-akty tm aspann eva virjate | atas tay na
spyate pthivy-di-bhta-mayair asmbhir vrhokta-mah-
kadambdir iva | yas tu prpacika-loka-gocaro mathurdi-praka,
soya kpay pthiv spann evvatra | atas tay ca spyate
tdair asmbhir dyamna-kadambdir iva | asmi ca prake
yadvatro bhagavn, tad tat-sparenpi tat-spart t spann
evste sma | samprati tad-aspa-prake virahama punar
aspann eva bhavati | yadyapy eva, tathpi kvacid dvayor bhedena
R-KA-SANDARBHA

Page 112 of 215

kvacid abhedena ca vivak tatrvagantavy
1
| tad etad
abhipretyhayvad iti | parkrantum ity anena tat-prvam api
kacit kla prpya praviosv iti jpitam ||

|| 12.2 || r-uka || 107 ||

[108]

tene dhr api yanti brahma-vida utkramya svarga-lokam ito
vimukt [b..u. 4.4.8] iti ruty-anusrea svarga-abdenpy ha

ytu-dhny api s svargam pa janan-gatim [bh.pu.
10.6.38] iti |

atra janan-gatim iti vieaena lokntara nirastam, tat-
prakaraa eva taddn bahuo gaty-antara-niedht, sad-ved iva
ptanpi sakul tvm eva devpit [bh.pu. 10.14.35] ity atra
skt tat-prpti-nirdhrac ca |

tath ca kenopaniadi dyatekeneita mana patati prasya
pram uta cakua cakur atimucya dhr pretysml lokd amt
bhavanti [kena.u. 1.1-2] ity upakramya, tad eva brahma tva viddhi
[ke.u. 1.4] iti madhye procya, amtatva hi vidante [ke.u. 2.4],
satyam yatana [ke.u. 4.8], yo v etm evam upaniada
vedpahatya ppmnam anante svarge loke pratihati [ke.u. 4.9]
iti upasahtam |

tata "ko vsudeva ? ki tad-vana ? ko v svarga ? ki tad
brahma ?" ity apekym, puruo ha vai nryaa ity upakramya,
puna cbhysena nityo deva eko nryaa ity uktv,
nryaopsakasya ca stuti ktv, "tad brahma nryaa eva" iti
vyajya, svarga pratipdayitu vaikuha vana-loka gamiyati tad
ida puram ida puarka vijna-ghana tasmt tad ihvabhsam
iti | vana-lokkrasya vaikuhasynandtmakatva pratipdya sa ca
tad-adhiht nryaa ka evety upasaharati, brahmayo
devak-putra iti |

|| 10.6 || r-uka || 108 ||

[109]


1
This sentence not in Y.
R-KA-SANDARBHA

Page 113 of 215

kh-abdenpi tam evoddiati

brhi yogevare ke brahmaye dharma-varmai |
sv khm adhunopete dharma ka araa
gata || [bh.pu. 1.1.23]

sv kh diam | yatra svaya nitya tihati, tatraiva
prpacika-loka-sambandha tyaktv gate satty artha ||

|| 1.1 || r-aunaka || 109 ||

[110]

tad evam abhipretya dvrakys tvan nitya-r-ka-dhmatvam
ha

satya bhayd iva guebhya urukramnta
ete samudra upalambhana-mtra tm |
nitya kad-indriya-gaai kta-vigrahas tva
tvat-sevakair npa-pada vidhuta tamondham ||
[bh.pu. 10.60.35]

ayam arthaprva r-ka-devena r-rukmi-devyai

rjabhyo bibhyata subhru samudra araa gatn |
balavadbhi kta-dven pryas tyakta-npsann ||
[bh.pu. 10.60.12]

kasmn no vave [bh.pu. 10.60.11] iti parihasitam | tatrottaram
hasatyam iti | atra tm tvam ity etayo padayor yugapac cheta
iti kriynvayyogt vieaa-vieya-bhva pratihanyeta | vkya-
ccheda-bhede
1
tu kaatpatet | tata copamnopameya-bhvenaiva te
upatihata | iya ca luptopam |

tath ca, tm sk yath guebhya sattvdi-vikrebhyas tad-
asparligd bhayd iva samudre tadvad agdhe viaykrair
aparicchinne upalambhana-mtre jna-mtra-sva-akty-krentar-
hdaye nitya ete, akubdhatay
2
prakate | he urukrama ! tath
tvam api tebhya samprati tad-vikramayebhyo rjabhyo bhayd iva

1
vkya-cchede (kha, cha, ja)
2
akubhitatay (P)
R-KA-SANDARBHA

Page 114 of 215

upalambhana-mtre vaikuhntaravat cid-eka-vilse anta-samudre
dvrakkhye dhmni nityam eva ee, svarpnanda-vilsair gha
viharasi | artha-vad vibhakti-viparima prasiddha eva |
udhariyate ca nitya-sthyitva dvrak hari tyaktm [bh.pu.
11.31.23] ity-dau, nitya sannihitas tatra bhagavn madhusdana
[bh.pu. 11.31.24] iti |

ato vastutas tasya tadrayakasya jva-caitanyasya yadi tebhyo
bhaya nsti, tad sutarm eva tava nsti, kintbhayatrpi sva-
dhmaikya-vilsitvt tatraudsnyam eva bhayatvenotprekata iti
bhva | eva tasya tava ca samajasat |

te tu daurtmyam evety hatathpy tm kutsitnm indriy
gaais tadya-nn-vtti-rpai kto vigraho yatra, tath-vidhas
tvam api kutsita indriya-gao ye, tath-bhtai rjabhi kta-
vigraha | ubhayatrpy varaa-dhryam | yady evam-bhtas tva,
tarhi k tava npsana-parityge hni ? tat tu tvat-sevakai
prthamika-tvad-bhajanonmukhair eva vidhuta tyaktam | tac cokta
tayaiva, yad-vchay npa-ikhmaaya [bh.pu. 10.60.41] ity-
din | yatondha tama eva tat, prkta-sukha-mayatvt | ata
r-dvraky nityatvam api dhvanitam |

|| 10.60 || r-rukmi r-bhagavantam || 110 ||

[111]

atha r-mathury

mathur bhagavn yatra nitya sannihito hari [bh.pu.
10.1.28] iti |

artht tatratynm ||

|| 10.1 || r-uka || 111 ||

[112]

tat tta gaccha bhadra te yamunys taa uci |
puya madhu-vana yatra snnidhya nityad hare ||
[bh.pu. 4.8.42]

spaam ||
R-KA-SANDARBHA

Page 115 of 215


|| 4.8 || r-nrado dhruvam || 112 ||

[113]

tasya hare r-katvam eva vyanakti

ity uktas ta parikramya praamya ca nprbhaka |
yayau madhu-vana puya hare caraa-carcitam ||
[bh.pu. 4.8.62]

pdma-kalprambha-kathane prathama-svyambhuva-manvantare tasmin
hare caraa-carcitava r-mathurys tan-nityatvt r-
kvatrasya | tath hari-abdenpy atra r-ka eva
vivakita, ruty-dau tad-avasthiti-prasiddhe |
1
pratikalpam
virbhvt tasyaiva carabhy carcitam iti r-kasyaiva
nitya-snnidhyatva gamyate | ata eva dvdakara-vidy-
daivatasya r-dhruvrdhyasya tv anyata eva tatrgamanam
abhihitam iti madhor vana bhtya-didkay gata [bh.pu. 4.9.1]
ity aneneti |

|| 4.8 || r-maitreya || 113 ||

[114]

atha r-vndvanasya

*sa ca vndvana-guair vasanta iva lakita |
yatrste bhagavn skd rmea saha keava ||
[bh.pu. 10.18.3]

atra yatrsd ity aprocya yatrste ity ukty nitya-sthititvam eva
vyaktktam ||

|| 10.18 || r-uka || 114 ||
2


1
This para. is found only in the ka-MS. Also found in Krama-sandarbha.
2
This anuccheda is completely different in cha, ja and Y. The main verse is
puy bata vraja-bhuvo yad aya n-liga-
gha pura-puruo vana-citra-mlya |
g playan saha-bala kvaaya ca veu
vikraycati giritra-ramrcitghri || [bh.pu. 10.44.12]
R-KA-SANDARBHA

Page 116 of 215


[115]

athav triv apy etad evodhrayam

jayati jana-nivso devak-janma-vdo
yadu-vara-pariat svair dorbhir asyann adharmam |
sthira-cara-vjina-ghna susmita-r-mukhena
vraja-pura-vanitn vardhayan kma-devam || [bh.pu.
10.90.48]

yadu-var pariat sabhya-rp yasya sa | devak-janma-vdas taj-
janmatvena labdha-khyti | devaky janmeti vdas tattva-
bubhutsu-kath yasya sa iti v | r-ko jayati paramotkarea
sadaiva virjate | lohito pracaranttivat yadu-vara-sabhya-
viiatayaiva jaybhidhnam | atra yaduvara-abdena r-
vrajevara-tad-bhrtaropi ghyante, tem api yadu-
vaotpannatvena prasiddhatvt | tath ca bhrata-ttparye r-
madhvcryair eva brahma-vkyatvena likhitam

tasmai vara sa may sannisa
sa csa nndkhya utsya bhry |
nmn yaod sa ca ra-tta-
sutasya vaiy-prabhavasya gopa || iti |

ra-tta-sutasya ra-sapatn-mtjasya vaiyy ttya-vary
jtasya sakt sa babhva ity artha | ata eva rmad-
nakadundubhin tasmin "bhrtar" iti muhu sambodhanam
aklirtha bhavati, bhrtara nandam gatam [bh.pu. 10.5.20]
iti rman-munndra-vacana ca | tad etad apy upalakaa tad-
bhrtm | *yath sknde mathur-khaerakit ydav sarve
indra-vi-nivrat iti, yatrbhiikto bhagavn maghon yadu-
vairi iti ca, ydavn hitrthya dhto giri-varo may iti
cnyatra |
1


yath ca, ydava-madhya-ptitatvenaiva teu nirdhraa-maya r-
rma-vacana r-harivae, ydavev api sarveu bhavanto mama
bndhav [ha.va. 83.15] iti | saptamy hy asya jtv eva

atra prvodhta-ruty-dy-avaambhena tihanti parvat itivad acati sadaiva
viharatti mathur-str r-bhagavat-prasdaj yathvad bhrat-nistir iyam
iti vykhyeyam || 10.44 || pura-striya parasparam || 114 ||
1
ka,kha, gha, ca only.
R-KA-SANDARBHA

Page 117 of 215

nirdhraam ucyate purueu katriya ra itivat | vijtyatve tu
raughnebhyo mathur hy hyatam itivat ydavebhyopi sarvebhyo
ity evocyateti jeyam |

atra jayatty atra lo-arthatva na sagacchate,
sadaivotkarnantyam iti tasminn srvdnavakt | tad-avako
v rvda-viayasya tadnm rvdaka-ktnuvda-viea-
viiatayaiva sthiter avagamt pratipipdayiita tdatvenaiva
ttklikatvam gacchaty eva | yath dhrmika-sabhyoya rj
vardhatm iti | tad eva patir gati cndhaka-vi-stvatm
[bh.pu. 2.4.20] ity atrpy anusandheyam | anena yadu-varm api
tathaiva jayo vivakita |

nanv eva tath viharaa-la cet puna katham iva devak-janma-
vdobht ? tatrhasvair dorbhir dorbhy caturbhi caturbhujair
adharma tad-bahulam asura-rja-vndam asyan nihantum | *lakaa-
hetvo kriyy at-pratyaya-vidhnt |
1
tad-artham eva lokepi
tath prakabhta ity artha |

ki v, ki kurvan jayati ? svai kla-traya-gatair api bhaktair
eva dorbhis tad-dvr adharma jagad-gata-ppmnam asyan nayann
eva | tad uktammad-bhakti-yukto bhuvana punti
2
[bh.pu.
10.14.24] iti |

puna kim-artha devak-janma-vda ? tatrhasthira-cara-vjina-
ghna nijbhivyakty nikhila-jvn sasra-hant, tad-artham
evety artha | tad ukta, yata etad vimucyate
3
[bh.pu. 10.29.16]
iti |

ki v, katham-bhto jayati ? vraja-yadu-pura-vsin sthvara-
jagamn nija-caraa-viyoga-dukha-hant san | nitya-vihre
pramam hajana-nivsa | jana-abdotra svajana-vcaka,
slokya- [bh.pu. 3.29.13] ity-di-padye jan itivat | svajana-
hdaye tat-tad-vihratvena sarva-devvabhsamna ity artha |
sarva-prama-caya-cmai-bhto vidvad-anubhava evtra pramam
iti bhva |

1
Not in Y.
2
vg gadgad dravate yasya citta
rudaty abhka hasati kvacic ca |
vilajja udgyati ntyate ca
mad-bhakti-yukto bhuvana punti ||
3
na caiva vismaya kryo bhavat bhagavaty aje |
yogevarevare ke yata etad vimucyate ||
R-KA-SANDARBHA

Page 118 of 215


svaya tu ki kurvan jayati ? vraja-vanitn mathur-dvrak-
pura-vanitn ca kma-lakao yo deva svayam eva tad-rpa, ta
vardhayan sadaivoddpayan | atra tadya-hdaya-stha-kma-tad-
adhidevayor abheda-vivak tda-tad-bhvasya tadvad eva
paramrthat-bodhanya r-ka-sphrti-mayasya tda-
bhvasyprktatvt paramnanda-parkh-rpatvc ca | r-
kasya kma-rpopsan cgame vyaktsti | vanit
janittyarthnurgy ca yoiti iti nma-lignusanam | vrajeti
raihyena prva-nipta | ata eva prva meru-devy sudevti
sajvat devak-abdena r-yaod ca vykhyey

dve nmn nanda-bhryy yaod devakti ca |
ata sakhyam abht tasy devaky auri-jyay || iti
purntara-vacanam |

tad eva triv api nitya-vihritva siddham ||

|| 10.90 || r-uka || 115 ||

[116]

atha yad ukta r-vndvanasyaiva praka-viee golokatva,
tatra prpacika-loka-prakaa-llvakatvenvabhsamna-prako
goloka iti samarthanyam | prakaa-lly tasmis tac-chabda-
prayogdarant bheda-ravac ca | prakaprakaatay ll-
bheda cgre darayitavya | tad eva vndvana eva tasya
golokkhya-prakasya daranenbhivyanakti

nandas tv atndriya dv loka-pla-mahodayam
|
ke ca sannati te jtibhyo vismitobravt
||
te cautsukya-dhiyo rjan matv gops tam varam
|
api na svagati skmm updhsyad adhvaram
||
iti svn sa bhagavn vijykhila-dk svayam |
sakalpa-siddhaye te kpayaitad acintayat ||
jano vai loka etasminn avidy-kma-karmabhi |
uccvacsu gatiu na veda sv gati bhraman ||
R-KA-SANDARBHA

Page 119 of 215

iti sacintya bhagavn mah-kruiko hari |
daraymsa loka sva gopn tamasa param ||
satya jnam ananta yad brahma-jyoti
santanam |
yad dhi payanti munayo gupye samhit ||
te tu brahma-hrada nt magn kena
coddht |
dadur brahmao loka yatrkrrodhyagt pur
||
nanddayas tu ta dv paramnanda-nirvt |
ka ca tatra cchandobhi styamna
suvismit ||
[bh.pu. 10.28.10-17]
atndriyam ada-prvam | loka-pla varua | sva-gati sva-
dhma | skm durjeym | updhsyad upadhsyati nosmn prati
prpayiyatti sakalpitavanta ity artha | jana iti | *jana-
abdena tadya-svajana evocyate | slokya-sri [bh.pu. 3.29.13]
ity-di padye jan itivat | atraite mat-sevana vin prpyam
slokydi-paritygena tat-sevaika-vch-vrat sdhak eveti
labhyate | na veda sv gati ity atra tu r-bhagavat tasmin
loke svyatva-tadyatvayor ekatvam, anena svbheda eva pratipdita
iti parama evsau tadya-svajana | ata eva

tasmn mac-charaa goha man-ntha mat-parigraham |
gopye svtma-yogena soya me vrata hita || [bh.pu.
10.25.18]

iti svayam eva bhagavat mat-parigraham ity anena svasmis tat-
parikarat mac-charaam ity-di-krama-prpta-bahuvrhi darit,
soya me vrata ity anena svasya tad-gopana-vratat ca | tad eva
vrajavsi-jana eva labdhe, ta praty eva karuay daritavn | na
tv anyn sv gatim iti smndhikaraye eva vyakte | na tu
tbhy padbhy vastu-dvayam ucyate | sva-gati skmm iti
prvoktam api tath | tasmt tal-loka-daranam evobhayatra
vivakitam | vivakite ca tal-loke sa tu jana-mtrasya sva-gatir
na bhavatti ca jana-abdena tad-viea eva vykhyta |

R-KA-SANDARBHA

Page 120 of 215

tad eva saty ayam artha
1
janosau vraja-vs mama svajana |
etasmin prpacika-loke | avidydibhi kt y uccvac gatayo
deva-tiryag-daya | tsu sv gati bhraman tbhyo nirvieatay
jnan, tm eva sv gati na vedety artha | *tato mm api
sarvottamatay prema-bhakty sarvottamatay draur etasya yadyapi
tat-tal-ll-rasa-poya madya-ll-aktyaiva bhramdika
kalpitam, na punar avidydibhi |
2


iti nanddayo gop ka-rma-kath mud |
kurvanto ramam ca nvindan bhava-vedanm || [bh.pu.
10.11.58] iti |

yad-dhmrtha-suht-priytma-tanaya-prays tvat-kte [bh.pu.
10.14.25] ity-di | tathpy etasyecchnusrea kaa-katipayam
etadym |*

tatoya bhramo yadyapi tat-tal-ll-poyaiva madya-ll-akty
kalpita, tathpi tad-icchnusrea kaa-katipaya tady sarva-
vilaka sv gati darayan, tam apaneymti bhva |
vailakaya cgre vyajanyam | gopn sva loka r-goloka |
ya khalu *gop-gopair asakhytai sarvata samalaktam iti
mtyu-sajaya-tantre varita | tath

padmkti-purodvri laka-maala-nyik |
rmdayas tu gopl catur-diku mahevar ||

iti nrada-pacartre vijaykhyne varita |
3
cintmai-prakara-
sadmasu [bra.sa. 5.40] ity-din brahma-sahitdiu
4
varita-
vyakta-vaibhavtikrnta- prapacprapaca-loka-mahodaya, tam
evety artha | tamasa prakte para prapacnabhivyaktatvt
tadyenpy asakaram | ata eva saccidnanda-rpa evsau loka ity
hasatyam iti | satydi-rpa yad brahma, yac ca munayo gutyaye
payanti, tad eva svarpa-akti-vtti-viea-prkayena satydi-
rpvyabhicria goloka santa daraymsa iti prvennvaya |
yathnyatrpi vaikuhe bhagavat-sandarbhodhta [+++] pdmdi-
vacana brahmbhinnat-vcitvena darita tadvat |


1
*"jana-abdena... ayam artha" ity anuccheda ka-kha-gha-ca-karalipiu
upalabhyate.
2
*"tato m... avidydibhi" (P)
3
*"gop-gopair... varita (P)
4
cha, ja insert "ity-dibhir bahu-"
R-KA-SANDARBHA

Page 121 of 215

atha r-vndvane ca tda-darana katama-dea-sthitn te
jtam ity apekym ha
brahma-hradam akrra-trtha kena nt, puna ca tad-jayaiva
magn, puna ca tasmt trtht r-kenaiva uddht | uddhtya
vndvana-madhya-deam nts tasminn eva narkti-para-brahmaa
r-kasya loka golokkhya dadu |

*kosau brahma-hrada ? tatrhayatreti | pur ity etat-prasagd
bhvi-kla ity artha | pur pure nikae prabandhtta-bhviu
iti koa-kr |
1


yatra ca brahma-hradedhyagd astaud adhigatavn iti v |
sarvatraiva r-vndvane yadyapi tat-praka-vieosau goloko
darayitu akya syt, tathpi tat-trtha-mhtmya-jpanrtham
eva v vinodrtham eva v tatra te nayandikam
2
iti jeyam |

nanddaya iti kartr-antar-nirdec chandobhir eva mrtai
kartbhi, tad-abhijpanrtha taj-janmdi-llay styamnam |
antarag parikars tu prva-darita-rty go-gopdaya eva | ata
eva ka yath dadu, tath tat-parikarntar
darannukte, tatra ka eva tatra parikar ity abhivyajyate | ta
eva ca prva-darita-mtyujaydi-tantra-harivaa-vacannusrea
prakaprakaa-praka-gatatay dvidh-bht sampraty aprakaa-
praka-pravee saty eka-rp eva jt iti na pthag-d |

3
yad tat-praka-bhedo bhavati, tad tat-tal-ll-rasa-poya teu
prakeu tat-tal-ll-aktir evbhimna-bheda parasparam
ananusandhna ca prya sampdayatti gamyate, udhariyate cgre
|

ata evokta na veda sv gati bhraman iti | tath ca sati, idn
r-vraja-vsin kathacij jtay tdecchay tebhyas tem eva
tda-loka-praka-viedika daritam iti gamyate | na ca
prakntaram asambhvanyam | paramevaratvena tac ca r-
vigraha-parikara-dhma-lldn yugapad ekatrpy ananta-vidha-
vaibhava-praka-latvt |
4


1
*"kosau... koa-kr" (P)
2
tasmin majjanam (Y)
3
The following extra sentences are inserted here in the Ydavapra edition:
tath tatra ka yath dadus tath tat-parikarm anye darannuktes ta
eka eva tatra parikar ity abhivyajyate | tata ca ll-dvaye kavat tem eva
praka-bheda ||
4
End of V. addition.
R-KA-SANDARBHA

Page 122 of 215


tatra sv gatim iti tadyat-nirdeo gopn sva lokam iti
ah-sva-abdayor nirdea | kam iti skt tan-nirdea ca
vaikuhntara vyavacchidya r-golokam eva pratipdayati | ata
eva te tad-darant paramnanda-nirvtatva suvismitatvam api
yuktam uktam, tasyaiva pratvt | tathpi te putrdi-
rpeaivodayc ca | tad evam uktortha samajasa eva |

|| 10.28 || r-uka || 116 ||

[117]

eva dvrakdn tasya nitya-dhmatva siddham | atha tatra ke
tvad asya parikar ? ucyatepryor ydavdayo vane
1
r-gopdaya
ceti | r-kasya dvrakdi-nitya-dhmatvena te svata-
siddhe | tad-rpatve parikarntarm ayuktatvd aravac ca
2
|
tat-parikaratvenaivrdhandi-vkyni daritni darayitavyni ca
| ata evokta pdme krtika-mhtmye r-ka-satyabhm-savde

ete hi ydav sarve mad-ga eva bhmini |
sarvad mat-priy deva mat-tulya-gua-lina || [pa.pu.
6.89.224] iti |

eva-krn na devdaya | r-hari-vaepy aniruddhnveae
tdatvam evoktam akrreadevn ca hitrthya vaya yt
manuyatm [ha.va. 2.121.57]
3
iti | r-mathury tv
avatrvasarebhivyakt api nighatay kecit tasym eva
vartamn ryante | yath r-goplottara-tpanym

yatrsau sasthita kas tribhi akty samhita |
rmniruddha-pradyumnai rukmiy sahito vibhu ||
[go.t.u. 2.36] iti |

r-vndvane tai sad vihr ca | yath pdma-ptla-khae
r-yamunm uddiya

aho abhgya lokasya na pta yamun-jalam |
go-vnda-gopik-sage yatra krati kasa-h || iti |

1
vndvane (P)
2
aravaatvc ca (cha, ja)
3
The V. edition has krma-pure vysa-gty sad-cra-prasage pativrat-
mhtmye. Chatterjee quotes the following verse from Agni Puranastay rdhito
vahni chy-stm ajjanat | t jagrha daa-grva st vahni-pura gat ||
R-KA-SANDARBHA

Page 123 of 215


sknde ca

vatsair vatsatarbhi ca sad krati mdhava |
vndvanntara-gata sa-rmo blakair vta || iti |

na tu prakaa-ll-gatebhya ete bhinn, ete hi ydav sarve ity
anusrt | tath hi pdma-nirma-khae ca r-bhagavad-vkyam

nity me mathur viddhi vana vndvana tath |
yamun gopa-kany ca tath gopla-blakn ||
mamvatro nityoyam atra m saaya kth || iti |

atas tn evoddiya rutau ca tatra ku



t v vstny umasi gamadhyai
yatra gvo bhri-g aysa |
atrha tad urugyasya va
parama padam avabhti bhri || [k 1.154.6] iti |

vykhyta cat tni v yuvayo ka-rmayor vstni ll-
sthnni gamadhyai gantu prptu umasi kmaymahe | tni ki-
viini ? yatra yeu bhri-g mah-gyo gvo vasanti |
yathopaniadi bhma-vkye dharmi-parea bhma-abdena mahiham
evocyate, na tu bahutaram iti | ytha-dyaiva v bhri-g
bahu-gyo bahu-ubha-laka iti v | aysa ubh | atra
bhmau tal-loka-veda-prasiddha r-golokkhya urugyasya svaya
bhagavato va sarva-kma-dugha-cararavindasya parama
prapactta pada sthna bhri bahudh avabhti ity ha veda
iti | yajusu mdhyandinys tu y te dhmany umasi ity-dau,
vio parama padam avabhti bhri ity ante pahanti |

pdmottara-khae tu yat tv iya ruti parama-vyoma-prastva
udht, tat khalu parama-vyoma-golokayor ekatpatty-apekayeti
mantavyam | go-abdasya ssndimaty eva pracura-prayogea jhaity
artha-pratte | r-golokasya brahma-sahit-harivaa-
mokadharmdiu prasiddhatvc ca | atharvai ca r-gopla-
tpanyjanma-jarbhy bhinna, sthur ayam acchedyoya yosau
saurye tihati, yosau gou tihati, yosau g playati, yosau
gopeu tihati [go.t.u. 2.22] ity-di |

R-KA-SANDARBHA

Page 124 of 215

tad evam ubhayem api nitya-pradatve siddhe, yat tu
astrghta-kata-via-pna-mrcch-tattva-bubhuts-sasra-sra-
nistropadespadatvdika ryate, tad bhagavata iva nara-
llaupyikatay prapacitam iti mantavyam | yath taveya viam
buddhir
1
[bh.pu. 10.54.42] ity-dika skt r-rukmi prati
r-baladeva-vkye | yac ca rmad-uddhavam uddiyasa katha
sevay tasya klena jarasa gata [bh.pu. 3.2.3] ity uktam | tad
api cira-kla-sev-ttparyakam eva | tatra pravayasopy san
yuvnotibalaujasa [bh.pu. 10.45.19] iti virodht |

kvacic ca prakaa-lly prpacika-loka-miratvt yathrtham eva
tad-dikam | yath atadhanva-vadhdau | antaragn bhagavat-
sdhraya tu ydavn uddiyoktammat-tulya-gua-lina iti |
gopn uddiya ca gopai samna-gua-la-vayo-vilsa-veyai ca
iti | pdma-nirma-khaegopl munaya sarve vaikuhnanda-
mrtaya iti | yato yo vaikuha r-bhagavn sa ivnanda-
mrtayas te tatas tat-parama-bhaktatvd eva munaya ity ucyate | na
tu muny-avatratvd iti jeyam | naite sure ayo na caite
[bh.pu. 10.13.39] ity-dika r-baladeva-vkya ca bhagavad-
virbhva-lakaa-gopdn keya v kuta yt daiv v nry
utsur [bh.pu. 10.13.37] ity-di-prptam anyatvam eva niedhati,
na tu prve ca tad vidadhti kalpan-gauravd iti jeyam |
ittha sat brahma-sukhnubhty [bh.pu. 10.12.11] ity-de,
tad bhri-bhgyam [bh.pu. 10.14.34] ity-de ca ||
2


yukta cai tat-sdya

tasytma-tantrasya harer adhitu
parasya mydhipater mahtmana |
pryea dt iha vai manohar
caranti tad-rpa-gua-svabhv || [bh.pu. 6.3.18] iti
r-yama-vkynugatatvt |

da ca prathameprviat puram [bh.pu. 1.11.11] ity rabhya,
madhu-bhoja-darhrha-kukurndhaka-vibhi tma-tulya-balair
guptm [bh.pu. 1.11.12] ity-di | ata eva

gopa-jti-praticchann dev gopla-rpiam |

1
taveya viam buddhi sarva-bhteu durhdm |
yan manyase sadbhadra suhd bhadram ajavat ||
2
This sentence not in cha, ja.
R-KA-SANDARBHA

Page 125 of 215

ire ka rma ca na iva naa npa || [bh.pu.
10.18.11]

ity atra smyam eva scitam | artha cadev r-kvarae mad-
bhakta-pjbhyadhik [bh.pu. 11.19.21] iti nyyena tadvad
evopsy api rdmdayo gopa-jty praticchann anya-gopa-
smnya-bhvena pryas tdatay lakayitum aaky | tatra
ka rma ca gopla-rpia iti dnta-garbhe
1
yath tdv
api tau tad-rpiau, tath tepty artha | atra dev ity anena
mahattva-smyam | gopla-rpia ity anena prakti-vea-ll-
smyam | na iva naa ity anena gua-smya cbhipretam iti |

tatra ydavdn
2
tat-pradatva yojayati

aha yyam asv rya ime ca dvrakaukasa |
sarvepy eva yadu-reha vimgy sa-carcaram
|| [bh.pu. 10.85.23]

yya rmad-nakadundubhy-dayo vimgy paramrtha-rpatvd
anveay | tathnyad api dvrakauko jagama-sthvara-sahita
yat kicit tad anveyam | aha r-ka iti
dntatvenopanyastam | tata ca narkra-para-brahmai
3
svasminn
iva tan nitya-parikare sarvatraiva parama-pururthatvam iti
bhva | tasmd yath prva sattva rajas tama [bh.pu.
10.85.13] ity-din sattvdi-gun tad-vttn ca brahmai
traiklika-spara-sambhavn myayaiva tad-adhyso bhavat varitas
tath dir atra tu na kryeti ttparyam |

[118]

laukikdhytma-gohty evam evety ha dvayena

tm hy eka svaya-jyotir nityonyo nirguo
guai |
tma-sais tat-kteu bhteu bahudheyate ||
[bh.pu. 10.85.24]


1
-garbha (cha, ja)
2
ity asmt para, "sva-tulyatvdhytmika-goh-llayaiva leata" ity
atirikta-pha ka-karalipym upalabhyate.
3
narkra-brahmai (cha, ja)
R-KA-SANDARBHA

Page 126 of 215

atrnugatrthntara ca dyate
1
| dvrakym iti prakaraena
labhyate | hi yasmd eka evtm bhagavattvam tma-sai svarpd
evollasitair guai svarpa-akti-vtti-vieai kartbhis tat-
kteu tasmin svarpe eva prdurbhviteu bhteu paramrtha-
satyeu dvrakntar-varti-vastuu bahudh tat-tad-rpea yate
prakate | sahasra-nma-bhyelokantha mahad-bhtam ity atra
ca bhta paramrtha-satyam iti vykhytam | tath tath ca
praka svarpa-guparitygenaivety hasvaya jyoti sva-
praka eva san, nitya eva san, anya prapacebhivyaktopi tad-
vilakaa eva san, nirgua prkta-gua-rahita eva ca sann iti |

[119]

atra crthntara yath tarhi katha bhavata tyantika samam
evtra sarvam ? ity akya, tathpi mayy asti vaiiyam ity ha

kha vyur jyotir po bhs tat-kteu yathayam |
vis-tiro-lpa-bhry eko nntva yty asv api ||
[bh.pu. 10.85.25]

sat-krya-vdbhyupagamt tasya krananyatvbhyupagamc ca |
yath khdni bhtni tat-kteu tat-svarpeaiva viksiteu vyv-
di-ghanteu yathaya vyv-dy-virbhvdy-anurpam
evvirbhvdika ynti, na tu tev adhikam | atra yvn vyur
ghyate, tvn eva tatrka-dharma abdopi ghyate | yvaj
jyotis tvn eva vyu-dharma sparopty-dika jeyam | tath
svarpeaiva viksiteu dvrak-vastuu asau bhagavad-khya tmpi
| tasmd aha tu tat-sarva-maya sarvasmt pthak paripra cety
asti vaiiyam iti bhva | anena dntena matta evollasit
mad-dharm eva te bhavitum arhanti, na tv ke dhsaratvdivan
mayi kevala-madhya-sth iti ca jpitam | atra yath-tatheti
vykhynam api abdena dyotyate |

|| 10.85 || r-bhagavn r-vasudevam || 119 ||

[120]

ata evha

tad-darana-sparannupatha-prajalpa-

1
This sentence only in cha, ja, Y.
R-KA-SANDARBHA

Page 127 of 215

ayysanana-sayauna-sapia-bandha |
ye ghe'niraya-vartmani vartat va
svargpavarga-virama svayam sa viu || [bh.pu.
10.82.20]

ye vo yumka vn ghe viu r-kkhyo bhagavn
svayam tman svabhvata eva sa nivsa cakre, na tv anyena
hetunety artha | kathambhte ? aniraya-vartmani niraya sasra,
tad vartma prapaca, tatonyasmin, prapactta ity artha |

kdn va ? tasminn eva vartamnnm | svaya kathambhta ?
svargpavarga-virama svargasypavargasya ca viramo yena | yo
nija-bhaktebhyas tad-bahirmukhatkara svarga na dadti, tad-
bhakty-udsna kevala moka ca na dadti, kintu tn sva-
cararavinda-tala eva rakatty artha |

ye yumka tu ghe sa evambhta evsety hatad-daraneti |
tasya yumat-kartka darana ca anupathonugati ca prajalpo
goh ca, tath yumat-savalit ayy ayana ca sana ca
aana bhojana ca, tair viiai csau sa-yauna-sa-pia-bandha
ceti ka-prthivdivan madhya-pada-lop karmadhraya | tatra
vibhi saha yauna-bandho vivha-sambandha, sa-pia-bandho
daihika-sambandha, tbhy saha vartamnosv iti bahuvrhi-
garbhat ||

|| 10.82 || rjna rmad-ugrasenam || 120 ||

[121]

ki ca

sakhyna ydavn ka kariyati mahtmanm |
yatryutnm ayuta-lakeste sadhuka || [bh.pu.
10.90.42]

huka ugrasena | yatra sta iti vartamna-prayogea, tatrpi sad
iti nityat-vcakvyayena te nitya-pradatva suvyaktam ||

|| 10.90 || r-uka || 121 ||

[122]

R-KA-SANDARBHA

Page 128 of 215

atas te r-bhagavat-pradatve yogyatm avyabhicritvam api
dntena spaayati

tatropavia paramsane vibhur
babhau sva-bhs kakubhovabhsayan
vto n-sihair yadubhir yadttamo
yathou-rjo divi trak-gaai || [bh.pu. 10.70.18]

spaam | evam eva duryodhana prati svaya viva-rpa darayat
r-bhagavat te ydavdn nijvaraa-rpatva daritam ity
udyama-parvai prasiddhi [+++] ||

|| 10.70 || r-uka || 122 ||

[123]

ya caim ekdaa-skandhnte tad-anyath-bhva ryate, sa tu
rmad-arjuna-parjaya-vimoha-paryanto myika eva | tath-vacana
ca brahma-pnivartyat-khypanyaiva go-brhmaa-hitvatri
bhagavat vihitam iti jeyam | dyate ca krma-pure vysa-
gty sadcra-prasage pativrat-mhtmye
1
rvaa-hty sty
myikatva yath, tadvat
2
| tath hi tadnm evha

tva tu mad-dharmam sthya jna-niha
upekaka |
man-my-racitm et vijyopaama vraja ||
[bh.pu. 11.30.49]

tva tu druko jna-niho madya-ll-tattvaja, mad-dharma
mama sva-bhakta-pratiplayittva-rpa sva-tulya-parikara-
sagitva-rpa ca svabhvam sthya virabhya etm adhun
prakit sarvm eva maualdi-ll mama indra-jlavad racit
vijya upekako bahir dy jta, okam upekama upaama
citta-kobht nivtti vraja prpnuhi | tu-abdennye tvan
muhyantu tava tu tath moho na yukta eveti dhvanitam |

atra r-drukasya svaya vaikuhvatratvena siddhatvd etm
ity atrtisannihitrtha-lbhc cnyath-vykhynam eva prathama-
pratty-aviaya iti vivektavyam ||

1
bhad-agni-purdau (cha,ja)
2
===
R-KA-SANDARBHA

Page 129 of 215


|| 11.30 || r-bhagavn drukam || 123 ||

[124]

tath ca padya-trayam

rjan parasya tanu-bhj-jananpyayeh
my-viambanam avehi yath naasya |
svtmanedam anuviya vihtya cnte
sahtya ctma-mahimoparata sa ste || [bh.pu.
11.31.11]

parasya r-kasya ye tanu-bhta prayujyamne, mayi t uddh
bhgavat tanum [bh.pu. 1.6.29] iti r-nradokty-anusrea
tady tanum eva dhrayantas tat-prad ydavdaya, te
jananpyaya-rp h ce kevala parasyaiva myay anukaraam
avehi, yath indrajla-vett naa kacij jvata eva mrayitveva
dagdhveva puna ca tad-deha janayitveva darayati, tasyeva |

viva-sargdi-hetv-acintya-aktes tasya tda-aktitva na ca
citram ity hasveti | eva sati, r-sakaradau mugdhnm
anyath-bhna-hetdharabhsa sutarm eva myika-ll-varane
praveito bhavati | sknde r-lakmaasypy anydatva na
sampratipannam | nryaa-varmai ca ed vilakaa-aktitvena
nityam evopsaka-plakatvena tathaivnumatam iti daritam | ata
eva jarsandha-vkye, tava rma yadi raddh [bh.pu. 10.50.18]
ity atra r-svmibhir apttha vstavrtho vyajitaacchedya-
dehosv iti svayam eva matv aparitot pakntaram hayad v,
m jahti |

tad eva cnena vykhynena, lokbhirm sva-tanu [bh.pu.
11.31.6] ity-di-padyeu yogi-jana-akti-vilakaa-bhagavac-
chakti-vyajakaka-r-svmi-caranm adagdhv ity-di-pada-
ccheddi-maya-vykhy-sauhava kaimutytiayena suhv eva
sthpitam | yata eva dyate cdypi tad-upsaknm ity-dika ca
tad-ukta susagata bhavati | tat-tat-parikareaiva srdha teu
tat-sktkra iti |

[125]

R-KA-SANDARBHA

Page 130 of 215

aprkta-dehn te tan na sambhavaty stm | r-ka-
plyatvenaiva na sambhavatty ha

martyena yo guru-suta yama-loka-nta
tv cnayac charaa-da paramstra-dagdham |
jigyentakntakam apam asv ana
ki svvane svar anayan mgayu sa-deham || [bh.pu.
11.31.12]

ya r-ka yama-loka gatam api guru-suta guror jtena
pacajana-bhakitena tena martyena dehenaiva nayat | na ca
brahma-tejaso balavattva mantavyam | tv ca brahmstra-dagdha
yas tasmd brahmstrd nayad rakitavn ity artha | kim anyad
vaktavyam ? ya ca antaknm antakam a r-rudram api ba-
sagrme jitavn | aho ya ca ta jarkhya mgayum api sva
svarga vaikuha-viea sa-arram eva prpitavn | sa katha ?
svn yadnm avane o na bhavati ? tasmt tev anyath-darana
na tttvika-llnugatam | sa-arra tu te sva-loka-gamanam
atva yuktam ity artha ||

[126]

nanu gacchantu te sa-arr eva sva dhma | tatrpi svaya
bhagavn virjata eveti na te tad-viraha-dukham api | r-
bhagavs tu tath-smarthya cet
1
, tarhi katham anys tdn
virbhvya, tai saha martya-loknugrahrtham aparam api kiyanta
kla martya-lokepi prakao nst ? ity atra siddhntayan te
r-bhagavata ca sauhrda-bharepi parasparam avyabhicritvam
ha

tathpy aea-sthiti-sambhavpyayev
ananya-hetur yad aea-akti-dhk |
naicchat praetu vapur atra eita
martyena ki sva-stha-gati pradarayan || [bh.pu.
11.31.13]

yadyapy ukta-prakrea aea-sthiti-sambhavpyayeu ananya-hetu
yat yasmt tad-rdhvam apy ananta-tda-akti-dhk, tathpi
ydavn antardhpya nija vapur atra eita praetu kicit kla
sthpayitu naicchat, kintu svam eva lokam anayat | tatra hetu

1
tath-samartha cet (kha, ga, Y)
R-KA-SANDARBHA

Page 131 of 215

tn vin martyena lokena ki mama prayojanam iti sva-sthn tad-
dhma-gatn te gatim eva svasybhirucitvena
1
prak
darayann iti |

|| 11.31 || r-uka || 124-126 ||

[127]

atas te r-bhagavadvad antardhnam eva, na tv anyad astti
r-bhagavad-abhiprya-kathanenpy ha

mitho yadai bhavit vivdo
madhv-savtmra
2
-vilocannm |
nai vadhopya iyn atonyo
mayy udyatentardadhate svaya sma || [bh.pu. 3.3.15]

e yadn yad mitho vivda, tadpy e pthiv-parityjane
vadha-rpa upyo na vidyate, kim utnyena vivde sa na syd iti |
tarhi te maybhilaite
3
pthiv-parityjane katama upyo bhavet
? tatra puna parmatiato vadhd anya eva iyn etvn eva upyo
vartate | kosau ? mayy udyate mamecchy satym
4
ete svayam
antardadhata iti ya | sma iti nicaye |

yad v, vadhasyopyo na vidyata ity eva vykhyya ato vadhopyd
anya iyn vadhopya-tulya upyo vidyate iti vykhyeyam | anyat
samnam |

|| 3.3 || rmad uddhavo viduram || 127 ||

[128]

ata evntarhite bhagavati rmad-uddhavasya vidur iti vartamna-
pratyaya-nirdea-vkyena tadnm antarhitasypi tad-vargasyeva
r-bhagavataiva saha savso vyajyate, yath

durbhago bata lokoya yadavo nitarm api |

1
svasybhimatatvena (cha,ja)
2
-madtmra- (cha,ja)
3
mambhilaite (cha,ja)
4
mamecchay (cha,ja)
R-KA-SANDARBHA

Page 132 of 215

ye savasanto na vidur hari mn ivoupam || [bh.pu.
3.2.8]

aya mama hdaye sphuran dvrak-vs loka | ye savasanta saha
vasantopi na vidur na jnanti | aha tu savsa-bhgya-hno na
jnmti ncaryam iti bhva | atra tadn yadi savso
nbhaviyat tad nvediur ity evvakyad iti jeyam ||

[129]

nanv adhunpi na jnantti katha jnsi ? ity akya tatra hetu
prcna-nijnubhavam ha

igita-j puru-prauh ekrm ca stvat
1
|
stvatm abha sarve bhtvsam amasata || [bh.pu.
3.2.9]

ya stvat svem eva abha nitya-kula-patitvena vartamna
svaya bhagavantam api bhtvsa tad-aam eva
2
bhtntaryminam
eva amasata iti | eko deva ity-dau sarva-bhtdhivsa [ve.u.
6.18] ity antarymi-rute | ukta ca, vn para-daivat
[bh.pu. 10.43.27] iti |

|| 3.2 || rmad-uddhavo r-viduram || 128-129 ||

[130]

yam eva savsa prvam api prrthaymsa

nha tavghri-kamala kardham api keava |
tyaktu samutsahe ntha sva-dhma naya mm api ||
[bh.pu. 11.6.43]

sva-dhma dvraky eva prpacikprakaa-praka-vieam apti |
yath ydavn anyn nayasi, tath mm api nayety artha |
arthntare tv api-abda-vaiyarthya syt |

|| 11.6 || rmn uddhava || 130 ||


1
vaya (ka, a)
2
tad-aa-rpa (cha,ja)
R-KA-SANDARBHA

Page 133 of 215

[131]

pdmottara-khae krttika-mhtmye ca ydavn tadatva

yath saumitri-bharatau yath sakaradaya |
tath tenaiva jyante nija-lokd yadcchay ||
punas tenaiva gacchanti tat-pada vata param |
na karma-bandhana janma vaiavn ca vidyate ||
[pa.pu. 6.229.57-58] iti |

atra nija-lokd iti tat-padam iti ca rma-kdi-vaikuha
pdmottara-khaa-matam, r-matsydy-avatr pthak pthak
vaikuhvasthites tatra skd uktatvt | tdn bhagavata iva
bhagavad-icchayaiva janmdi-kraa cokta r-vidurea

ajasya janmotpatha-nanya
karmy akartur grahaya pusm |
nanv anyath korhati deha-yoga
paro gunm uta karma-tantram || [bh.pu. 3.1.44] iti |

ko vnyopi iti k ca |

tad eva te r-ka-nitya-parikaratve siddhe sdhite r-
vasudevdn prg-janmani sdhakatvdi-kathana ca bhagavata iva
bhagavad-icchayaiva loka-sagrahdy-artham aenaivvatrt
kvacij-jvntarvet sambhavati | puna ca svayam avataratsu teu
tad-aa-pravea-kath-rty tv ekatvena kathanam iti jeyam |
yath pradyumnasya vykhytam |

eva ttye vedham [bh.pu. 3.4.11] ity-di bhagavad-vkye
uddhava prati vasv-aatvpekayaiva vaso iti sambodhana,
tda-paryavasnspadi-rpatvena carama-janmatokti ca
jey | ata evha

tvam eva prva-sargebh pni svyambhuve sati |
tadya sutap nma prajpatir akalmaa || [bh.pu.
10.3.32]

tva r-devak-devy eva pnir abh, na tu pnis tvam abhd iti
| eva tadyam apti ||

|| 10.3 || r-bhagavn || 131 ||
R-KA-SANDARBHA

Page 134 of 215


[132]

evam evha

vasudeva hare sthna vadanty nakadundubhim [bh.pu.
9.24.30] iti |

sattva viuddha vasudeva-abdita yad yate tatra pumn apvta
[bh.pu. 4.3.23] ity-dau prasiddha vasudevkhya hare sthnam
atra nakadundubhi vadanti munaya iti ||

|| 9.24 || r-uka || 132 ||

[133]

tathtrpy eva vykhyeya,

devaky deva-rpiym [bh.pu. 10.3.8] iti |

devo vasudeva, tad-rpiy uddha-sattva-vtti-rpym eveti |
ata eva viu-pure t prati deva-stutautva par prakti
skm [vi.pu. 5.2.7] ity-di bahutaram ||

|| 10.3 || r-uka || 133 ||

[134]

ata evham iva nityam eva mat-pit-rpeprakaa-lly
vartamnau yuvm adhun prakaa-llm anugatau | punar aprakaa-
ll-pravea yadcchayaivpsyatha ity ha

yuv m putra-bhvena brahma-bhvena csakt |
cintayantau kta-snehau ysyethe mad-gati parm ||
[bh.pu. 10.3.45]

brahma-bhvena narkti-para-brahma-buddhy | par prakaa-
lltony mad-gati llm |

[135]

yuvayo prg aenvirbhtayor api mad-eka-nihsd ity ha
R-KA-SANDARBHA

Page 135 of 215


ajua-grmya-viayv anapatyau ca dam-pat |
na vavrthepavarga me mohitau deva-myay ||
[bh.pu. 10.3.39]

mama myay mad-viaya-sneha-mayy aktyety artha, vaiav
vyatanon my putra-sneha-may vibhu [bh.pu. 10.8.47] iti
vraja-rj prati ca darant | tda-sneha-janikay mama
kpayeti v, my dambhe kpy ca iti viva-prakt | tat-
premaiva hy apavargasya tiraskra sarvatra ryate, yadyapi
moka-varae hetur astty haajua- iti, viayvebhvd
vairgyotpatter iti bhva ||

|| 10.3 || r-bhagavn pitarau || 134-135 ||

[136]

atha r-gopdnm api tan-nitya-parikaratva jayati jananivsa
[bh.pu. 10.90.48] ity-dv eva vyaktam [115] | ata evha

tasmn mac-charaa goha man-ntha mat-
parigraham |
gopye svtma-yogena soya me vrata hita ||
[bh.pu. 10.25.18]

spaam || 10.25 || r-bhagavn || 136 ||

[137]

tath

tata rabhya nandasya vraja sarva-samddhimn |
harer nivstma-guai ramkram abhn npa ||
[bh.pu. 10.5.18]

harer nivsa-bhto ya tm tasya ye gu, tair eva sarva-
samddhimn, nitya-yoge matvarthyena nityam eva sarva-samddhi-
yukta r-nandasya vraja | tatas ta r-ka-prdurbhva
rabhya tu ramkr

cintmai-prakara-sadmasu kalpa-vka-
R-KA-SANDARBHA

Page 136 of 215

lakvteu surabhir abhiplayantam |
lakm-sahasra-ata-sambhrama-sevyamnam [bra.sa. 5.29] ity
atra prasiddhy |

ram mah-lakm r-vraja-devnm api skd vihrspada
babhva | hari-nivstmani tatra r-ko yvan nighatay
viharati sma, tvat t api tathaiva viharanti sma | vyaktatay tu
t api vyaktatayety artha |

|| 10.5 || r-uka || 137 ||

[138]

etad eva prapacayati abhi

aho bhgyam aho bhgya
nanda-gopa-vrajaukasm |
yan-mitra paramnanda
pra brahma santanam || [bh.pu. 10.14.32]

bhgyam anirvacany kpi r-kasya kp | tasya punar-ukty-
darea sarvathaivparicchedyatvam uktam | pra-paramnanda-
brahmatvenaiva santanatve siddhe yat punas tad-updna tan-
mitra-padasyaiva vieaatvena labhyam | athav vidheyasya viea-
pratipatty-artham andya viiyate | yath "manorama suvaram
ida kuala jtam" iti kualasyaiva manoramatva sdhyam |
tasmd atrpy andyasya r-kkhyasya para-brahmaa
paramnanda-pratva-lakaa vieaa-dvaya vidheyy mitraty
eva tat-tad-bhva sdhayatti tad-ekrtha-pravtta santanatva
tasys tad-bhva sdhayet |

ki ca, atra mitram iti kla-viea-yoga-nirdebhvt kla-
smnyam eva bhajate | tata ca tasya mitrat-lakaasya
vidheyasya kla-trayvasthitatvam eva spaam |
klntarsajanana tu kaam | atra cottarayor arthayo r-
kasya santanatve abda-labdhe sati tadya-maitrmat
parikarm api santanatva nsambhavam api, r-rukmi-
prabhtnm tath darant ||

[139]

R-KA-SANDARBHA

Page 137 of 215

aho ! astu tvad e nityam eva r-ka-maitr-paramnandam
anubhavat bhgya, samprati asmkam api tat kim api jtam ity
ha

e tu bhgya-mahimcyuta tvad stm
ek daaiva hi vaya bata bhri-bhg |
etad dhka-caakair asakt pibma
arvdayoghry-udaja-madhv-amtsava te || [bh.pu.
10.14.33]

ek akhait nityeti yvat | s bhgya-mahim bhgya-mhtmyam
e tvad st, samprati arvdayo daa-dik-pla-dev eva vaya
bhri-bhg | parama-bhaktatvt teu mukhyatvc ca arvdaya ity
uktam | bhri-bhgatvam eva darayatihka-caakai cakur-di-
lakaa-pna-ptrai ktv, vayam apy etat skd eva yath syt
tath te tava aghry-udaja-madhv-amtsavam asakt puna punar
ihgatya pibma iti | caraa-saundarydikam evtimanoharatvt
madhv-ditay tridhpi rpita samhra-dvandvena | etad iti
csyaiva v vieaasya |

atra "tuyatu durjana" iti nyyena r-vraja-vsin prkta-
dehitva-matepi te karaair devat-kartka-bhogo na yujyeta,
tasya ca nityatvt [ve.s. 2.4.17] ity atra r-akarcryea ca
karaa-pakasyaiva hi devat na bhokt-pakasya ity tmana eva
bhokttva-nirdhrat ||

sarva-savdin : tad etm api parip pacd vidhyhae tu
bhgyam ity-di, tad bhri-bhgyam ity-di ca ||

[140]

ata prvam api, tad astu me ntha sa bhri-bhga [bh.pu.
10.14.30] ity-di yat prrthita tad etad evety ha

tad bhri-bhgyam iha janma kim apy aavy
yad gokulepi katamghri-rajobhiekam |
yaj jvita tu nikhila bhagavn mukundas
tv adypi yat-pada-raja ruti-mgyam eva || [bh.pu.
10.14.34]

anena r-gokula-janma-lbhd eva tava pda-niev-lakao ycito
bhri-bhga sadaiva setsyatti scitam | ek akhait nityeti
R-KA-SANDARBHA

Page 138 of 215

yvat | s bhgya-mahim bhgya-mhtmyam e tvad st,
samprati arvdayo daa-dik-pla-dev eva vaya bhri-bhg |
parama-bhaktatvt teu mukhyatvc ca arvdaya ity uktam | bhri-
bhgatvam eva darayatihka-caakai cakur-di-lakaa-pna-
ptrai ktv, vayam apy etat skd eva yath syt tath te tava
aghry-udaja-madhv-amtsavam asakt puna punar ihgatya pibma
iti | caraa-saundarydikam evtimanoharatvt madhv-ditay
tridhpi rpita samhra-dvandvena | etad iti csyaiva v
vieaasya |

atra "tuyatu durjana" iti nyyena r-vraja-vsin prkta-
dehitva-matepi te karaair devat-kartka-bhogo na yujyeta,
tasya ca nityatvt [ve.s. 2.4.17] ity atra r-akarcryea ca
karaa-pakasyaiva hi devat na bhokt-pakasya ity tmana eva
bhokttva-nirdhrat || tasmt te bhga-dheya ki varanyam
?

[sarva-savdin: tatrvatra r-bhagavn tatra iha r-mathur-
maale | tatrpi aavy r-vndvane, tatrpi r-gokule | katham-
bhta janma ? gokula-vsin madhye'pi katamasya yasya kasypy aghri-
rajasbhieko yasmin tat | End SS.]

[141]

aho ! ye bhakty bhavn api nityam itm panno yeu ruddha
evste ity ha

e ghoa-nivsinm uta bhavn ki deva rteti na
ceto viva-phalt phala tvad apara kutrpy ayan
muhyati |
sad-ved api ptanpi sakul tvm eva devpit
yad dhmrtha-suht-priytma-tanaya-prays tvat-
kte || [10.14.35]

sat uddha-cittn dhtry-di-jannm iva vet, lebhe gati
dhtry-ucitm [bh.pu. 3.2.23] iti ttyokte
1
| tasmd andi-
kalpa-parampar-gatatvd avatrata evaiva prptatvena tair ekair
eva bhakti-ruddhatvt santana mitram ity eva sdhktam | tata
ca tad-bhri-bhgyam ity-dikam api sdhv eva prrthitam iti
bhva |

1
This insert not in cha, ja, Y.
R-KA-SANDARBHA

Page 139 of 215


[sarva-savdin: ity atra rt dt tvad tvatta | ayat itas tato
gacchat | End SS.]

[142]

nanv e manuyntaravat rgdika dyate | katha tarhi svaya
bhagavato nitya-parikaratva ? tatra kaimutyam ha

tvad rgdaya sten tvat krgha gham |
tvan mohoghri-nigao yvat ka na te jan ||
[bh.pu. 10.14.36]

sten purua-sra-har | anye prkta-jannm api tvad eva
rgdaya caurdayo bhavanti, yvat te jans te tava na bhavanti,
sarvato-bhvena tvayy tmna na samarpayanti | samarpite ctmani
te rgdayopi tvan-nih eveti rgdn prktatvbhvn na
caurditva pratyuta paramnanda-rpatvam evety artha | tathaiva
prrthita r-prahldena

y prtir avivekn viayev anapyin |
tvm anusmarata s me hdayn npasarpatu || [vi.pu.
1.20.19] iti |

ato yadi sdhaknm eva vrt tad ki vaktavya, nityam eva
tda-priyatvena sat r-gokula-vsinm evam iti | ittham
evoktam

iti nanddayo gop ka-rma-kath mud |
kurvanto ramam ca nvindan bhava-vedanm || [bh.pu.
10.11.58] iti |

bhavanty asminn iti bhava prapaca | yadyapi prapaca-janev
abhivyakts te tathpi tat-sambandhin y vedan viaya-dukhdi-
jna, t nvindann ity artha | vedan jna-payo iti
koaj |

[143]

tarhi katha gokule prapacavad bhna lokn bhavati ? tatrha

prapaca niprapacopi
R-KA-SANDARBHA

Page 140 of 215

viambayasi bhtale |
prapanna-janatnanda-
sandoha prathitu prabho || [bh.pu. 10.14.37]

prapacd attopi tva bhtale sthita prapaca viambayasi
janmdi-llay mamya pit mameya mt ity-di bhva-ligata
svayam anena prastutena gokula-rpenukaroi | vastutas tu r-
gokula-rpam ida tava svarpa prapacavad eva bhti, na tu
prapaca-rpam eveti ttparyam | tadvac ca bhna kim artha ?
tatrhaprapanneti | etda-laukikkra-llayaiva hi prapanna-
jana-vndasya paramnando bhavatty etad artham | tasmt sdhktam
aho bhgyam ity-di ||

|| 10.14 || brahm r-bhagavantam || 138-143 ||

[144]

ata evha

tsm avirata ke kurvatn sutekaam |
na puna kalpate rjan sasrojna-sambhava ||
[bh.pu. 10.6.40]

ts r-gopa-pura-str sasra sasritva prpacikatva na
puna kalpyate, na tu ghaate, kintu aprpacikatvam eva ghaata
ity artha | yatosv ajna-sambhava | ts tu katham-bhtn
? ajna-tama-sryasya jnasyopari-virjamno ya prem, tasypy
upari vartamna yat sutekaa putra-bhvo vtsalybhidha prem,
tad eva tatrpy avirata nityam andita eva r-ke kurvatnm
iti |

*iti sthite tan-nma-siddha-r-ka-nma-viekita-viditn
r-kena sahntaragatay tan-mah-yoga-pha-dhyeyn tadvad
anysv api llsu tdatay darayitavyn ts r-ka-
preyasn tu ki vaktavyam ||
1


|| 10.6 || r-uka || 144 ||

[145]


1
This portion not in Y.
R-KA-SANDARBHA

Page 141 of 215

tad evam eva ts r-kavad nanda-vigrah tair eva
vigrahai r-ka-saga prokta | ukta ca ts vigraha-
mhtmya, tatrtiuubhe tbhir bhagavn devak-suta [bh.pu.
10.33.6] ity-dibhi |

rmad-uddhavena ca tn namasyat prathama, et para tanu-
bhta [bh.pu. 10.47.58] ity anena tsm eva parama-tanu-
bhtatva pradarya, madhye kvem striya [bh.pu. 10.47.59] ity
anena paramatam andya, tat khaayat nya riyoga [bh.pu.
10.47.60] ity anena lakmtopi vilakaa tsu tat-preyas-
rpatva pradarya parama-nityatva sthpayitv, tatra ca ya
prasda udagt ity anena tat-prasdasya sadntarbhya sthyitva
scayitv, punar sm aho caraa- [bh.pu. 10.47.61] ity-din
svya-parama-pururtha-caraa-reutva daritam | yatra bhejur
mukunda-padav rutibhir vimgym [bh.pu. 10.47.61] ity anena
yad eva pururthatay sthpitam | yatra vndvane ity-din
vndvanasya ca tdatva sthpitam |

tad etad vyatirekea drahayitum anysm gantuknm asiddha-
dehn vigraha-tygenaiva tat-saga-prptir ity haantar-gha-
gat ity-dikena, na caiva vismaya krya [bh.pu. 10.29.9-
16] ity-dy-antena | antar-gha-gat urantya patn kcit
ity atrokt ity artha | viea-vykhy ca krama-sandarbhe
1

darayiyate |
2


[sarva-savdin:

antar-gha-gat kcid gopyolabdha-vinirgam |
ka tad-bhvan-yukt dadhyur mlita-locan ||
dusaha-preha-viraha-tvra-tpa-dhutubh |
dhyna-prptcyutlea-nirvty ka-magal ||
tam eva paramtmna jra-buddhypi sagat |
jahur gua-maya deha sadya praka-bandhan ||
rjovca
ka vidu para knta na tu brahmatay mune |
gua-pravhoparamas ts gua-dhiy katham ||
r-uka uvca

1
There is no supplementary commentary in the extant editions of Krama-
sandarbha.
2
Y here reads: yasmd eva r-gopdn tadya-nitya-parikaratva tasmd etat
prakaraatva-siddha-dehn sdhaka-car kscid apekay | yad v etad
abhiprya tac ca antar-gha-gat [bh.pu. 10.29.9] ity-dika, na caiva
vismaya krya [bh.pu. 10.29.16] ity-dy-antam |
R-KA-SANDARBHA

Page 142 of 215

ukta purastd etat te caidya siddhi yath gata |
dviann api hkea kim utdhokaja-priy ||
n nireyasrthya vyaktir bhagavato npa |
avyayasyprameyasya nirguasya gutmana ||
kma krodha bhaya sneham aikya sauhdam eva ca |
nitya harau vidadhato ynti tan-mayat hi te ||
na caiva vismaya kryo bhavat bhagavaty aje |
yogevarevare ke yata etad vimucyate || [10.29.9-16] End SS
addition.]

atra antar iti sphuam eva | aubha [bh.pu. 10.29.10] r-ka-
prptv antarya-rpa guru-bhaydikam | magala r-ka-
prptau sdhana sakhydi-shyya-cintanam | na karma-bandhana
janma vaiavn ca vidyate [pa.pu. 6.229.58] iti hy uktam eva |
dyate cnyatrpi tad-asambhava-sthale tac-chabda-prayoga
vatsyaty urasi me bhtir bhavat-pda-hathasa [bh.pu. 10.89.11]
ity-dau | tatra yath r-bhagavad-vkya-ythrthyyrthntaram
anusandheya, tadvad ihpti |

paramtmnam [bh.pu. 10.29.11] iti brahma-stambnta-nirdia-
siddhnta-rty r-kasya svabhvata eva parama-premspadatva
daritam | jra iti y buddhi, taypi tan-mtrepi sagat, na
tu skd eva jra-rpea prptir iti | tad-bhva-puraskrea
bhajanasya prbalya vyajitam | jra-abdena nirdet loka-
dharma-marydtikrama darayitv, tathvidha-
bhvasytinirargalatva daritam | bandhana r-ka-prpti-
virodhi-guru-jana-madhya-vsdi-rpam |

atra gua-maya deha jahur ity atra rja sandeha, ka vidur
[bh.pu. 10.29.12] iti | he mune ! t r-ka para kevala
knta nigha-vallabha vidu, na tu brahma iti | tarhi katha
ts gua-pravhasyoparama sambhavati ? yasya brahma-bhvan
syt, tatra tasya nirguasyaivodayd bhavet prcna-myika-gua-
pravhoparama | tsu tu kntatayaiva bhvayantu prkta-
gutta-guasyaiva tasyodayt prkta-gubhvepi tad-
gunubandha-guatvt parama-pururthnugatn te gun
katham uparama ? ity artha |

yad v, ts gua-pravha katham uparama pramarthiko na
bhavati, yena tato mukti kathayasi ? iti bhva | brahmatay
vedan-vailakaya pratipdayatigua-dhiy brahma-nihy api
tyjake tasya parama-saundarydi-gue dh ceto ysm |
tatrottara-muktim iti | purajaneti-hsdivad durhatvt svayam
uktasya vykhynam idam |
R-KA-SANDARBHA

Page 143 of 215


eva hi dnta-balena labhyate | yath caidya-abdentra
kruopi ghta tau ca jaya-vijayau tayo ca

dehendriysu-hnn vaikuha-pura-vsinm |
deha-sambandha-sambaddham etad khytum arhasi || [bh.pu.
7.13.34]

iti r-yudhihira-prana-d tv aprkta-vigrahatvennavara-
vigrahayor eva sato

bhagavn anugv ha yta m bhaiam astu am |
brahma-teja samarthopi hantu necche mata tu me ||
[bh.pu. 3.16.29]

iti bhagavad-ukty-anusrea | ittha jaya-vijayau sanakdi-pa-
vyjena kevala bhagavato llrtha sastv avatrya [pa.pu.
6.252.24] iti pdmottara-khaa-gadynusrea ca sva-bhakta-
cittkara-vinodya yuddhdi-kr-nimittatay tasya durghaa-
ghaan-kriyecchay eva vra-traya svyasya aimdi-siddhi-
maya-parama-jyotir-dehasya gua-maya-prthiva-dehntara-pravea |
ata eva saptame ka-cakra-hathasau [bh.pu. 7.1.45] ity atra
k caka-cakrea hatam aho yayos tau | tayo ppam eva hata
na tu tau ity e |

tath tad-artham eva r-kecchayaivtrpi tsm aprkta-
vigrahm eva tad-abhisra-pratirodha-samaye

nsyan khalu kya mohits tasya myay |
manyamn sva-prva-sthn svn svn drn vrajaukasa ||
[bh.pu. 10.33.37]

itivat ttklika-kalpito yo guamayo dehas tatra pravea | imam
evpekya drntikepy uktam jahur guamaya deham [bh.pu.
10.29.11] iti, vieaa-vaiyarthyn na tu svam ity artha | tatra
ca yath tayo saha sad-veasypy anusmaraasya
1
prabhvena
tdopdhi-paritygt tatontardhya bhagavat-prptis tath
sutarm eva saprtes tasya prabhvena tat-prpti | atra ca
bhakta-cittkaraam eva sambhavatiaho tdosau r-ke
madhurim yena t sva-sktkrya prn api tyjyante smeti |


1
dvebhsas tasypy anusmaraasya (cha,ja)
R-KA-SANDARBHA

Page 144 of 215

nm [bh.pu. 10.29.14] iti smnyato jvnm eva nireyasya
vyaktau saty bhaktn tu sutarm evety ytam | anyath tasya
vyaktir eva na sambhaved ity haavyayasyeti | nirguasya prkta-
gua-rahitasya gutmana | tatra ye caivarydayo gus te
tmana svarpy eva yasya tasya |

tarhy etda-llay katha n nireyasa bhavati ? ucyate
etad-bodhanena bhavatty hakmam [bh.pu. 10.29.15] iti | atra
tan-mayat-abdena tat-pracuratocyate | tatra kma-snehdiu tad-
anurakttmateti paryavasna str-mayo jlma itivat | krodha-
bhayaikyeu te pryas tat-pralnateti dugdha-maya jalam itivat |
ekasyaiva abdasya vieaa-vad artha-bheda ca yujyate, syc
caikasya brahma abdavad [ve.s. 2.3.4] iti nyyena | krodha-
bhayayor atra pahanam anyeu kaimutypdanyaiva, na tu tad-
upadea-vivakay |

na ca r-gopikdn ye kmdayo bhvs tad-anusaraennye
ktrth bhavantti citram ity hana caivam iti | ki vaktavyam ?
eke vimuktir jagatopi sambhavatty hayata iti | *eke tu
prakaa-llym rdhana-pkd gantukasya evait, na tu nitya-
siddhavat sac-cid-nanda-deha prpt | tato na doa iti
varayanti ||
1


|| 10.29 || r-uka || 145 ||

[146-150]

atha prvavad
2
ihpi r-vrajevardn prcna-janmdika
vykhyeyam | tath hi

trayy copaniadbhi ca skhya-yogai ca stvatai |
upagyamna-mhtmya hari smanyattmajam || [bh.pu.
10.8.45] ity etat,

nema virico na bhava [bh.pu. 10.9.20] iti vakyamnusri-
mah-mhtmya rutv vismita-man r-rjovca

nanda kim akarod brahman reya eva mahodayam |
yaod ca mah-bhg papau yasy stana hari ||
pitarau nnvavindet kodrrbhakehitam |

1
Last sentence not in Y.
2
kutra?
R-KA-SANDARBHA

Page 145 of 215

gyanty adypi kavayo yal loka-amalpaham || [bh.pu.
10.8.46-7]

yayo prasannovatras tau pitarv api ||146||

tad eva pranam avadhrya r-uka uvca

droo vasn pravaro dharay bhryay saha |
kariyama den brahmaas tam uvca ha || [bh.pu.
10.8.48]

den go-plandi-lakan ||147||

kim uvca ? tad ha

jtayor nau mahdeve bhuvi vivevare harau |
bhakti syt param loke yayjo durgati taret ||
[bh.pu. 10.8.49]

spaam ||148||

tata ca

astv ity ukta sa eveha vraje droo mah-ya |
jaje nanda iti khyto yaod s dharbhavat ||
tato bhaktir bhagavati putr-bhte janrdane |
dampatyor nitarm sd gopa-gopu bhrata || [bh.pu.
10.8.50-51]

anye ya putro nst, tasmis tu tayo putrat prpta iti cvi-
pratyayrtha, bhakti-viea-mtreaivodaya-viea-niyamt |
vtsalybhidha-prema-vieeaiva r-ka putratayodeti, na tu
sva-dehdv virbhvena, hirayakaipu-sabh-stambhe r-
nsihasya, brahmai r-varhasya ca pittvprayogt, na ca
garbha-praveena parkid-rakartha tat-praviasypi
tasyottar-mttvravat | tda-prem tu uddha samudrikta
ca r-vrajevarayor eva | ata eva garbha-pravedika vinpi,
tayo putratay tasya prasiddhi | yath nandas tv tmaja utpanna
[bh.pu. 10.5.1] ity-dau, tathopsan ca yathsakala-loka-
magalo nanda-gopa-tanaya ity-dau | na tv eva stambhde |

R-KA-SANDARBHA

Page 146 of 215

ki carmad nakadundubhi-prabhtiv virbhvopi na prktavat
tadya-carama-dhtv-dau pravea | ki tarhi ? sac-cid-nanda-
vigrahasya tasya tan-manasy vea eva | tad uktam

tato jagan-magalam acyuta
samhita ra-sutena dev |
dadhra sarvtmakam tma-bhta
kh yathnanda-kara manasta || [bh.pu. 10.2.18] iti |

tata r-nrada-prahlda-dhruvdiu darant sarva-sammatatvt
tda-prema-viayatvena skt r-bhagavad-virbhvvyavahita-
prva-pracura-kla vypya santatas tad-vea r-vrajevarayor
apy avayam eva kalpyate | brahma-vara-prrthanaypi tad eva
labhyata iti samna eva panth | vtsalya tv atrdhika, yena
vin tasya putra-bhvo na sambhavatty atraiva putrat manymaha
iti putrbhta ity asya bhva | ida prakaym eva lly
samhitam, aprakay tu tayor nitya-siddhatve eva
puratovadhrayiyame lakm-vior anditay di-rasa-siddha-
dmpatyavat r-vrajevarayos tasya cndito vatsala-rasa-siddha-
pit-putra-bhvo vidyata eva | ata putra-bhta iti ca kvacit
pha |

*prg aya vasudevasya kvacij jtas tavtmaja [bh.pu. 10.8.14]
ity atra satya-vacasa r-gargasypy ayam abhiprya | r-
devaky upasahara vivtmann ado rpam alaukikam [bh.pu.
10.3.30] iti prrthitavaty r-bhagavn r-devak-manasi
sphurita-cara samprati bahi cvirbhta caturbhujatvam
antarbhvya r-vrajevar-manasi sphurita dvibhujatva
tatrvirbhvitavn | tasys tvaray manasi sphrti-bheda ca tath
tathvirbhva-bhedd gamyate | phalena phala-kraam anumyate iti
|
1


ata evana hy asysti priya kacid [bh.pu. 10.46.37] ity-di
prakarae,

yuvayor eva naivyam tmajo bhagavn hari |
sarvem tmajo hy tm pit mt sa vara || [bh.pu.
10.46.42]

ity etat r-vrajevarau prati rmad-uddhava-vkya tad-
audsnya-prakaanenpta-sntvana-mtra-ttparyaka-bhyrtham api

1
This para. not in Y.
R-KA-SANDARBHA

Page 147 of 215

vstavam artha tv eva vahati | prvokta-prakreya
priypriydi-mtpitrdi-rahitopi bhagavn hari ya soya
ka-rpatvena viekra san yuvayor evtmajo naiva sarvem |
sa evevara-rpatvena smnykras tu sarvem tmajdi-sarva-
rpa syt | kintu paratra mymayatvt nsmkam dara | prvatra
tu mumuku-mukta-bhakta-lghya-premamayatvd atydara iti bhva
| tathokta prg eva

tayor ittha bhagavati ke nanda-yaodayo |
vkynurga parama nandam hoddhavo mud ||
yuv lghyatamau nna dehinm iha mnada |
nryaekhila-gurau yat kt matir d || [bh.pu.
10.46.29-30] iti |

tath

sa pit s ca janan yau put sva-putravat |
in bandhubhir utsn akalpai poa-rakae || [bh.pu.
10.45.22]

iti r-vrajevara prati r-ka-rmbhy sntvana ca | r-
rmasyaiva para-putram apekyeti jeyam | yathokta tatraiva tena

yta yya vraja tta vaya ca sneha-dukhitn |
jtn vo draum eymo vidhya suhd sukham || [bh.pu.
10.45.23] iti |

draum eyma | mama tatrgamanasya bhavad-daranam eva
pururtha ity anena yumn apayanta eva sthsyma ity artha |

*yad v, tathpi bhman mahim-guasya te viboddhum arhati
[bh.pu. 10.14.6] ity atra viboddhu bodha-gocar-bhavitum itivad
drau darana-gocar-bhavitum ity artha | tatra hetujtn
iti |
1
tasmd anayor eva mukhya putratva r-ke virjate iti
siddham |

praktam anusarmagopa-gopnm api tasmin premsd eva |
dampatyos tayos tu tsv api nitarm sd iti ||149||

upasaharati


1
This para. not in Y.
R-KA-SANDARBHA

Page 148 of 215

ko brahmaa dea
satya kartu vraje vibhu |
saha-rmo vasa cakre
te prti sva-llay || [bh.pu. 10.8.52]

sveu bhakta-jana-vieeu y ll, tad-bhakti-viea-vaa-ll-
viea, tayaiva te sarvem api prti cakre | dvv api tau
prati tena vara-dnd iti bhva | yadyapy eva, tathpi brahmaa
dea satya kart mahad-r anyath na syd iti darayitum
apty artha |

yad v sva-llay te prti kartu vraje vasan brahmaa dea
satya cakre | tad anuagata svayam dtya sarvatrvyabhicria
cakreti |

|| 10.8 || r-uka || 146-150 ||

[151-152]

tad etat kraa tad-bhsam eva manyamnas tayor brahmdibhyopi
saubhgytiayasya khypanrtham anantaram eva ekad gha-dsu
[bh.pu. 10.9.1] ity-dy-adhyyam rabdhavn | tatraiva ca skc
chr-bhagavad-bandhana-rpa-mah-vakaraa-kraa-vtsalyam api
viditam | tena brahmaopi iva-lakmbhym api durlabha
bhagavat-prasda-bharam ha

nema virico na bhavo na rr apy aga-saray |
prasda lebhire gop yat tat prpa vimuktidt ||
[bh.pu. 10.9.20]

sa di-devo jagat paro gurur [bh.pu. 2.9.5] ity ukte viricis
tvad bhaktdi-guru, sa ca | bhavas tu vaiavn yath ambhu
[bh.pu. 12.13.16] ity-di-darant, tatopy utkaravn, sa ca |

s ca rs tu tayor api bhagavad-bhakti-ik-nidarana-prathama-
rpatvt paramotkaravat | tad evam uttarottara-vinysena
yathottara-mahimna scayitv rs tu na kevala bhakti-mtrea
tdy eva | ki tarhi ? parama-sakhyena tatopy anirvacanya-
mhtmy ity haaga-sarayeti | eva-bhtpi s ca prasda
lebhire eva | kasmt ? vimuktidt

astv evam aga bhajat bhagavn mukundo
R-KA-SANDARBHA

Page 149 of 215

mukti dadti karhicit sma na bhakti-yogam | [bh.pu. 5.6.18]

ity ukta-rty pryo vimuktim eva dadti, na tu tath-bhta
prasdam | tasmt r-bhagavata eva kintu gop r-gopevar yat
tad anirvacanya prasda-abdenpi vaktu akanya, tasmt
prpa, tad-rpa-prasda virici ca bhava ca r ca na lebhire,
na lebhire, na lebhire ity artha | lebhire ity asya pratyeka
na-trayenvaya | naas trir-vtti ca niedhasytiayrth |

prvottardhyya-dvaye r-bdaryaer vivakitam idamdroa-
dharayos tvat sdhraa-devattva cet, tarhi tayo r-ivdi-
durlabha-cararavinda-sphrti-leasya r-kasya tath prptau
svata sambhvan nsti | na ca tayos tda-gha-bhajandika
kutracid varyate | anyath tad evham khysyam | na ca tbhy
yad da phala labdha, tad brahmai prva prrthita, kintu
durgati-taraa-hetutvenottama-bhakti-mtram | na ca brahmpi r-
kasya mah-bhaktair api durlabha-putratvdika viiya tbhy
vara dattavn | na ca nema virici ity-dinocyamna-tda-
prasdpti-rhityasya brahmao varas tda-phala-dne bhavati
samartha | vakyate ca tat-prasdpti-rhitytiayatad bhri-
bhgyam iha janma kim apy aavy yad gokulepi katamghri-
rajobhiekam [bh.pu. 10.14.34] ity-din | tasmt tayos tda-
mahodaye kraa nsti, kintu nikraatvena tayor nitym eva
td sthiti vijya may r-bhagaval-llayaiva sva-bhakti-
viea-pracra-kraaka-r-bhagavad-icchayaiva
1
droa-dhar-
rpeenaivvatrayor aikya-vivakay yath kathacit
krabhsa evopanyasta iti |

ki ca, rmad-bhgavatesmin r-bhagavat-premaiva sarva-
pururtha-iromaitvenodghuyate | tasya ca paramraya-rpa
r-gokulam eva | tatrpi r-vrajevarau | tatas tat paramraya-
nityatve siddha eva tda-grantha-prayatna sakala syt | yata
eva r-brahmdibhis tatra yat kicij janma prrthayate iti |
tasmt svbhviky eva tayos td sthitir iti pratipdayas tat-
sambandhenaiva bhajat sukhpo nnyem ity ha

nya sukhpo bhagavn dehin gopik-suta |
jnin ctma-bhtn yath bhaktimatm iha ||
[bh.pu. 10.9.21]


1
sva...icchayaiva not in Y.
R-KA-SANDARBHA

Page 150 of 215

sukhenpyata iti sukhpa | aya r-gopik-suta bhagavn dehin
dehbhimnin tapa-din na sukhpa na sulabha, kintu tair
aticireaiva tena uddhentakarae kathacid bhaktvalokana-
leena jta-sad-buddhibhis tad eva tapa-dika tasminn arpayadbhi
kathacid evsau labhyate | tath tma-bhtnm virbhtdvaita-
vttn nivtta-dehbhimnn jninm api tdena jnena na
sukhpa, kintu prveaiva karaena jta-tad-sattibhis tena
jnena yad brahma sphurati, tad evyam iti cintayadbhis tai
kathacid evsau labhyate | tata ca dvayor api tayo sdhanayor
hnatvt tal-lbha ca na skt, kintu kenacid aenaiveti
vyajitamte prpnuvanti mm eva sarva-bhta-hite rat [gt.
12.4], kleodhikataras tem avyaktsakta-cetasm [gt. 12.5]
iti r-bhagavad-ukte | bde pare brahmai dharmato vratai
sntasya me nynam ala vicakva [bh.pu. 1.5.7] iti r-vysa-
prannantart,

bhavatnudita-prya yao bhagavatomalam |
yenaivsau na tuyeta manye tad darana khilam ||
[bh.pu. 1.5.8]

iti r-nrada-prativacanc ca | sukhpas tu kem ity apeky
nidaranam haiha gopik-sute bhaktimat yath, tath ca r-
brahmoktijne praysam udapsya [bh.pu. 10.14.3] ity-di, r-
nradokti ca yajate yaja-purua sa samyag-darana pumn
[bh.pu. 1.5.38] iti | sukhpa iti r-gopikys tu sukhpa iti
ki vaktavyam | tasy suta evya bhagavn ity ato gopik-suta
iti vieaa dattam |

sukham payatti v sukhpa | yata cya na dehbhimnin
sukhpa yato gopiksutas tat-sutatva-lly sva-sdhraa-
dyndart | tath jninm api na sukhpa yato gopik-suta
sarvtmaika-vtty-udayena bhagavat-svarpnanda-vaicitr-
sroparicara-tal-ll-tattvnubhavt | yatheha r-gopik-sute
bhaktimatm iti nidaranam |

sukhenpyate jyate iti v sukhpa subodha | tata cya
dehbhimnibhis tarkdin na subodha | tath jnibhir api
jnena na subodha | tatra prvavad dhetur gopik-suta iti |
dehebhi dehbhimnibhir api | tat-tad-alaukika-karma-ligakt
tarkt jnibhir apy anvta-brahmatvvagamt subodha eva | satya
tathpi yatheha r-gopik-sute bhaktimadbhi subodhas tath na |
te hi r-ka-bhakt sva-sukha-nibhta-cets tad-vyudastny
abhvopy ajita-rucira-llka-sra [bh.pu. 12.12.69] ity-di-
R-KA-SANDARBHA

Page 151 of 215

darant tda-llnubhavasyaiva parama-pururthatvam
avagacchantti bhva | atrrtha-trayopha-padena r-paravyoma-
nthdi-bhaktimantopi vyvtt | gopik-suta iti vieaena ca
traiklika-tad-bhaktn tat-sambandhi-sukhpatva prati tat-
sutatvyoga-tad-anyatva-yogau vyavacchidyete | ity ato vidvad-
anubhava-ythrthyena nitya eva tat-sambandho vivakita |

ata evya gopik-suta iti svayam api skd aguly nirdiyate |
tasmd api sdhkta nitya eva r-vrajevarayos tat-sambandha iti
| atra ekad gha-dsu [bh.pu. 10.9.1] ity-dikam, nema
virica [bh.pu. 10.9.20] ity-di padya-dvayntam idam uttara-
vkya, droo vasn pravara [bh.pu. 10.8.48] ity-dikasya
prva-vkyasya bdhakatvenaivokta, prva-virodha-dharmntara-
pratipdand ayuktatvc ca prvasya asad-vyapaden neti cen na
dharmntarea vkya-et [ve.s. 2.1.17] itivat | tatra ca
yathivsac-chabdasya gaty-antara cintyate tathtrpi | tac ca
prvam eva darita prvottardhyya-dvaye bdaryae vivakitam
idam rabhya prakaraena |

|| 10.8 || r-uka || 151-152 ||

[153]

tad eva ruti-purdi-nigamokty-anusrea r-kasya
nitybhivyaktitva dvrakdiu nitya-vihritva nitya-ydavdi-
parikaratva ca daritam | ittham eva ca kas tu bhagavn svayam
iti susiddham |

athakateyadi nityam eva tath-vidha r-kkhya svaya
bhagavn tatra tatra etair nija-parikarai srdha viharati, tarhi
brahmdi-prrthanay r-nryaa evvatatreti ryate | tasya
yadi r-ke pravea, tarhi ca katha nityam eva dvrakdiu
virjamna svaya bhagavanta parityajya te tasmai nivedayitu
gat ? katha v janmdi-llay kramea mathur, gokula, punar
mathur, dvrak ca tyaktv vaikuham rhavn ? iti |

atredam ucyateyo dvrakdau nitya viharati, sa r-kkhya
svaya bhagavn partparo brahmdiv aprakaa eva pryaa | yas
tu kroddi-ll-dhm nryadi-nm purua, sa eva viu-
rpa skd v nijena v teu prakaa san brahma-plandi-
kartety uktam eva | tatra brahmdhikrio brahmdayopi
brahma-krya tasm eva nivedayitum arhanti | tatas tadpi
tasm eva pthiv-bhrvatrya niveditavanta | anantara sopi
R-KA-SANDARBHA

Page 152 of 215

puruas tn prati kea-daranena sa yvad urvy bharam
varevara [bh.pu. 10.1.22] ity-di-vkyena ca "svaya
bhagavata evvatra-samayoyam" iti scayitv svayam apy
avatitr cakra | s cvatitr prva-yukty prakabhavati
svaya bhagavati praveyaiva | tadeda vaikuhdy-rohaam api
tat-tad-aenaiva | svaya tu tatra tatraiva punar nigha
llyate |

atrodhta tantra-bhgavatdi-vkya, vrhdi-vkya
cnusandheyam | udhariyate ca nitya sannihitas tatra bhagavn
madhusdana [bh.pu. 11.31.24] ity-dikam | ea cbhisandhir na
sarvair evvabudhyateti | yatha sva-sva-dam eva munibhis tdg
varyate | yath samudra-tra-stha-dyaiva, adbhyo v ea prtar
udeti, apa sya praviati iti ruti pravartate, na tu vastuta
iti prca | yadi tatra sumeru-parikramdi-vkyennyath gati
kriyate, tadtrpi svaya bhagavatt-nitya-vihritdi-pratipdaka-
vkyena katha nma na kriyatm ? tath mathurdi-paritygdy-
uktir avatre prpacika-jana-prakaa-llpekayaiva | tad-
apraka tu ll nityam eva vidyate eva | tasmn nityatvena
janmdimayatvena ca ll-pratipdakn vkyn samanvaya-
svrasyd ida labhyate | yath ya eva r-kas tatra tatra
nityam aprakao viharati, sa eva svaya janmdi-llay prakao
bhavati | tatra nryadayopi praviantti sarva ntam |

tad eva tatra r-ka-ll dvividhaprakaa-rp prakaa-rp
ca | prpacika-lokprakaatvt tat-prakaatvc ca | tatrpraka

yatrsau sasthita kas tribhi akty samhita |
rmniruddha-pradyumnai rukmiy sahito vibhu ||
[go.t.u. 2.36] iti mathur-tattva-pratipdaka-r-
gopla-tpany-dau |

cintmai-prakara-sadmasu-kalpa-vka [bra.sa. 5.40] ity-di
vndvana-tattva-pratipdaka-brahma-sahitdau ca prakaa-llta
kicid vilakaatvena dprpacika-lokais tad-vastubhi
cmir, klavad-di-madhyvasna-pariccheda-rahita-sva-pravh,
ydavendratva-vraja-yuvarjatvdy-ucitharahar-mah-sabhopavea-
gocraa-vinoddi-laka |

prakaa-rp tu r-vigrahavat kldibhir aparicchedyaiva sat
bhagavad-icchtmaka-svarpa-aktyaiva labdhrambha-sampan
prpacikprpacika-loka-vastu-savalit tadya-janmdi-laka |
R-KA-SANDARBHA

Page 153 of 215


tatrpraka dvividh | mantropsanmay svrasik ca | pratham
yath tat-tad-ekatara-sthndi-niyata-sthitik tat-tan-mantra-
dhyna-may | yath bhad-dhyna-ratnbhiekdi-prastva krama-
dpikym | yath vatha vndvana dhyyet sarva-deva-namasktam
1

ity-di ca gautamya-tantre |

yath v

veu kvaantam aravinda-dalyatkam-
barhvatasam asitmbuda-sundargam |
kandarpa-koi-kamanya-viea-obha
govindam di-purua tam aha bhajmi ||

lola-candraka-lasad-vanamlya-va-
ratngada praaya-keli-kal-vilsam |
yma tri-bhaga-lalita niyata-praka
govindam di-purua tam aha bhajmi || iti brahma-
sahitym [5.39-40] |

homas tu prvavat kryo govinda-prtaye tata ity-dy-anantara

govinda manas dhyyet gav madhye sthita ubham |
barhpaka-sayukta veu-vdana-tat-param ||
gop-janai parivta vanya-pupvatasakam ||

iti bodhyana-karma-vipka-pryacitta-smtau |

tad u hovca hairayo gopa-veam abhrbha tarua
kalpa-drumritam | tad iha lok bhavanti

sat-puarka-nayana meghbha vaidyutmbaram |
dvi-bhuja mauna-mudrhya vanamlinamvaram ||
gopa-gop-gavvta sura-druma-talritam |
divylakaraopeta rakta-pakaja-madhyagam ||
klind-jala-kallola-sagi-mruta-sevitam |
cintaya cetas ka mukto bhavati saste ||

iti r-gopla-tpanym [1.11-15]govinda gokulnanda sac-cid-
nanda-vigraham [go.t.u. 1.37] ity-di ca |

1
atha dhyna pravakymi sarva-ppa-praanam |
ptmbara-dhara ka puarka-nibhekaam || (cha, ja, Y)
R-KA-SANDARBHA

Page 154 of 215


y tu tat-tat-kmantmaka-prayoga-may ptan-vadhdi-rp yad-
yad-dhiy ta urugya vibhvayanti tat-tad-vapu praayase sad-
anugrahya [bh.pu. 3.9.11] ity uktnusredypi sdhaka-hdi
kadcit smpratva sphurati, s khalu mantropsanmaytvepi
svrasikym eva paryavasyati attatvena sarvatra nirdiatvt |

atha svrasik ca yathodhtam eva sknde

vatsair vatsatarbhi ca sad krati mdhava |
vndvanntaragata sa-rmo blakai saha || ity-di |

tatra ca-krt r-gopendrdayo ghyante | rma-abdena rohiy api
| tath tenaiva kratty din vrajgamana-ayandi-llpi |
kr-abdasya vihrrthatvd vihrasya nn-sthnnusraa-
rpatvd eka-sthna-nihy mantropsanmayy bhidyatesau |
yathvasara-vividha-svecchmay svrasik | eva brahma-
sahitym

cintmai-prakara-sadmasu kalpa-vka-
lakvteu surabhir abhiplayantam
lakm-sahasra-ata-sambhrama-sevyamna
govindam di-purua tam aha bhajmi || [bra.sa. 5.28]
iti |

atra kath gna ntya gamanam api va [bra.sa. 5.52] ity
atrnusandheyam | tatra nn-ll-pravha-rpatay svrasik
gageva | ekaika-lltmatay mantropsanmay tu labdha-tat-
sambhava-hrada-reir iva jey | ki ca, mantropsanmayym api
vraja-rjdi-sambandha ryate kim uta svrasikym iti na kutrpi
tad-rahitat kalpany | tad etat sarva mla-pramepi dyate |
tatra prakaa-rp vispaaiva |

athprakay mantropsan-maym ha

m keavo gaday prtar avyd
govinda sagavam tta-veu | [bh.pu. 6.8.2] iti
|

tta-veur iti vieea govinda r-vndvana-mathur-prasiddha-
mah-yoga-phayos tan-nmnaiva sahitau prasiddhau | tau ca tatra
tatra prpacika-loka-dy rmat-pratimkrebhta svajana-
R-KA-SANDARBHA

Page 155 of 215

dy skd-rpa-vnda-prakaraa eva etau pahitau | tata ca
nryaa-varmkhya-mantropsya-devattvena r-gopla-tpanydi-
prasiddha-svatantra-mantrntaropsya-devattvena ca mantropsan-
mayym idam udhtam ||

|| 6.8 || vivarpa indram || 153 ||

[154]

vakyama-bhagavad-abhiprynusrea sparthatvena ca vastuta
svrasikm ha

m khidyata mah-bhgau drakyatha kam antike |
antar hdi sa bhtnm ste jyotir ivaidhasi ||
[bh.pu. 10.46.36]

he mah-bhgau r-vrajevarau ! m khidyata, yata r-ka
drakyatha | katha ? yata sontika evste | tasyntika-sthiter
avyabhicre dntabhtnm antar-hdi paramtma-lakaa
jyotir iva edhasi cgni-lakaa jyotir iveti | tatra nirantaras
tat-sphrtir eva bhavat pramam iti bhva | arthntare
tttarrdhasya hetutvspaatvt paramtma-rpentar-hdi-
sthitasypi daranniyamt |

|| 10.46 || uddhava r-vrajevarm || 154 ||

[155]

eva r-bhagavn uvca

bhavatn viyogo me na hi sarvtman kvacit ||
[bh.pu. 10.47.29]

ye may saha bhavatn yoya viyoga, sa sarvtman sarvepi
prakena na vidyate | ki tarhi ? ekena prakaa-lly
virjamnena prakena viyoga | aprakaa-lly tv anyena
prakena sayoga evety artha |

atraitad ukta bhavatina cntar na bahir yasya [bh.pu. 10.9.13]
ity-di dmodara-ll-praghaaka-dy md-bhakaa-lldau r-
vrajevary-dn tathnubhty ca r-vigrahasya madhyamatva eva
vibhutva dyate | tac ca paraspara-virodhi-dharma-dvayam
R-KA-SANDARBHA

Page 156 of 215

ekatrcintya-vibhutva-aktimati tasmin nsambhava, rutes tu
abda-mlatvd [ve.s. 2.1.27] ity etan-nyyena ity eva bhagavat-
sandarbhe [30-39] praghaakena vivtam asti |

tad eva vibhutve sati, yugapad aneka-sthndy-adhihnrtha
rpntara-si pia-peit | kintu yugapan-madhyamatva-
vibhutva-prakikay tathaivcintya-akty tad-icchnusreaika
eva r-vigrahonekadh prakate, bimba iva svacchopdhibhi |
kintu atropdhi-mtra-jvanatvena, skt spardy-abhvena,
vaipartyodaya-niyamena, bimbasya paricchinnatvena ca
pratibimbatvam | atra tu svbhvika-akti-sphuritatvena, skt-
spardi-bhvena, yatheccham udayena, r-vigrahasya vibhutvena ca
bimbatvam eveti viea |

evam eva sarvem api prakn pratvam ha ruti

pram ada pram ida prt pram udacyate |
prasya pram dya pram evvaiyate || [b..u.
6.5.4] iti |

tatra ca te prakn tathaivcintya-akty pthak pthag eva
kriydni bhavanti | ata eva yugapad virbhtn praka-
bhedvalambinn nimeonmeadi-kriym avirodha | ata eva
vibhor api paraspara-viruddha-kriy-garayasypi tat-tat-kriy-
karttva yathrtham eva | tad-ayathrthatve
1
bahua r-
bhgavatdi-varita vidu tu tad-udbhava sukha nopapadyata
iti tad-anyathnupapatti ctra pramam | ittham evbhipretya
r-nradena citra bataitad ekena vapu yugapat pthak [bh.pu.
10.69.1] ity-dau vapu ekatvepi pthak-prakatva teu
prakeu pthak pthak kriydhihnditva tda-aktis tv
anyatra muni-jandau na sambhavatti svaya citratva coktam |

ea eva praka kvacid tma-abdenocyate, kvacid rpdi-abdena
ca | yath tatraiva na hi sarvtman kvacid iti, anyatra ktv
tvantam tmnam [bh.pu. 10.33.19] iti, tvad-rpa-dharovyaya
[bh.pu. 10.59.42] iti, kenecch-arri [bh.pu. 10.30.40]
iti ca |

tatra nn-kriydy-adhihnatvd eva ll-rasa-poya teu
prakev abhimna-bheda parasparam ananusandhna ca prya
svecchayorkarotty api gamyate | eva tac-chaktimayatvt tat-

1
tad-ayathrthatvena (cha, ja)
R-KA-SANDARBHA

Page 157 of 215

parikarev api jeyam | tatra tev api praka-bheda, yath
kany-oaa-sahasra-vivhe r-devaky-diu | ukta hi k-
kdbhianena devaky-di-bandhu-jana-samgamopi prati-gha
yaugapadyena scita iti | teu r-ke ca praka-bhedd
abhimna-kriy-bhedo, yath r-nrada-da-yogamy-vaibhave |
tatra hy ekatra

dvyantam akais tatrpi priyay coddhavena ca |
pjita paray bhakty pratyutthnsandibhi ||
[bh.pu. 10.69.20] iti |

tatrnyatra, mantrayanta ca kasmicin mantribhi coddhavdibhi
[bh.pu. 10.69.27] iti | atra bhva-bhedd abhimna-bhedo
lakyate, "ayam eva tad-avasthoham
1
atrsmi" iti | eva oaa-
sahasra-vivhe kutracit r-ka-samaka mgalika karma
kurvaty devakys tad-darana-sukha bhavati, tat-paroka tu tad-
daranotkaheti | tath yoga-my-vaibhava-darana eva kvacid
uddhavena sayoga, kvacid viyoga iti vicitrat |

tad eva tatra praka-bhede sati tad-bhvenbhimna-kriy-bhede
ca sthite, tadn vndvana-praka-viee sthitena r-
kasyprakaa-prakena tsm aprakaa-praktmikn sayoga,
tat-praka-viee prk-sthitena samprati mathur gatena tat-
prakaa-prakenaiva svktena sthna-trayepi sa-parikara-r-
ka-nityvasthyit-vkyam anupahata syt | prakaa-llym
anyatra sa-parikarasya tasya kadcid gamanepi
prakntarevasthnd iti | tasmt sdhkta bhavatn viyogo
me [bh.pu. 10.47.29] ity-di |

seya ca nitya-sayogit parama-rahasyeti brahma-jna-sdya-
bhagy samcchdyaivopadi | dyate cnyatrpi
rahasyopadeerthntara-samcchannokti | yath mahbhrate jatu-
ghe gacchata pavn prati vidurasya, yath v ahe
haryvdn prati r-nradasya || [+++]

[156]

tad eva punar api tathaivopadiati

yath bhtni bhteu kha vyv-agnir jala mah |

1
etad-avasthoham (ca, cha, ja)
R-KA-SANDARBHA

Page 158 of 215

tathha ca mana-pra- bhtendriya-guraya ||
[bh.pu. 10.47.29]

yath khdni kraa-rpi bhtni vyv-diu sva-sva-krya-
rpeu bhtev avasthitni, tatrkasya sthitir vyau, vyor
agnv ity-di | tath bhavatv aha bahir-anupalabhyamnopi
nitya tihmy evety artha | katha-bhtoham ? bhavatn mad-
eka-jvtn mana-dy-raya | anyath nimeam api mad-viyogena
tny api na tiheyur iti bhva |

yad v, ki-rpas tihasi ? ity kkym habhavatn mana-
dy-raya-bhto yo dvibhuja-ymasundara-veu-vinodi-rpa, tad-
rpa eveti |

[157]

nanv ittha praka-vaicitr katha syt yay viraha-sayogayor
yugapad eva sthiti ? ity akyha

tmany evtmantmna sje hanmy anu playe |
tma-mynubhvena bhtendriya-gutman || [bh.pu.
10.47.30]

tmani ananta-praka-maye r-vigraha-lakae svasmin tman
svayam tmna praka-viea sje abhivyajaymi | kena ?
nimitta-bhtena tm-mynubhvena acintyy svarpa-akte
prabhvena, svarpa-bhtay nitya-akty mykhyay yuta iti
madhva-bhya-dhta-caturveda-ikhta | kdena ? bhtendriya-
gutman bhtni paramrtha-satyni yni mamendriyi, ye ca gu
rpa-rasdaya, tem tman prakakenety artha | buddhndriyeti
phe tmanety asya vieaam | buddhayonta-karani, indriyi
bahi-karani, gu rpdaya, tni sarvy api tm svarpa
yatra, teneti |

tad evam virbhya anu pact kadpi hanmi, tatonyatra gacchmi |
han his-gatayo | kadpy anu pact puna playe svayam gatya
playmi, nija-viraha-dnn iti ea | etat-kraa tu yat tv
aha bhavatn vai [bh.pu. 10.47.34] ity-dau vakyate | hanter
arthntare traym eka-karma-karttvepi tam tmna praka
kadcit tirodhpaymi | tasmt ta prakam kya praka-
vaividhyam ekkaromty artha |

R-KA-SANDARBHA

Page 159 of 215

evam eva daama-saptatimamdhyye svmibhir api vykhytameva
sarva-ghebhya pthak ptha nirgatynantaram eka eva sudharm
prviat [10.70.17] iti | yath ca mdhva-bhya-dhta-pdma-
vacanam

sa devo bahudh bhtv nirgua puruottama |
ekbhya puna ete nirdoo harir dikt || iti |

ruti ca akara-bhya-dhtsa ekadh bhavati, dvidh bhavati,
tridh bhavati

[ch.u. 7.26.2] ity-dy |

tad-anantara punar api tam tmna playe, punar abhivyajya nija-
reha-janai saha kray sambhtnanda karomty artha | eva
hantir allopi sva-viyogi-jana-viaya-kruya-kta-bhvntarea
svayam eva prayukta iti na doa akyachindy sva-bhum api
va pratikla-vttim [bh.pu. 3.16.6] itivat |

[158]

nanu prakaam eva mathury vikrasi, tarhy atrpy adhun
virkasty atrsmka sambhvan katha jyatm ? ity akya
tsm evnubhava pramayati

tm jna-maya uddho vyatiriktogunvaya |
suupti-svapna-jgradbhir mano-vttibhir yate ||
[bh.pu. 10.47.31]

yad v, st tvad aprakaa-lly mad-viyogbhva-vrt |
prakaa-llym api taynusandhyatm ity hatm jna-maya ity-
di | artha cyamtma-abdosminn asmac-chabda-para | tata ca
tmha r-ka-lakao bhavatn suupty-di-lakabhir mano-
vttibhir yate anubhyata eva | kda ? jna-mayo nn-vidy-
vidagdha | uddho doa-rahita | vi-gatotirikto yasmd iti v
vi-eetirikta iti v vyatirikta sarvottamo gunvaya sarva-
gua-l |

ata eva sa ca sphrti-rpoyam anubhava kadcit sktkra-
dvrpi kalpyate iti cira-kla-virahepi ts sandhukaa-kraa
jeyam | atra suuptepi tat-sphrti-nirdea sarvadaiva
sphurmti-mtra-ttparyaka |

R-KA-SANDARBHA

Page 160 of 215

yad v, tatra ts svapna-jgrator ananya-vttitva siddham eva |
vtty-antarsambhavt tu r-ka-samdhi-lakae suuptepi
tasminn eva svapna-jgrad-gatn vtti-vaicitr tad-
anubhvit-mtrvaeatay praveo bhavati | tad uttara-kle
prktai "sukham aham asvpsam" itivat tbhi sa iti
evnusandhyate iti tathoktam |

tath hi grue

jgrat-svapna-susuptiu yoga-sthasya ca yogina |
y kcin manaso vtti sa bhavaty acyutraya || iti |

[159]

nanu tathpy asmka viraha eva sarvopamardaka sphurati | ki
kurma ? ity akya, hanta yadi mad-viyogitbhimni-mano-vtti
katham api roddhu aknutha, tad svata eva nitya-sayogitvam
uddeyatty evam-upadeena vaktu yoga-stra-prakriym ha
dvbhy

yenendriyrthn dhyyeta m svapnavad utthita |
tan nirundhyd indriyi vinidra pratyapadyata ||
[bh.pu. 10.47.32]

utthita pumn yath mithy-bhtam eva svapna dhyyati, eva
bdhitn api indriyrthn abddn yena manas dhyyeta cintayet,
dhyya ca yenedriyni pratyapadyata prpa, tan mano
vinidronalasa san nirundhyn niyacched iti |

yadyapi svapndivat tad-virahas tsu njndhyasta, prakaa-
lly tasyprptes tsm evnubhava-siddhatvt, tathpy
aprakaa-lly nitya-sayogam anusandhpayitu tasya
tdatvenaivopadeo bhagavat yogya iti tathoktam | ekepi
sayoge viyogo nsty eveti v |

[160]

ta mano-nirodham eva stauti

etad-anta sammnyo yoga skhya manim |
tygas tapo dama satya samudrnt ivpag ||
[bh.pu. 10.47.33]
R-KA-SANDARBHA

Page 161 of 215


ea mano-nirodhonta sampti phala yasya sa sammnyo veda, sa
tatra paryavasyatty artha | mrga-bhedepy ekatra paryavasne
dntasamudrnt pag nadya iva iti | yasmt sarvair eva
veddividbhi praasyate mano-nirodha, tasmd yyam api mad-
viyogbhimni-mano-vtti niyacchatheti padya-dvayena dhvanitam |

[161]

nanu, aho yadi tad-virahea vayam atidukhit ity ata kplu-
citta eva tvam asmabhya nija-prpti-sdhanam upadiasi, tarhi
svaya kim u prakaam eva nysi ? tasmt kaitavam eveda tava
kplutvam ity akyha

yat tv aha bhavatn vai dre varte priyo dm |
manasa sannikarrtha mad-anudhyna-kmyay ||
[bh.pu. 10.47.34]

smprata bhavatn d priyopy aha yad dre varte, tad
bhavatn mad-anudhynecchay yo manasa sannikara, tad-artham
| mama bhavan-nikaa-sthitau mad-artha bhavatn dye vvea
syt, bhavad-dre
1
tu manasy eveti tatra mama sannikara syd ity
etad-artha ||

[162]

tad eva nidarayati

yath dra-care prehe mana viya vartate |
str ca na tath ceta sannikeki-gocare ||
[bh.pu. 10.47.35]

ca-krt stru prehasya ca |

[163]

mana-sannikare ki syt ? ghram eva labdho bhaviymti
jyatm ity ha
2



1
dre (cha, ja)
2
After "syt ?" tatrha (cha, ja)
R-KA-SANDARBHA

Page 162 of 215

mayy veya mana ktsna vimuktea-vtti yat |
anusmarantyo m nityam acirn mm upaiyatha ||
[bh.pu. 10.47.36]

vimukt ae viraha-tat-kraa-bhvan-rp vttayo yena tan mano
mayi ka-rpe veya m ka-rpam eva anusmarantyo m ka-
rpam eva acird eva sampa eva eyatha, ananya-vedyatay
prpsyatha |

[164]

tarhi katha prakaa ngacchasi ? tatrha tasya jhaiti prpter
vndvana eva llntara-nitystity ca pratty-artha nidaranam
apy ha

y may krat rtry vanesmin vraja sthit |
alabdha-rs kalyyo mpur mad-vrya-cintay ||
[bh.pu. 10.47.37]

tad
1
bahir-vighna-vacanrtham ity artha | t hi tad-rtri-
prakaa-rsa-mtram alabdhavatyopy asmin vnd-vana eva sarva-
vighnsp prakaa-vicitra-kr-nidhna mm pur eveti |
tath ca vsan-bhya-dhta mrkaeya-vacanam

tadnm eva ta prpt rmanta bhakta-vatsalam |
dhynata paramnanda ka gokula
2
-nyik || iti |

tatrpi, he kalyya ! sa-arr iti tadvad-deha-tygena
bhavatn mat-prptir na syt, kintv anenaiva dehena mat-prpti
syd iti bhva |
3
tasmt ts vraje prkayennupalambht, tath
mayi bhaktir hi bhtnm [bh.pu. 10.82.44] ity-di
vakyamnusrea mrkaeya-vacannusrea ca, tadybhpsita-
rpa-vilsasyaiva mama prpte siddhatvc ca vidyata eva,
prakay asy lly pthak tasminn any ll, tasy ca mameva
yumkam api sthitir adhyavasyatm | ym eva ll madya-
vrajgamansakt-pratijnusrea ghram eva yadu-pury sakd
bhavat-prema-yantritatay samgatyha sarva-samajasatay
bhavatn tat-tad-vighna-nivraa-prvaka sarvebhya eva vraja-

1
tadvad (cha,ja)
2
gopla (cha,ja)
3
tatrpi, he kalyya sarva-vighna-rahit ! arthntare sa-arr eva ca |
ts arra-paritygdika myika eveti bhva | (cha,ja)
R-KA-SANDARBHA

Page 163 of 215

vsibhya santata darayiymti bhva | asminn iti nirdet
tadnm api svasya vndvana-sthatva scayati |

prakaraesminn idam ukta bhavatina hy atra tsm adhytma-vidy
reyaskar bhavati |

tasmn mad-bhakti-yuktasya yogino vai mad-tmana |
na jna na ca vairgya prya reyo bhaved iha ||
[bh.pu. 11.20.31]

iti r-bhagavat, jne praysam udapsya namanta eva jvanti
[bh.pu. 10.14.3] iti brahma ca sdhraa-bhaktnm apy
anupdeyatvenoktatvt | na ca tac-chravaena ts viraha-jvl
myati | ta yma manohara vin sdhraa-bhaktnm api
svargpavarga-narakev api tulyrtha-darina [bh.pu. 6.17.18]
ity ukta-di, ntyantika vigaayanty api te prasdam [bh.pu.
3.15.48] ity-dy-ukta-di v heya-rpatvenaivnubhavt | ts tu
sva-rasasya parama-virodhy eva tat | prva ca, ryat priya-
sandeo bhavatn sukhvaha [bh.pu. 10.47.28] ity evoktam |

ata ukta tsm evbhiprya-kathane r-svmibhir apinanu kim
anyn ivsmn tma-vidyay lobhayasi ? vaya tu sarva-sundara-
sarvlakaraena tvay viraha naiva sahmahe [bh.d. 10.47.34]
iti | tasmd vidurder iva
1
koktir iyam ity ukta evrtho bhavaty
antaraga | sa ca yudhihirder iva
2
tsm eva gamya iti |

|| 10.47 || r-bhagavn r-vraja-dev || 155-164 ||

[165]

prva-vykhynusreaivha

eva priyatamdiam karya vraja-yoita |
t cur uddhava prts tat-sandegata-smt ||
[bh.pu. 10.47.38]

tat-sandeengat smtir nitya-sayognusandhna-rp ys,
tdya | ata eva prt | ita para kadcit prakaa-llnubhave
sati ts santoa, prakaa-ll-daranatas tu viraha eveti
bhva-dvaita lakyate ||

1
vidurasyeva (cha,ja, Y)
2
yudhihirasyeva (cha,ja)
R-KA-SANDARBHA

Page 164 of 215


[166]

tac ca santoam ha

tatas t ka-sandeair vyapeta-viraha-jvar |
uddhava pjay cakrur jtvtmnam adhokajam ||
[bh.pu. 10.47.53]

tath tena sandia, tathaiva tmnam anubhya, adhokaja
cnubhyety artha ||

|| 10.47 || r-uka || 165-166 ||

[167]

sva-viraha vyajayanti

apy eyatha drhas tapt sva-ktay uc |
sajvayan nu no gtrair yathendro vanam ambudai ||
[bh.pu. 10.47.44]

sva-nimittena okena tapt nosmn gtrai kara-spardibhi
sajvayan ki nu ihaiyati ? iti ||

|| 10.47 || r-vraja-devya uddhavam || 167 ||

[168]

eva tath rmad-uddhava-dvropadia tath kuruketre skd
api svayam upadiam | *kuruketra-ytrym api

api smaratha na sakhya svnm artha-cikray |
gat ciryit chatru- paka-kapaa-cetasa || [bh.pu.
10.82.41]

ity anena svgamana-vilambe kraa vijpya, puna ca
1


mayi bhaktir hi bhtnm amtatvya kalpate |

1
From *kuruketra- not in cha, ja, Y.
R-KA-SANDARBHA

Page 165 of 215

diy yad sn mat-sneho bhavatn mad-pana ||
[bh.pu. 10.82.44]

*ity anena ts sva-prptim avaya-bhvin procya, tatrpi
ts kla-vilambkamatva vilokya jhaiti sntvanrtham uddhava-
dvr prahita-cara-sandeavad eva svena nitya-sayogam upadiati
1


aha hi sarva-bhtnm dir antontara bahi |
bhautikn yath kha vr bhr vyur jyotir agan
||
eva hy etni bhtni bhtev tmtman tata |
ubhaya mayy atha pare payatbhtam akare ||
[bh.pu. 10.82.45-46]

yathham aha-kro bhtdi sarve bhtn khdnm dy-antdi-
rpa, ahakrntar-gatny eva khdnty artha | yath ca khdni
bhtni bhautikn arva-saindhavdnm dy-antdi-rpi,
khdnm antar-gatny eva tnty artha | evam etni prakaa-
llym anubhyamnni yumka mamatspadni bhtni paramrtha-
satya-vastni r-vndvandni bhtev aprakaa-ll-gateu
paramrtha-satya-vastuu teu vartante | yumka prakaa-
llbhimny-ahantspadam tm cprakaa-llbhimny ahantspadena
tman tato vypta | evam idanthantspada yad ubhaya tac ca
puna pare prakaam atra dyamnepi tasy vndavy
viharamekare nityam eva yumat-sagini mayy raya-rpe
bhta virjamna payata iti | tasmt praka-bhedd eva tat-
tad-vastv-di-bheda-vyapadeo viraha-sayoga-vyavasth cetdam
atrpi vyaktam |

[169]

r-bhagavac-chiknurpam eva r-ir uvca

adhytma-ikay gopya eva kena ikit |
tad-anusmaraa-dhvasta-jva-kos tam adhyagan ||
[bh.pu. 10.82.47]

1
From *ity anenaity atra tdn skd eva tat-prpti phala nnyem
ivmtatva-mtram ity etat tsm vsana-rpa-bhagavad-vacannantaram | nanu
"tva dvrakym eva sad krasi, vaya tu vndvana-vsinya katha prpsyma
?" ity akya yumbhir nitya-sayukta evham asmti tathvidham tmnam
upadiati dvbhy (cha, ja)
R-KA-SANDARBHA

Page 166 of 215


adhytma-ikay tad-upadeena tmna r-kam adhiktya y
ik, tay v | tath-vidha yad upadia tad-anusmaraena
nitya-siddhprakaa-lly punar anusandhnena dhvastas tyakta-
pryo jva-koa prapaca, tatra prkaybhiniveo ybhis t |
ta svayam upadia nitya-sayukta-rpa r-kam adhyagan
praihitavatya | tatrpi prva-darita-ruti-purdi-gata-
nityat-vkya, mayi bhaktir hi [bh.pu. 10.82.44] iti | phala-
bheda-vkya ca, na jna na ca vairgyam [bh.pu. 11.20.31] ity-
dy-ayuktat-vyaji-vkya cnusandhya paroka-vdrtha-prayuktam
arthntara na prameyam ||

[170]

atha jna-rpa prakartham asvkuv nitya-ll-rpa
rahasyrtha svkurv api prvavat puna ca prakaa-
llbhiniveena viraha-bht parama-dainyottaram eva
prrthaymsur ity ha

hu ca te nalina-nbha padravinda
yogevarair hdi vicintyam agdha-bodhai
sasra-kpa-patitottaravalamba
geha jum api manasy udiyt sad na || [bh.pu.
10.82.48]

st tvad durvidhi-hatnm asmka tvad-darana-gandha-vrtpi |
he nalina-nbha ! tava padravinda tvad-upadenusresmka
manasy udiyt |

nanu kim ivtrsambhvyam ? tatrhuyogevarair eva hdi
vicintya, na tv asmbhis tvat-smararambha eva mrcch-
gminbhi | tad uktam uddhava prati svaya bhagavat

mayi t preyas prehe dra-sthe gokula-striya |
smarantyoga vimuhyanti virahautkahya-vihval || [bh.pu.
10.46.5] iti |

tad evopapdayantiagdha-bodhai skd-daranepy akubhita-
buddhibhi, na tv asmbhir iva tvad-daranecchay kubhita-
buddhibhi | caraasyravindat-rpaka ca tvat-sparenaiva dha-
ntir bhavati, na tu tath tvat-smaraeneti jpanya |

R-KA-SANDARBHA

Page 167 of 215

nanu tath nididhysanam eva yogevar sasra-dukham iva
bhavatn viraha-dukha drktya tad-udaya kariyatti
akyhusasra-kpa-patitnm evottaravalamba, na tv
asmka viraha-sindhu-nimagnnm | tvac-cintanrambhe dukha-
vddher evnubhyamnatvd iti bhva |

nanv adhunaivgatya muhur m skd evnubhavata, tatrhugeha
ju para-ghinm asvdhnnm ity artha | yad v, geha jum
iti tava sagati ca tvat-prva-sagama-vilsa-dhmni tat-tad-
asmat-kma-dughe svbhviksmat-prti-nilaye nija-gehe gokula eva
bhavatu, na tu dvrakdv iti sva-manoratha-vieea tasminn eva
prtimatnm ity artha | ya kaumra-hara sa eva hi vara
[pady. 378] ity-divat | tasmd asmka manasi bhavac-caraa-
cintana-smarthybhvt svayam gamanasysmarthyd anabhirucer v
skd eva r-vndvana eva yady gacchasi, tadaiva nistra iti
bhva |

*tam etam eva bhva r-bhagavn agcakra | yathoktam etad-
anantaram

tathnughya bhagavn gopn sa gurur gati |
yudhihiram athpcchat sarv ca suhdovyayam || [bh.pu.
10.83.1]
1


|| 10.82 || r-uka || 168-170 ||

[171]

tad eva svrasikya-prakaa-ll darit | athprakaa-lle dve
apy artha-vieeha

gopn tat-patn ca sarvem eva dehinm |
yonta carati sodhyaka ea krana-deha-bhk
|| [bh.pu. 10.33.35]

antar anta-sthitam aprakaa yath syt, tath gopn tat-
patn ca myay prakaa-lly tat-patitvena prattn
2

krana-deha-bhk san tem eva gokula-yuvarjatay adhyaka ca
san, ya carati krati, sa eva prakaa-ll-gatopi bhtv
sarve viva-vartin dehinm api krana-deha-bhk san, te

1
From *tam... not in Y.
2
tat-pati-manyn (cha, ja, Y)
R-KA-SANDARBHA

Page 168 of 215

plakatvendhyakopi san carati | tasmd andita eva tbhi
kr-litvena svktatvt tac-chakti-rp ts sagame
vastuta eva para-drat-doopi nsti |

tatas te tat-patitva ca, nsyan khalu kya [bh.pu.
10.33.37] ity-di-vakyama-di, te ts ca prttika-
mtra, na tu daihikam | tda-pratti-sampdana ca tsm
utkah-portham iti tat-prakaraa-siddhntasya parkh
darit ||

|| 10.33 || r-uka || 171 ||

[172]

eva tat-tal-ll-bhedenaikasypi tat-tat-sthnasya praka-bheda
r-vigrahavat | tad uktamva parama padam avabhti bhri iti
ruty | tatra tv itara-llnta-ptibhi pryaa itara-
llvaka-vieo
1
nopalabhyate | dyate ca prakaa-llym apy
asakarbhvenaiva vicitrvakatvam | yath dvdaa-yojana-mtra-
pramitym eva dvraknta-pury kroa-dvaya-pramita-gha-koi-
prabhti-vastni | yath svalpe govardhana-garte tad-asakhya-
gokula-pravea | yath brahma dy vndvanasya sa-vka-
ta-paky-dy-avakat brahmdy-ananta-vastv-avakat ca |
yath ca r-nrada-da-yoga-my-vaibhave sama-klam eva
dvraky prtastya-mdhyhnika-syantana-ll ity-di | tad eva
vndvanasya tvat praka-bhed udhriyante | tatrprakaa-
llnugato yath ymale rudra-gaur-savde

vthy vthy nivsodhara-madhu-suvacas tatra
santnaknm
eke rkendu-koy-tapa-viada-kars teu caike kamante |
rme rtrer virme samudita-tapana-dyoti-sindhpamey
ratngn suvarcita-mukura-rucas tebhya eke
drumendr ||

yat kusuma yad mgya yat phala ca varnane |
tat tadaiva prasyante vndvana-sura-drum ||

artha cahe adhara-madhu-suvaca ! adhara-madhu-tulyni suvacsi
yasy, tath-bhte he gauri ! tatra r-vndvane ratngn
santnakn madhye eke drumendr rkendu-koy-tapa-viada-kar

1
llvaka-praka-vieo (ka, ca)
R-KA-SANDARBHA

Page 169 of 215

| he rme, teu santnakeu ca eke rtrer virme samudita-tapana-
dyoti-sindhpamey kamante virjante | tebhyas tn atikramya eke
kamante | katham-bht ? suvarcita-mukura-ruca iti | tatra ca,
yad yat kusuma mgya bhavati, yad ca yat phala mgya
bhavati, tadaiva tad vndvana-sura-drum prasyanta iti |

eva brahma-sahitym api di-purua-govinda-stotra eva

riya knt knta parama-purua kalpa-taravo
drum bhmi cintmai-gaa-mayi toyam amtam |
kath gna nya gamanam api va priya-sakhi
cid-nanda jyoti param api tad svdyam api ca ||

sa yatra krbdhi sravati surabhbhya ca su-mahn
nimerdhkhyo v vrajati na hi yatrpi samaya |
bhaje vetadvpa tam aham iha golokam iti ya
vidantas te santa kiti-virala-cr katipaye ||
[bra.sa. 5.56] iti |

jyotir laukika-ll-mdhuryya mah-pralayepy anavara-srydi-
rpa yat tatra vartate, tath tem svdyam api yat kicit, tac
cid-nanda-rpa param api parama-tattvam eva, na tu prktam |
candrrkayo sthiti ca tatra vilakaatvenaiva gautamya-tantre
kathit samnodita-candrrkam iti hi vndvana-vieaam |
samnatva ca rtrau rtrau rk-candra-mayatvd iti | api ca iti
parenvaya | rasveena tad-ajnd eva samayo na vrajati ity
uktam | anyath paurvparybhve sati cetmiky lly
svarpa-hni syt | veta ubhra doa-rahitam ity artha |
dvpa tad ivnysaga-nya sarvata param ity artha | tad
ukta rutyyath hi sarasi padma tihati, tath bhmy
tihati [go.t.u. 2.30] iti | ki ca, brahma-sahitym eva tat-
stavdaucintmai-prakara-sadmasu kalpa-vka-lakvteu
[bra.sa. 5.29] ity-di |

eva nrada-pacartre ca ruti-vidy-savde

tata veta-mah-dvpa catur-diku vidiku ca |
adha cordhva ca di-nths toya krmtrava ||
mah-vndvana tatra keli-vndvanni ca |
vk sura-drum caiva cintmai-may sthal ||
kr-vihaga-laka ca surabhnm anekaa |
nn-citra-vicitra-r-rsa-maala-bhmaya ||
keli-kuja-nikujni nn-saukhya-sthalni ca |
R-KA-SANDARBHA

Page 170 of 215

prcna-cchatra-ratnni pha easya bhnty aho ||
yac-chiro-ratna-vndnm atula-dyuti-vaibhavam |
brahmaiva rjate tatra rpa ko vaktum arhati || iti |

ittha r-vndvanasyprakaa-llnugata-praka eva goloka iti
vykhytam | tatrprakaa-lly dvaividhye mantropsan-mayy
kicid vilakaa | sa ca tat-tan-mantreu yath-darita-
pratiniyata-ll-sthna-sannivea | yath prva-tpany, yath
ca sknde r-nrada-vkyam

yasmin vndvane puya govindasya niketanam |
tat-sevaka-samkra tatraiva sthyate may ||
bhuvi govinda-vaikuha tasmin vndvane npa |
yatra vnddayo bhty santi govinda-llas || iti |

atha prakaa-llnugata-praka r-viu-pura-harivadau
prasiddha | sa ea eva prakas tadn prktair api kaicid
bhgya-vieodayavadbhir dade, sampraty asmbhir api tad-ao
dyate | atra tu yat prkta-pradea iva rtayovalokyante, tat
tu r-bhagavatva svecchay laukika-ll-viegkra-
nibandhanam iti jeyam | r-bhagavad-dhmn te sarvath
prapacttatvdi-guai ruti-smtibhy kta-pramatvt | ata
evoktam divrhe

vasanti ye mathury viu-rp hi te khalu |
ajns tn na payanti payanti jna-cakua || iti |

tad etan-mla-pramepy aprakaa-llnugata praka r-
vndvanasyate cautsukya-dhiyo rjan matv gops tam varam
[bh.pu. 10.28.11] ity-dau darita eva [116] | prakaa-
llnugato yath

aho am deva-varmarrcita
pdmbuja te sumana-phalrhaam |
namanty updya ikhbhir tmanas
tamopahatyai taru-janma yat-ktam || [bh.pu.
10.15.5] ity-di |

tmana sumana-phala-rpam arhaam updya tmana eva ikhbhir
namanti | yad yai | vat payat ca sasri tamopahatyai
taru-janmaitat-ktam iti | yat-ktam iti tty-tat-puruo v ||

R-KA-SANDARBHA

Page 171 of 215

|| 10.15 || r-bhagavn r-baladevam || 172 ||

[173]

yath ca

sapady evbhita payan diopayat pura-
sthitam |
vndvana janjvya- drumkra sam-priyam ||
yatra naisarga-durvair sahsan n-mgdaya |
mitrvjitvsa- druta-ru-tarakdikam ||
[bh. 10.13.59-60] ity-di |

samnm tmrmm api samasya sahacarasya r-bhagavatopi v |
sarvato-bhvena sarvenaiva priyam iti | tatrsad-aatva
niidhya sarvatopy nandtiaya-pradatva pradaritam ||

|| 10.13 || r-uka || 173 ||

[174]

tad eva r-ka-llspadatvena tny eva sthnni daritni |
tac cvadhraa r-kasya vibhutve sati vyabhicri syt |
tatra samdhyate te sthnn nitya-tal-llspadatvena
ryamnatvt tad-dhra-akti-lakaa-svarpa-vibhtitvam
avagamyatesa bhagava kasmin pratihita iti sve mahimni [ch.u.
7.24.1] iti rute, skd brahma-gopla-pur [go.t.u. 2.26] ity
de ca |

tatas tatraivvyavadhnena tasya ll | anye prktatvt na
skt tat-sparopi sambhavati, dhraa-aktis tu natarm | yatra
kvacid v prakaa-lly tad-gamandika ryate | tad api tem
dhra-akti-rp sthnnm ved eva mantavyam |
vaikuhntarasya tv aprktatvepi r-ka-vilsspadatkara-
nija-yogyat-viebhvn na tdatvam iti jeyam |

athprakaa-prakaa-llayo samanvayas tv eva vivecanya | tatra
yadyapi tasya mantropsan-mayy
1
-aprakaa-lly blydikam api
vartate, tathpi svrasika-ll-maya
2
-kiorkrasyaiva mukhyatvt

1
mantropsan-mayy- not in Y.
2
svrasika-ll-maya- not in Y.
R-KA-SANDARBHA

Page 172 of 215

tam rityaiva sarva pravartate, iti prakaa-llpi tam
rityaiva vaktavy | yad v, dvrakym api, mathurym api,
vndvanepi, yugapad eka eva kiorkti r-kkhyo bhagavn
rmad-nakadundubhi-vraja-rja-nandana-rpea prpacika-
lokprakaa nityam eva llyamna ste |

atha kadcit bhakti-yoga-vidhnrtha katha payema hi striya
[bh.pu. 1.8.20] ity-dy-ukta-di saty apy nusagike bh-bhra-
haradike krye, svem nanda-camatkra-poyaiva lokesmis
tad-rti-sahayoga-camatkta-nija-janma-blya-paugaa-
kaiortmaka-laukika-ll prakaayan, tad-artha prathamata
evvatrita-rmad-nakadundubhi-ghe tad-vidha-yadu-vnda-
savalite svayam eva bla-rpea prakabhavati |

atha ca tatra tatra sthne vacana-jta-siddha-nija-nityvasthita-
kaiordi-vilsa-sampdanya tair eva prakntareprakaam api
sthitai parikarai ska nija-prakntareprakaam api viharaty
eva |

atha rmad-nakadundubhi-ghevatrya ca tadvad eva
prakntareprakaam api sthityaiva svaya prakabhtasya sa-
vraja-r-vraja-rjasya ghepi tadym andita eva siddh sva-
vtsalya-mdhur jtoya nandayati"bloya rigati,
paugaoya vikrati" ity-di-sva-vilsa-vieai puna punar
navkartu samyti | tatra ca sakala-mdhur-iromai-majarm -
kaiora-blya-keli-lakmm ullsya, gokula-jann nitarm tma-
vaktntar-bahir-indriyy padya, punar api te samadhikm
api prema-rddhi savardhayan, rmad-naka-dundubhi-prabhtn api
nandayan, bhbhra-rjanya-sagham api saharan, mathury
prayti | tata ca dvrakkhya sva-dhma-viea prakayitu
samudra gatv tat-tal-ll-mdhur pariveayati |

atha siddhsu nijpekitsu tat-tal-llsu ca tatra tatra nitya-
siddham aprakaatvam evorktya tv aprakaa-ll-prakau
prakaa-ll-prakbhym ekktya tathvidha-tat-tan-nija-vndam
apratyham evnandayatti | tatra pra-kaiora-vypiny eva vraje
prakaa-ll jeykva ctisukumrgau kiorau npta-yauvanau
[bh.pu. 10.44.8] iti |

nsmatto yuvayos tta nityotkahitayor api |
blya-paugaa-kaior putrbhym abhavan kvacit ||
[bh.pu. 10.45.3] iti |

R-KA-SANDARBHA

Page 173 of 215

mansi tsm aravinda-locana
pragalbha-ll-hasitvalokai |
jahra matta-dviradendra-vikramo
d dadac chr-ramatmanotsavam || [bh.pu. 10.41.27]
ity api hi ryate |

ata eva, ekdaa-sams tatra ghrci sabalovasad [bh.pu.
3.2.26] *ity anena
1
ekdaabhir eva sambhis tasya pra-
kaioratva jeyam |

klenlpena rjare rma ka ca gokule |
agha-jnubhi padbhir vicakramatur ajas || [bh.pu.
10.8.26]

ghrcir iti | yath ghrci kutrpy agni prpta prptam
indhana dahati, tath gopa-lly gha-prabhva eva san prpta
prptam asura dahann ity artha | ekdaa-paryanta ghrci |
tata para pacadaa-paryanta prakarcir iti sdhyhra
vykhyna tv aghaamna ca | ekdabhyantare tat-tat-
prabhvasya madhye madhye prastatvt |
2


tad eva sthite ll-dvaya-samanvaye tv aprakaa-llaiknubhva-
samanvaya caivam anusandheya | prathama r-vndvane, tato
dvrak-mathurayor iti | sarva-prakaa-ll-paryavasne yugapad
eva hi dvrak-mathurayor ll-dvayaikya mathur-prakaa-lly
eva dvrakym
3
anugamant | ata eva rukmi-prabhtn mathurym
aprakaa-praka ryate |

vndvane tv iya prakriy viiya likhyate | tatra prathama r-
vndvana-vsin tasya pra-koi-nirmachanya-darana-leasya
viraha, tata rmad-uddhava-dvr sntvanam, puna ca prvavad
eva te mah-vykulatym uditvary r-baladeva-dvrpi
tathaiva samdhnam |

atha punar api paramotkah-koi-visphua-hdayn sryoparga-
vrajy-vyjay tad-avalokana-kmyay kuruketra-gatn te
gharmnte ctaknm iva nijga-nava-ghana-saghvaloka-dnena
tda-salpa-mantra-garjitena ca punar jvana-sacraam |


1
*atraikdaa-sam vypya ghrcir ity ea evrtha | athav (cha,ja, Y)
2
Section from *ghrci... found in ka, kha, gha, ca.
3
dvrakm
R-KA-SANDARBHA

Page 174 of 215

atha dina-katipaya-sahavsdin ca tn atikatarn annena
durbhika-dukhitn iva satarpya, tai saha nija-vihra-viem
ekam eva ramyam spada r-vndvana praty eva prvavat
sambhvitay nijgamanvsa-vacana-racanay prasthpanam |
sryoparga-ytr tv iya drata prastutpi kasa-vadhn
ntibahu-savatsarn antar iupla-lva-dantavaktra-vadht prg
eva jey | r-baladeva-trtha-ytr hi duryodhana-vadhaika-
kln | tasmin tasy kuruketram gate khalu duryodhana-vadha |
s ca sryoparga-ytry prva pahit | sryoparga-ytr ca
r-bhma-droa-duryodhandy-gamana-mayti |

tatrya kramaprathama sryoparga-ytr, tata r-
yudhihira-sabh, tasy iupla-vadha, tata kuru-pava-
dyta, tadaiva lva-vadho vana-parvai prasiddha | dantavaktra-
vadha ca tata | tata pavn vana-gamana, tata r-
baladevasya trtha-ytr, tato duryodhana-vadha iti | tasmd
uparga-ytr kasa-vadhn ntikla-vilambenbhavad iti lakyate,
yat tu tasym eva steniruddho raky ktavarm ca ythapa
[bh.pu. 10.82.6] iti | tad api r-pradyumnniruddhayor alpa-
kld eva yauvana-prpty sambhavati | yathoktantidrghena
klena sa kro rha-yauvana [bh.pu. 10.55.9] iti |

athav, aniruddha-nm kacit ka-nandana eva yo
daamntedaa-mahratha-madhye gaita | tathaiva ca
vykhyta tatra tair iti | ata kuruketra-ytrym eva rmad-
nakadundubhin r-kunt-dev praty ukta

kasa-pratpit sarve vaya yt dia diam |
etarhy eva puna sthna daivensdit svasa ||
[bh.pu. 10.82.21] iti |

ata prathama-darand eva draupad-r-ka-mahi paraspara-
vivha-pranopi sagacchate | atra, gamiyaty atidrghea klena
vrajam acyuta [bh.pu. 10.46.34] ity-dikam api padya sahya
bhavet |

praktam anusarma | atha vndvana prasthpitnm api te
punar api nijdaranena mah-santpa-vddhim atvotkahbhi r-
govinda sasmra | ym eva skd davn paramotkaha rmad-
uddhava | tm avasara labdhv prasvntare gyanti

gyanti te viada-karma gheu devyo
rj sva-atru-vadham tma-vimokaa ca |
R-KA-SANDARBHA

Page 175 of 215

gopya ca kujara-pater janaktmajy
pitro ca labdha-arao munayo vaya ca || [bh.pu.
10.71.9] iti vyajaymsa |

tata ca rjasya-sampty-anantara lva-dantavaktra-vadhnte
jhaiti svaya gokulam eva jagma | tath ca pdmottara-khae
gadya-padyni

atha iupla nihata rutv dantavaktra kena
yoddhu mathurm jagma | kas tu tac chrutv ratham
ruhya tena yoddhu mathurm yayau | dantavaktra-
vsudevayor aho-rtra mathur-pura-dvri yamun-tre
sagrma samavartata | kas tu gaday ta jaghna |
sa tu crita-sarvgo vajra-nirbhinna-mahdhara iva
gatsur avani-tale papta | sopi hare syujya yogi-
gamya nitynanda-sukha vata parama padam avpa |
ittha jaya-vijayau sanakdi-pa-vyjena kevala
bhagavato llrtha sastv avatrya janma-trayepi
tenaiva nihatau janma-trayvasne muktim avptau |

kopi ta hatv yamunm uttrya nanda-vraja gatv
prktanau pitarv abhivdya, vsya, tbhy sru-
kaham ligita sakala-gopa-vddhn praamyvsya,
ratnbharadibhis tatra-sthn santarpaymsa |

klindy puline ramye puya-vka-samvte |
gopa-nrbhir ania kraymsa keava ||
ramya-keli-sukhenaiva gopa-vea-dharo hari |
baddha-prema-rasentra msa-dvayam uvsa ha || [pa.pu.
6.252.19-27]

ity atreda jeyam | dantavaktrasya mathurym gamana
rjasynantaram indraprasthe r-kvasthna jtv
jarsandha-vadhrtha rmad-uddhava-yukti-cchym avalambya gad-
kuala-manyatvenaikkina dvandva-yuddhya tam hvayitu tad-
artham eva tad-rra tad upadrvayitu ca | puna ca, dvrak-
gata ta rutv prasthitasya tasya mathur-dvra-gatena sagama
| yat-sthnam adypi dvrak-dig-gata datiheti prasiddha vartate
| sarvam etat r-nradasya r-bhagavad-rathasya ca mano-jaratvt
1

sambhavati | ata r-bhgavatenpi virodho nstti ala kalpa-

1
manomayatvt (cha, ja, Y)
R-KA-SANDARBHA

Page 176 of 215

bheda-kalpanay | ata eva jhaiti tasya lva-vadha-ravaam api
tatrokta sampadyate |

tath r-kasya gokula-gamana ca r-bhgavata-samatam eva

ts tath tapyatr vkya sva-prasthne yadttama |
sntvaym sa sa-premair ysya iti dautyakai ||
[bh.pu. 10.39.35] iti |

yta yya vraja tta vaya ca sneha-dukhitn |
jtn vo draum eymo vidhya suhd sukham ||
[bh.pu. 10.45.23] iti |

hatv kasa raga-madhye pratpa sarva-stvatm |
yad ha va samgatya ka satya karoti tat ||
[bh.pu. 10.46.35] iti |

gamiyaty atidrghea klena vrajam acyuta |
priya vidhsyate pitror bhagavn stvat pati ||
[bh.pu. 10.46.34] iti ca |

tasya r-mukhena bhakta-jana-mukhena ca bahua sakalpnm
anyathnupapatte, satya-sakalpa [mai.u. 1.1] iti hi ruti |
var vaca satyam [bh.pu. 10.33.31] iti svaya r-
bhgavata ca |

na kevalam etvad eva kraa, tasya vrajgamanam api sphuam
evety hu

yarhy ambujkpasasra bho bhavn
kurn madhn vtha suhd-didkay |
tatrbda-koi-pratima kao bhaved
ravi vinkor iva nas tavcyuta || [bh.pu. 1.11.9]
iti |

atra madhn mathur veti vykhyya tadn tan-maale suhdo
vrajasth eva praka iti tair apy abhimatam | tatra yoga-
prabhvena ntv sarva-jana hari [bh.pu. 10.50.51] ity atra
sarva-abdt,

balabhadra kuru-reha bhagavn ratham sthita |
R-KA-SANDARBHA

Page 177 of 215

suhd-didkur utkaha prayayau nanda-gokulam ||
[bh.pu. 10.65.1] ity atra prasiddhatvt |
1


|| 1.11 || dvrak-vsina r-bhagavantam || 174 ||

[175]

tad etad gamana dantavaktra-vadhnantaram eva r-bhgavata-
sammata, yata jtn vo draum eymo vidhya suhd sukham
[bh.pu. 10.45.23] iti kasa-vadhnte

api smaratha na sakhya svnm artha-cikray |
gat ciryit chatru- paka-kapaa-cetasa ||
[bh.pu. 10.82.41]

iti kuruketra-ytry ca r-bhagavad-vkyena tad-gamane
dantavaktra-vadhnta tac-chatru-paka-kapaa-lakaa sukhdnam
evpekitam st |

tad eva msa-dvaya prakaa kritv r-kopi tn tma-
virahrti-bhaya-pitn avadhya punar eva mbhd iti bh-bhra-
haradi-prayojana-rpea nija-priya-jana-sagamntaryea
savalita-pry prakaa-ll tal-ll-bahirageparea janena
durvedyatay tad-antarya-sambhvan-lea-rahitay tay nija-
santatprakaa-llayaikktya prvoktprakaa-llvaka-rpa
r-vndvanasyaiva praka-viea, tebhya ka ca tatra
chandobhi styamnam [bh.pu. 10.28.18] ity-dy-ukta-di svena
nthena sa-ntha r-gokulkhya padam virbhvaymsa | ekena
prakena ca dvravat ca jagmeti | tath pdmottara-khaa eva
tad-anantara gadyam

atha tatrasth nanddaya sarve jan putra-dra-sahit
pau-paki-mgdaya ca vsudeva-prasdena divya-rpa-
dhar vimnam rh parama-vaikuha-lokam avpur iti,

kas tu nanda-gopa-vrajaukas sarve parama
nirmaya sva-pada dattv divi deva-gaai sastyamno
dvravat vivea || [pa.pu. 6.252.28-29] iti ca |

ittha mthura-hari-vaepi prasiddhir astti ryate | tatra
nanddaya putra-dra-sahit ity anena putr r-kdaya,

1
This verse only in ka, kha, gha, ca.
R-KA-SANDARBHA

Page 178 of 215

dr r-yaoddaya iti labdhe, putrdi-rpair eva r-
kdibhi saha tat-prpte kathant | prakntarea tatra te
sthiti ca tair api nvagateti labhyate | vsudeva-prasdena
akasmt gamana-rpea parama-prasdena divya-rpa-dhars
tadnandotphullatay prvatopy carya-rpvirbhva gat ity
artha | vimnam rh iti golokasya sarvopari-sthiti-dy-
apekay |

vastutas tv ayam abhisandhikopi ta hatv yamunm uttrya
iti gadynusrea yamuny uttara-pre eva vraja-vsas tadnm ity
avagamyate | sa ca te vndvana-darankamatayaiva tat-
paritygena tatra gatatvt | tata ca vimna-iromain svenaiva
rathena puna tasy dakia-pra-prpaa-prvaka rmad-
gopebhya r-vndvana eva prva golokatay darite tat-praka-
viea eva nigha niveana vaikuhvptir iti | akke cen madhu
vindeta kim artha parvata vrajed iti nyyena | samprthevyayam
akke-abda | na veda sv gati bhraman [bh.pu. 10.28.14] iti
vadat r-bhagavat te gatitvenpi vibhvitosau loka |
tasmd vndvane nigha-pravea eva samajasa |

atra vndvana-nitya-ll-vkya-vnda cdhikam apy asti pramam
| *evam eva r-garga-vkya ktrtha syt

ea va reya dhsyad gopa-gokula-nandana |
anena sarva-durgi yyam ajas tariyatha || [bh.pu.
10.8.16] iti |
1


atha gadynte dvravat vivea iti ca lva-vadhrtha nirgatai
r-bhagavat-pratygamana pratkamai ydavai sahaiveti r-
bhgavatavad eva labhyate | ta vin svaya gha-pravenaucityt
| kardha menirerbhak [bh.pu. 10.14.43] itivad alpa-kla-
bhvanena v | tad eva puna r-gokulgamanbhipryeaiva r-
vndvana-nthopasan-mantre nihata-kasatvena tad-vieaa
dattam | yath bodhyanoktegovinda manas dhyyed gav madhye
sthita ubham iti dhynnantara, govinda gop-jana-vallabhea
kassura-ghna tridaendra-vandya ity-di | anyatra ca, govinda
gop-jana-vallabhea vidhvasta-kasa ity-di |

*evam eva gautamye rmad-dakaropsany vaiya-viesa-
gopla-llya tasmai yaja-stra-samarpaa vihitayaja-stra
tato dadyd athav svara-nirmitam |
1


1
From *evam... not in Y.
R-KA-SANDARBHA

Page 179 of 215


ittham eva puna prpty-abhipryeoktamanusmarantyo m nityam
acirn mm upaiyatha [bh.pu. 10.47.36] iti, diy yad sn mat-
sneho bhavatn mad-pana [bh.pu. 10.82.44] iti, athnughya
bhagavn gopn sa gurur gati [bh.pu. 10.83.1] iti ca |
tathaiva kevalena hi bhvena [bh.pu. 11.12.8] ity-di-padya-
dvaya-ktena sdhaka-car gopn prathama tat-prpti-
prastvena nitya-preyasnm api tan-mah-viyognantara-prpti
tasya viyogasyttatva-nirded drahayati dvbhym

rmea srdha mathur prate
vphalkin mayy anurakta-citt |
vigha-bhvena na me viyoga-
tvrdhayonya dadu sukhya ||

ts t kap prehatamena nt
mayaiva vndvana-gocarea |
kardhavat t punar aga ts
hn may kalpa-sam babhvu || [bh.pu. 11.12.10-
11]

atra vigha-bhvena viyoga-tvrdhaya satyo mattonya nija-
sakhy-dikam api na sukhya dadu | tata cdhun tu sukhya
payantti viyogo nstty artha | eva ts t kap may hn
satya kalpa-sam babhvur, adhun tu tdyo na bhavantti nsty
eva viyoga ity artha |

*prva tv etam evoddhava prati

mayi t preyas prehe dra-sthe gokula-striya |
smarantyoga vimuhyanti virahautkahya-vihval ||
dhrayanty ati-kcchrea prya prn kathacana |
pratygamana-sandeair ballavyo me mad-tmik ||
[bh.pu. 10.46.5-6]

ity atra vartamna-prayoga eva kta iti soyam artha spaa eva
pratipattavya |
2


[176]

1
From *evam... not in Y.
2
From *prva... not in Y.
R-KA-SANDARBHA

Page 180 of 215


tata ca prakaprakaa-llayo pthaktvpratipattyaivprakaa-
bhvam padya sva-nma-rpayor eva t sthit ity ha


t nvidan mayy anuaga-baddha-
dhiya svam tmnam adas tathedam |
yath samdhau munayobdhi-toye
nadya pravi iva nma rpe || [bh.pu. 11.12.12]

ts tath-bhta-virahautkahytiayenbhivyakta-durdhara-mah-
bhv satya, tath gamiyaty atidrghena klena vrajam acyuta
[bh.pu. 10.46.34] iti bhagavad-ukty-anusrea yarhy
ambujkpasasra bho bhavn kurn madhn v [bh.pu. 1.11.9] iti
dvrak-vsi-praj-vacannusrea ca, kadcit ts daranrtha
gate mayi labdho yonuago mah-modana-bhvbhivyakti-kr |
puna ca sayoga, tena baddh dhr ys tath-bht satya,
sva mamatspadam tmnam ahakrspada cda aprakaa-
llnugatatvenbhimata v, tatheda prakaa-
llnugatatvenbhimata v yath syt tath nvidan, kintu dvayor
aikyenaivvidur ity artha |

prakaprakaatay bhinna praka-dvayam abhimna-dvaya ll-
dvaya cbhedenaivjnann iti vivakitam | tata ca nma ca rpa
ca tasmin tat-tan-nma-rptmani aprakaa-praka-viee pravi
iva, na tu pravi vastv-abhedd ity artha | nma-rpa iti
samhra |

tatra prakaprakaa-ll-gatayor nma-rpayor abhede dnta
yath samdhau munaya iti | samdhir atra uddha-jvasyeti gamyam
| tayor llayor bhedvedane dntas tv aya llbdhe vedana
eva, na tu sarvvedane, lokavat tu ll-kaivalyam [ve.s.
2.1.33] itivat |

[177]

tad eva prakaprakaa-llayor dvayor api ts sva-prptau bhva
eva kraa daritam | tata cprakaa-lly pravi api
yda tasya svarpa prpts tad darayann anyad apy anuvadati

mat-km ramaa jram
asvarpa-vidobal |
R-KA-SANDARBHA

Page 181 of 215

brahma m parama prpu
sagc chata-sahasraa || [bh.pu. 11.12.13]

ayam arthayath "bhmam
1
udra daranya kaa karoti" ity
atra kriy khalu vieasya kti pratyyant vieanm api
pratyyayati | "kaa karoti ta ca bhmam" ity-di-rty |
tathtrpi pratyate vieya ctra brahmaiva | sarva-
viearayaya-parama-vastutay teu vieaeu
tasybhedennugamt, ekam evdvitya brahma [ch.u. 6.1.1] iti
rute | paramam ity-dni tu vieani tad-abhinnatvepi
pratisva bhedakatvt, sa ekadh bhavati dvidh bhavati [ch.u.
7.26.2] ity-di rute | tad eva sthite kramopy atrrthika eva
ghyate, pacyant vividh pk ity-dau, sarva-doha ca
ghyatm [bh.pu. 10.24.26], itivat "agni-hotra juhoti, yavga
pacati" ity-divac ca |

tata ca eva prvokta-rty t abal brahma prpu, tac ca
parama bhagavad-rpa prpu, *
2
tata ca eva prvokta-rty t

1
abham
2
brahmao hi pratihham [gt. 14.27] ity-de | tad eva sthite ts mad-
aa-bhtn ,nitya-priy sagd any api tadnm eva gokula-bhja ata-
sahasraa prpu | sagasya tat-prpakatva ca jhaiti samna-bhva-janakatvt
| yathoktam etat prvam eva, kevalena hi bhvena gopyo gva [bh.pu. 11.12.8-9]
ity-di | eva gavdiv api dvividhatva gamyam |

kim khya prpu ? tatrham kkhyam eva narkti para brahma iti pura-
vargt | yovatr madhye rehovatra ko bhavit ? katham asyvatrasya
brahmat bhavati ? [go.t.u. 2.13] tpanbhya ca |

kda-sambandha tv prpu ? tatrharamaa jram iti | ramaa patir
nandana-abdavad yaugikatva-bdht | yath mitr-putro mitr-nandana evocyate,
na tu mitr-pati | mitr-patir api mitr-ramaa evocyate, na tu mitr-putra iti
|

tata cyam artha | yath bhmam udra daranya kaa karoti ity atra kriy
khalu vieasya kti pratyyant vieanm api pratyyayati | kaa karoti
ta ca bhmam ity-di-rty | tathtrpi prpta brahma prpus tac ca parama
bhagavad-rpa tac ca m r-kkhya svaya bhagavad-rpam ity-di-rty |
kintu jram ity ukter eva ramaa-vieatve labdhe ramaa-padam adhika syd ity
akardhikyenrthdhikyam iti nyyd adhikrtham eva bodhayati | tatra cdhika-
padasyaivrtha paryavasyatti prayatne nopdnj jratva ca prttika-mtram |
gopn tat-patn cety de | kintu sdhrav api para-brahmaa
sarvitvt sarva-pttvc patitvam eva | yathokta pigalay tman ramaena
vai [bh.pu. 11.8.39] iti, remenena yath ram [bh.pu. 11.8.34] iti | lakm-
devy ca, sa vai pati syd akutobhaya svaya samantata pti bhaytura janam
[bh.pu. 5.18.20] iti | tasmt prva ya jratvena pratta prpu pacn nija-
R-KA-SANDARBHA

Page 182 of 215

abal brahma prpu, tac ca parama bhagavad-rpa prpu | parama
yo mahad brahma iti sahasra-nma-stotrt, ubhraya sva-cittasya
sarvagasya tathtmana [vi.pu. 6.7.75] iti viu-purc ca |
tda ta ca m ca kkhya eva prpu, narkti para brahma
iti pura-vargt, brahmao hi pratihham [gt. 14.27] iti
gtopaniadbhya | tad-rpasyaiva svasya prptis tsu svayam eva
r-bhagavat proktparama yo mahad brahma iti sahasra-nma-
stotrt | ubhraya sva-cittasya sarvagasya tathtmana [vi.pu.
6.7.75] iti viu-purc ca |

mayy veya mana ktsna vimuktea-vttir yat |
anusmarantyo m nityam acirn mm upaiyatha || [bh.pu.
10.47.36] iti |
mayi bhaktir hi bhtnm amtatvya kalpate |
diy yad sn mat-sneho bhavatn mad-pana || [bh.pu.
10.82.44] iti ca |

atha tda ca m bhva-viea-savalitam eva prpur ity ha
mat-km ramaa jram asvarpa-vida iti | ramaa-abdena patir
evocyate, nandana-abdena putra iva rhy yaugitatva-bdht |
yath mitr-nandana-abdentra mitr-putra evocyate, na tu mitr-
pati | mitr-ramaa-abdena ca mitr-pati, na tu mitr-putra,
tadvad atrpi | koa-mate ca ramaa-abda patyv eva rha |
paola-mle ramaa syt tath ramaa priye iti viva-prakt |
str-jti-sambandhe sati ramaa-abdavat priya-abdena patir
evocyate tathaiva prasiddhe, dhava priya patir bhart ity
amara-koc ca | patitva tdvhena kanyy svkritvam iti loka
eva, bhagavati tu svabhvenpi dyate parama-vyomdhipasya mah-
lakm-patitva hy andi-siddham iti |


rpam eva ta prpur iti | tath jram ity evokte paryavasita na siddhyed iti
ramaam ity ucyate | ramaam ity evokte bhagavattva r-ka-rpatva ca na
siddhyati, mm ity evokte brahmatva bhagavattva ca pramntara-skka
bhavati iti skd eva tat tad ucyate | prva-prattatvd ramaa-padenpi
jratvam eva pratyeteti tan-nirsrtha tat-tad-anuvda cvaya krya |
brahma m paramam ity eu padeu pha-kramasyvivakitatvj jra-bhvasya ca
prvatvd rthika eva kramo labhyate | ea eva ca sarvatra balyn | tato na
viparyayertha ca krya | ki cprpte hi stram arthavad iti nyyena |
dadhn juhotty divad aprpte ramaa-pade eva ttparya na tu prva-prva-
prpte brahmdi-jra-paryante | nanda-gopa-suta devi pati me kuru te nama
[bh.pu. 10.22.4] iti kta-japn kumr tu pati-bhvan-prteti cet tarhi
tsm anavadya-bhvn sakalpa-siddhir eva r-bhagavat sutar kry |
tatraiva ca svayam agkta ytbal [bh.pu. 10.22.21] ity-dau siddh iti
may iti ca |
R-KA-SANDARBHA

Page 183 of 215

jra-abdena sarvatropapatir evocyatejras tpapati samau ity
amara-kot | upapatitva cdharmea pratyamnatvam,
yathopadharmatvam adharme dharmyamnatvam iti | ubhayatrpi veda-
viruddhatvt | tad eva jra ppa-pati samau iti trika-ea |
tata ca jratva ramae nsti, ramaatva jre nsti,
dharmopadharmayor iva dravyasya svmi-caurayor iva ca viruddha-
vastutvt | iti sthite brahma m paramam itivan
naikdhikaraatva jratva-ramaatvayo sambhavati | tasmd
adhikrin ts vieaa-bhedena tad-dvaya samdadhat |

tad-artha caikasya vstavatvam anyasya tv avstavatva darayati
mat-km ramaam iti jram asvarpa-vida ity bhy tatra
jratvasyaiva prttika-mtratvd avstavatva svmibhir
agktam, nnyasya jra-buddhi-vedyam api ity uktatvt |
sthpayiyate ca tad idam asmbhir uttaratra |

tata cyam arthasvarpa man-nitya-preyas-rpatvam ajnantyo
janmdi-ll-akty vismarantyo m jra prpu, dharma-
viruddhatay prattv api rgtiayena jrataypi svkta prpur
ity artha | tath tat-prptv api mat-km iti, yat paty-apaty-
suhdm anuvttir aga [bh.pu. 10.29.32] ity-di-rty mayi
kmobhila-viea katham anyatra patitva svapnavad vilyate ?
r-ka eva patitva jgradvad virbhaved ity eva-rpo ys,
tdya satyo ramaa-rpam eva m prpur iti | etad-artham eva
pthakktya, ts vieabhy saha sva-vieaa-dvaya mat-km
ramaam iti | "jra-svarpa-vida" iti yath-yoga ca pahitam, na
tu brahma m paramam ity ebhi saha ktam |

tad ida sveu tadya-svytva prakaayitum api ts prrthanpi
dyate | yasmt, api bata madhu-purym rya-putrodhunste
[bh.pu. 10.47.21] ity atra tadytva eva svmi-mati vyajya tatra
ca kikarm ity anena dainyt | punas tad apalpya punar
utkahay bhujam aguru-sugandham [bh.pu. 10.47.21] ity-din
spaatayaiva svytvena sveu tadya-svkrasybhikk-vyajan
r-rdh-devy kteti hi gamyate | dainya ctra patitva-
kmanym api syma sundara te dsya [bh.pu. 10.22.15] itivad
gamyam | spaa ca tat-svkaraa-prrthan ca |

yadyapi mm eva dayita preham tmna manas gat [bh.pu.
10.46.4] ity anena ballavyo me mad-tmik [bh.pu. 10.46.6] ity
anena csmsu svytva-bhvas tasypi manasi vartate eva, tathpi
dhrayanty atikcchrea [bh.pu. 10.46.6] ity-di svbhipryea
yady gatya spaam eva svkriymahe, tadaivsmka nistra syd
R-KA-SANDARBHA

Page 184 of 215

iti tasybhiprya | tasmt sdhv eva tath vykhyta mat-km
ramaam iti |

atha prastutam evnusarma | jratay prattatvena ramaatvena ca
prptau hetuabal iti | etat-padena hi tsu nija-kruya
vyajitam | tena ca tasya kraa rmea srdha ity-dy ukta
ts mah-prema smritam | tasmt tath mat-prptau tda-mah-
premaiva hetur ity artha | tad evam ubhayath-prptv api mat-
km ity anena ramaatay prptv eva parypti darit | tad
yath tu aha bhakta-pardhna [bh.pu. 9.4.63] iti,
svecchmayasya [bh.pu. 10.14.2] iti, ye yath m prapadyante
[gt. 4.11] iti ca pratij-hni syt | tatra ye yath iti yena
kman-prakreety artha, tat-kratu-nyyt |

tad eva tsm abha-praa kaimutyenaivytam | tata cst
ts tadya-parama-lakm-rp vrt | tat-sagd any api
ata-sahasraas tath m prpur ity hasagd iti | atraiva
vivecanyats nitya-preyasn tasmin jratva na sambhavaty
eva | rmad-dardau hi tan-nmn ts patitvenaivsv
abhidhyate, vallabho dayitedhyake iti viva-prakdi-gata-
vallabha-abdasya dvy-arthatvepi dayitatvasya tsv arhatvt |
gautamya-tantre ca tan-mantra-vykhyy patitvenaiva tad-vykhy
dyate | tan-nmna khalu brahmatvevaratva-yogena vykhy-dvaya
vidhyottara-pakatvenbha vykhynam ha gautamya-tantre
dvitydhyye dara-vykhyy

aneka-janma-siddhn gopn patir eva v |
nanda-nandana ity uktas trailokynanda-vardhana || iti
|

atra aneka-janma-siddhatvam andi-kalpa-parampar-prdurbhtatvam
evocyate, bahni me vyattni janmni tava crjuna [gt. 4.5]
itivat | vaivasvata-manvantarntargatvayam-bhva tat-
prdurbhva vin kalpbhvt, andi-siddha-veda-prpta-tad-
upsan-siddhnditvt | tad-eka-patitva ca tat-tan-mantropsan-
stre ts klnavacchedena tad-rdhana-tat-paratay sthitn
dhytu vidhyamnatvt, paty-antara-sambandha-gandhasypy
aravat | tath ca brahma-sahity

nanda-cin-maya-rasa-pratibhvitbhis
tbhir ya eva nija-rpatay kalbhi |
goloka eva nivasaty akhiltmabhto
R-KA-SANDARBHA

Page 185 of 215

govindam di-purua tam aha bhajmi || [bra.sa. 5.48]
iti |

lakm-sahasra-ata-sambhrama-sevyamnam [bra.sa. 5.29] ity ukta-
rty mantratas tac-chabda-prpty ca gop-rpbhi saha goloka
eva nivasati iti prakaa-llym iva parakytva-prapaca
niiddham | kaltvenaiva nija-rpatve prpte nija-rpatay ity
asya tathaiva srthakatvt |

tathaivoktariya knt knta parama-purua [bra.sa. 5.56]
iti | atra r-parama-puruayor aupapatya na sambhavatti yukta
ca daritavn | tapany t prati durvsaso vacana, sa vo hi
svm [go.t.u. 2.27] iti | pati-ramaa-vallabha-abdavat svmi-
abda ca tath prasiddha svmino dev-devarau ity amara-kot |
te ca abd eka-nihatvena prayogd anyonyam anyrthat
nirasyanti, kya vsudevya devak-nandanya ca [bh.pu.
1.8.21] ity-divat |

stm aprakaa-lly vrt, gupta-tdaty prakaa-llym api
rsa-prasage r-ukenpi sukhved aguptam eva ka-vadhva
[bh.pu. 10.33.7] ity uktam | abhasya jagu ktni [bh.pu.
10.33.22] ity atra svminpi, abhasya patyu iti vykhytam |
gop-patir anantopi vaa-dhvani-vaa gata iti sagta-stre |
r-yamun-stave r-akarcrya-vacanair apy uktam, vidhehi
tasya rdhik-dhavghri-pakaje ratim iti | r-gta-govinde r-
jayadeva-caraai ca patyur mana klitam [g.go. 12.14] iti |

tasmt svaya bhagavat sdhv eva daritamjram asvarpa-vida
iti mat-km ramaam [bh.pu. 11.12.13] iti ca | prva yayaiva
ll-akty tsm uktahtiaya-prakaanrtha tan-nitya-
preyastva-svarpnusandhnvaraa-prvaka r-ke jratva
pratyyitam yatym api, tathaiva punas tasmin svbhvika-patitva-
prakamaya-sukha-camatkra-kara-tda-svarpnusandhna kriyate
iti bhva |

st nitya-preyasn ts vrt | tat-sagt prptavatnm
anysm api tasmin ramaatvam eva sidhyati, na tu jratvam | tad
eva vyajitammat-km ity anena brahma m parama prpu ity
anena ca parama-brahmaa sarvitvt sarva-pttvc ca
sarvdhipatyam eva sidhyati, na tu paratvam | tatra ca sati tsu
tda-mat-kmsu patitvam eva syt, na jratvam ity abhipryt |
tad ukta datttrayepi pramrthika-tad-viveka-lgh-garbha-
gurutvena matay pigalay tman ramaena vai [bh.pu. 11.8.40]
R-KA-SANDARBHA

Page 186 of 215

iti, remenena yath ram [bh.pu. 11.8.35] iti, ram-devy ca, sa
vai pati syd akutobhaya svaya samantata pti bhaytura janam
[bh.pu. 5.18.20] iti | tasmd vstava-vastuna eva phalatva-
paryavasnj jra-buddhypi prpte tasmin ramaatay prpter eva
llas-viayatvc ca patitvam eva paryavasyati |

tad evam evokta

tam eva paramtmna jra-buddhypi sagat
jahur guamaya deha sadya praka-bandhan ||
[bh.pu. 10.29.11]

atra jighsaypi haraye stana dattvpa sad-gatim [bh.pu.
10.6.35] iti yath vigtrthena jighsay-padena sasajann api-
abdo jighsys tatrpravartanyatva vyanakti, tathpi
pururtha siddha iti viayasya aktim eva sthpayati, tath
vigtrthena jra-padena sasajana-jratvasya tathtva viayasya
ca t gamayati, ramaatva tu na tath vigtam, pratyuta

y samparyacaran prem pda-savhandibhi |
jagad-guru bhart-buddhy ts ki varyate tapa ||
[bh.pu. 10.90.27]

ity-din suhu stutam eva, na ca sm aho caraa-reu-jum
[bh.pu. 10.47.61] ity-din jratvam api stuta, kintu ts rga
eva stuta | yena jratvenpy asau svkta iti | jra-buddhy
saheti y jra-vdina kalpan, s tv asatyaiva, anarhatvt, jra-
pada-sasaktasya api-abdasynyath-pratyyakatvena daritatvt,
saha-pada-spekatvena kaatvt, upapada-vibhakte kraka-
vibhaktir balyas iti nyyt, sdhakatamasynyasya kalpanyatvc
ca |

te sarve strtvam pann samudbht ca gokule |
hari samprpya kmena tato mukt bhavravt ||

iti pdmottara-khaa-ravad et khalu tadpi na siddha-deh
iti paryavasyate | tata ca tasya dehasya patyu ca tygena r-
ka-prptau parakytvnupapatti | kim uta my-mtrea
parakytvena pratyamnn nitya-preyasnm | evam eva ca svaya
bhagavatpi daritay may krat rtry [bh.pu. 10.47.30]
ity-din | kintu jra-padam etdg allam | yat khalu jratay
bhajantbhir api na jra prativacana-viaykriyate, kintu
ramadi-padam eveti tad abhidheya katham iva phalya kalpate |
R-KA-SANDARBHA

Page 187 of 215


tad eva jram iti brahma ity-dy andya-vargnta-pty eva |
kintu bhramamayatvn ninditatvc ca jratvasya heyatvam | ramaam
iti tu vidheyam iti yad uktam, tat khalu prakaa-lly prvasya
spaatay varitatvena rotari prasiddhatvd uttarasya tadvad
avaritatvenpi prasiddhatvd api sidhyati |
prasiddhatvprasiddhatve eva tayo pravtti-hetu "brhmaoya
paita" itivat | na ca "anuvdam anuktv tu na vidheyam
udrayet" iti sarvatropalabhyate | "yasya paramay juhur bhavati"
ity atra vaipartya-darant, aprpte hi stram arthavat iti
nyyena ca "dadhn juhoti" ity-divad aprpte ramaatva eva
ttparyam | na ca prva-prva-prasiddhe brahmatvdi-jratva-
paryante anadhigatrtha-gant-pramam iti ca vddh |

ki ca, jratvasya vstavatvellat durnivr | avstavatve
vyabhicritvam eveti, sarvath tad vidheya na bhavaty eva vety
alam ativistarea | atra brahma ity evokte bhagavanta, ruta-
nirviea-brahma-vdasya kasyacit sandeha-viayo bhavatti paramam
ity uktam | paramam ity ukte r-ka-rpatva na pratyate iti
mm ity uktam | mm ity evokte brahmatva paramatva ca
pramntara-speka bhavatti tat tad ucyate | tath jram ity
evokte paryavasita na sidhyatti ramaam ity uktam | ramaam ity
evokte prva-prattatvd ramaa-padenpi kathacij jratvam eva
lakyeteti tan-nirsrtha jram iti cndyate | parambhatvd
api ramaatvasyaiva vidheyatva, na tu jratvasya ||
1


tath hi
2
sarvatra paryavasna-nirupadravea-prptir eva khalu
siddhnta-rasa-strayo sammat, prcnair dhunikai ca
laukiklaukika-varakai kavibhis tathaivopkhyyate | rmad-
asmad-upajvya-caraair api lalita-mdhave-pra-manoratha-nmany
ake tathaiva samrpitam tad evojjvala-nlamaau pramktya
sarva-rasa-praka samddhimaya sambhoga udhta |

r-bhagavat ca, yat tv aha bhavatn vai [bh.pu. 10.47.34]
ity-din, y may krat rtrym [bh.pu. 10.47.37] ity-dy-
antena tathaivbhipretam | jra-bhva-maya sagama ca sadaiva
sopadrava | *sopadravatvam eva hi jra-vdin rasa-hetur iti

1
This whole section, starting from *tata ca eva prvokta-rty... is much
briefer in the Y edition. See the footnote given there.
2
tathpi
R-KA-SANDARBHA

Page 188 of 215

gaty-antara ca na akyam iti
1
paryavasna-pururthatve tat-tac-
chstra-sammato na syt |

tath, para-koi-sakhyn nija-padbja-dalai [bh.pu. 10.35.16]
ity-di-yugale, kuja-gati gamit na vidma kamalena kavara
vasana v [bh.pu. 10.35.17] ity-di-rtnm udbhaa-bhvn
2

ts vraje bhva-sagopana prvam api dukaram st |

mah-virahe tu jte, nivrayma samupetya mdhava ki
nokariyan kula-vddha-bndhav [bh.pu. 10.39.28] iti, visjya
lajj rurudu sma susvara govinda dmodara mdhaveti [bh.pu.
10.39.31] ceti, t man-manask mat-pr mad-arthe tyakta-daihik
[bh.pu. 10.46.4] iti, ka-dte vrajyte uddhave tyakta-
laukik [bh.pu. 10.47.9] iti, gata-hriya [bh.pu. 10.47.10]
iti, kcin madhukara dv [bh.pu. 10.47.11] iti, y dustyaja
svajanam rya-patha ca hitv [bh.pu. 10.47.61] iti, gopyo
hasantya papracch rma-darandt [bh.pu. 10.65.9] iti,

mtara pitara bhrtn patn putrn svasn api |
yad-arthe jahima drha dustyajn sva-jann prabho ||
[bh.pu. 10.65.11] iti ca ryate |

atra nivrayma ity-dika yath sakpte, tathaiva visjya lajjm
ity-dincaritam | ts lajj-tyga khalu bhva-vyaktyaiva syt,
sarve gokula-vsin rodandi-smyt | tatas tad-vyakti-
prvaika-rodana-dvrea tbhir nivraam api yogyam iti |

eva tyakta-laukik ity-diu ca suhv eva bhva-vyaktir gamyate
| ki bahun, mtaram ity-dau mtrdn jahima ity ukta, na tu
prva-rgavat pati-sutnvaya-bhrt-bndhavn ativilaghya
[bh.pu. 10.31.16] iti mtram uktam | gopyo hasantya iti tnmda-
lakaam | tadn hsyogyatvt, yathaiva kcin madhukara dv
ity dv unmda eva dyate |
3


tad eva tadn tu durdhara-mah-bhvenonmatta-cen,
nirapatrapa-vyajita-bhvn, tyakta-mtr-dn tsm
asakhyn bhvasya sagopana nopapadyata eva | kintu jtopy
asau mah-viraha-pay sarvair ajta iva st | anantara tv
anusandadha eva | sa tu bhva-sagopanyaiva kla-katipaya svasya

1
*sopadravatvam... akyam iti" Y has "tasmd asau"
2
udbhaa-mah-bhvn (cha, ja, Y)
3
From *gopyo hasantya... dyate" only in cha, ja, Y.
R-KA-SANDARBHA

Page 189 of 215

rasatm vahati | vyaktatve tu svasya parem api sarvatra vastuto
dharma-mayatva-prattau jtym eveti rasa-vid matam | adharma-
mayatva-prattau tv allatay vyhanyata eva rasa |

adharma-mayatva ca dvidhparakytvena para-spatvena
1
ca |
tasmd yathaivarya-jna-mayy r-parkit-sabhym aivarya-
jna-rtyaiva tat parihtya rasvahatva samhitam, tath
lokaval-ll-kaivalyvalambane prema-mayy r-gokula-sabhy
loka-rtyaiva samdheyam | tath hi

nsyan khalu kya
mohits tasya myay |
manyamn sva-prva-sthn
svn svn drn vrajaukasa || [bh.pu. 10.33.37]

iti ca yat ryate, tac ctrpy avayam eva sagamanyam |
tasyyam arthatasya myay kartry
2
mohit santo nsyan, tasya
sva-nitya-preyas-svkra-lakae gue katham asv asmad-
dhmrtha-suhta-priytma-tanaya-praya-jvtutama para-dra-
svkrmagalam agkarotti doropa nkurvann ity artha |

my-mohitatvam evhamanyeti | svarpa-siddhn bhagavad-drm
apara-kartka-baltkra-parihrrtha tat-tad-kratay my-
kalpit ye ye sve sve drs tn sva-prva-sthn manyamn
bhagavad-drbhedena
3
sva-maty nicinvn ity artha |

tad eva, antar-gha-gat kcit [bh.pu. 10.29.9] ity atroktnm
api samdhna jeyam | parama-samarthys tasy myy nija-
prabhu-preyasn tad-eknurga-svabhvn maryd-rakartha
pariayam rabhya sadaiva svadhnaty yogyatvt tad-dinam
upalakaam eveti |

*ryate ca krma-pure dvtridhyyasynte pati-vrat-mtrasya
part paribhavo na sambhavatti kaimutyena r-st-devy udht

pati-vrat dharma-par rudry eva na saaya |
nsy parbhva kartu aknotha jana kvacit ||
yath rmasya subhag st trailokya-virut |
patn darather dev vijigye rkasevaram ||

1
para-sparena (cha, ja, Y)
2
kartry not in Y.
3
bhagavad-drbhedena not in Y.
R-KA-SANDARBHA

Page 190 of 215

rmasya bhry vimal rvao rkasevara |
st vila-nayan cakame kla-codita ||
ghtv myay vea carant vijane vane |
samhartu mati cakre tpasa kila bhvinm ||
vijy s ca tad-bhva smtv darathi patim |
jagma araa vahnim vasathya uci-smit ||
upatasthe mah-yoga sarva-ppa-vinanam |
ktjal rma-patn skt patim ivcyutam ||
namasymi mahyoga ktnta gahana param |
dhaka sarva-bhtnm na kla-rpiam || ity-di |

iti vahni pjya japtv rma-patn yaasvin |
dhyyant manas tasthau rmam unmliteka ||
athvavasthyd bhagavn havya-vho mahevara |
virst sudpttm tejasaiva dahann iva |
sv mymay st sa rvaa-vadhecchay ||
stm dya dharmih pvakontaradhyata |
t dv td st rvao rkasevara |
samdya yayau lak sgarntara-sasthitm |
ktv ca rvaa-vadha rmo lakaa-sayuta |
samdybhavat st akkulita-mnasa |
s pratyayya bhtn st mymay puna |
vivea pvaka dpta dadha jvalanopi tm |
dagdhv mymay st bhagavn ugra-ddhiti |
rmydarayat st pvakobht sura-priya |
praghya bhartu caraau karbhy s sumadhyam |
cakra praati bhmau rmya janaktmaj ||
dv ha-man rmo vismaykula-locana |
nanma vahni iras toaymsa rghava ||
uvca vahne bhagavan kim e vara-varin |
dagdhv bhagavat prva dy mat-prvam gat ||
tam ha devo lokn dhako havya-vhana |
yath vtta darathi bhtnm eva sannidhau ||
[k.pu. 32.513-530] ity-di |

evam agni-puram api dyam | tad evam api yat tu vlmkin neda
spakta, tat khalu karua-rasa-poartham eveti gamyate |
seya ca tasya parip kvacid anyenpy upajvyate iti jeya |

tad eva pativrat-mtr vieata r-bhagavat-preyasy
prabhve sati

ya etasmin mah-bhge prti kurvanti mnav |
R-KA-SANDARBHA

Page 191 of 215

nrayobhibhavanty etn viu-pakn ivsur ||
[bh.pu. 10.26.21]

iti smnya-viaye garga-vacane ca sati tdn bhramepi ta
nitya-knta parityajantn nitya tat-knta paricarant my
r-rmvasathygnivad api ki rak na kurvta, kintu tadya-
ll-nya-rakrtha
1
tat-pati-manydiv eva vivhdi-ayandi-
samayev eva ca svarpa-siddh vavrire, anyeu cnyad ca kalpit
eveti gamyate | tvad eva ca yukta, tsu maryd-rakaotkah-
vardhanaika-prayojanatvt tasy |

*atha tsm apatya-ravaa ca yt-mnin-prabhtn patyeu tad-
vyavahrt | smba-lakma-praynayane r-baladevam uddiya sa-
suta sa-snua pryt suhdbhir abhinandita [bh.pu. 10.68.52]
itivat |
2


svpatyatve sati vibhva-vaiguyena rasbhsatvam padyeta | tata
ca, bhajate td kr y rutv tt-paro bhavet [bh.pu.
10.33.36] iti, sieva ity-dau sarv arat-kvya-kath-rasray
[bh.pu. 10.33.26] iti ca virudhyeta | para-putratva-
pratipdanyaiva hi pyayantya in paya [bh.pu. 10.29.6] ity
evokta, na tu "sutn stanam" iti | ata eva mtara pitara putr
bhrtara pataya ca va [bh.pu. 10.29.20] iti parihsatvenaiva
r-bhagavad-vkya rasya sampadyate | vstavatvena tu
vairasyyaiva syt, tsm agkariyamatvt | kvacit tbhir eva
teu yat pati-abda prayukta, tad bahir-loka-vyavahrata eva
nntar-dita, yat-paty-apatya-suhdm anuvttir aga [bh.pu.
10.29.32] ity-din tad-agkrt, mm eva dayita preham
tmna manas gat [bh.pu. 10.46.4] iti bhagavat tsm anta-
karaa-prakant | *para saukhya hi nairya svairiy apy ha
pigal [bh.pu. 10.47.47] ity-din tbhi sve tad-eka-
nihat-vyajant,
3
gopya kim carad ayam ity-dau dmodardhara-
sudhm api gopikn bhukte svayam [bh.pu. 10.21.9] ity anena,

1
From *ryate ca... not in Y, which has only tad eva ca...
2
From *atha... (cha, ja, Y) yathaiva hi tava suta sati yaddhara-bimbe datta-
veu [bh.pu. 10.35.14] ity-dau, urantya patn kcit [bh.pu. 10.29.7]
ity-dau, t vryam patibhi [bh.pu. 10.29.8] ity-dau ca svarpa-siddhnm
eva darana tatra tatrvagatam | evam anyatrpy avagamyam | tsm anya-kta-
dhvasbhvasya kraa prabhva ca sambhvyate
ya etasmin mah-bhg prti kurvanti mnav |
nrayobhibhavanty etn viu-pakn ivsur || [bh. 10.8.18] iti kaimutya-
prpte |
atha tsm apatya-ravaa ca yt-mnin-prabhtnm apatye tad-vyavahrt |
3
From *param not in Y.
R-KA-SANDARBHA

Page 192 of 215

api bata madhu-purym rya-putrodhunste [bh.pu. 10.47.21] ity
anena tbhi svayam ukte ca |

tata etad ukta bhavatirsa-pacdhyyy nsyan khalu kya
[bh.pu. 10.33.37] ity ukta-di, sa vo hi svm [go.t.u. 2.22]
ity t prati tpan-sthita-durvsaso vkyavat ka-vadhva ity-
ukta-rty ca y khalu yogamym upritya iti ravat tat-tad-
artha-bhagavan-niyukta-yogamy-kalpitkalpitatay yogamyaika-
vidit svata parata ca pracchanna-dvividhyamn san, ts tu
pacd yogamyayaiva devy prpacitbhy marydotkalitbhy
sva-plitasya rasa-poa-taro paryavasna-nirupadrava-mah-sukha-
prpti-rpya phalya muny-kdi-vy-dika dvr-ktya v
svayam eva prakabhya eva v r-gokula-vsina prati tathaiva
vyakt-kt, svarpea mm eva ramaa prpt, nsyan khalu
kya ity-dy-uktsy-parihrasya samyaktvya tat-kalpits tu
sva-sva-patim ity eva r-bhagavantam | dyate ca saj-
chydivat kalpany vyaktatvam eva parima sarvatra | tad
ittham eva mt-pitr-dnm abha sidhyati, *tasminn eva te
vtsalyasya virnte |

na ca dmpatye prakae

bahu vryate yata khalu yatra pracchanna-kmukatva ca
|
y ca mitho durlabhat s param manmathasya rati ||
[u.n. 1.20]

iti bharatnusta-nivrady-abhvd rasa-nipattir na syd iti
vcyam | tasya nivraa khalu na bhaya-dnena bhavet,
sarvtiyi-smarthyt, kintu lajj-dnenaiva | lajj tu kulna-
kumr sva-str-gata-rahasya-vihra-vieasya parenumitv api
jyate, kim uta

yatra hr r sthit tatra yatra rs tatra sannati |
sannatir hrs tath r ca nitya ke mahtmani ||
[ha.va. 2.101.73 (96.72)]

iti hari-vady-uktnusrea parama-lajjdi-gua-nidhnasya vraje
nava-vaya rlatm evbhivyajatas tasya siddhe ca lajjlutve
svayam eva nivradi-traya sidhyati | kintu lajj dvividh
sagopya-nyyya-karmai sakoca-mtra-kar, anyyya-karmai
nyakkra-kar ca | atra prvvyjntarcchann ntivirodhin,
R-KA-SANDARBHA

Page 193 of 215

uttar yaa priyea tena kttepi vyje tasynumiti ced
dvigubhya virodhin |

tad eva sati gopa-nrbhir ania kraymsa keava [pa.pu.
6.252.26] iti rutnia-kr pradrye sarvath na sambhavati,
sva-dratve tu tsm asakhyn sva-svarpa-paty-aprpty jta-
parama-dukhn gurubhir api sammata sntvandi-rpo ya
vayaka-dharmas tad-vidha-vyjena sambhavati |

yac ca
ramya-keli-sukhenaiva gopa-vea-dhara prabhu |
bahu-prema-rasentra msa-dvayam uvsa ha ||

ity etat-padyam tad-anantara ca sarve manoramatva bahu-prema-
rasa-pradatva ca ittham eva sagacchate iti | na ca gopa-nrbhir
iti para-dratva abda-labdham | devahuty s tv brahman npa-
vadh [bh.pu. 3.21.28] iti kardama prati bhagavad-vkyj jty-
apekaypi sambhavt |

na ca nivradibhir aupapatyam eva bharata-mata, ratnval-
niky yayti-caritdivad dmpatyepi sambhavt, ne yad
agini rase kavibhir paroh [u.n. 5.3] iti virodht |

tad eva ghatay myay pratn ramaatay tasya prptau mat-
km ramaam iti padya yojitam | nanda-gopa-suta devi pati me
kuru te nama [bh.pu. 10.22.4] iti kta-japn kumrtvena
prasiddhn parsm api sakalpa-siddhir eva r-bhagavat kt |
tatraiva hi svayam agktam ytbal vraja siddh [bh.pu.
10.22.27] iti | tad etat-pakepi prvavad eva gupta-patitvj
jram iva jram iti sagamanyam | tasmc ca r-goplottara-
tpany t prati durvsas yad ukta, tad eva nigamanyamjanma-
jarbhy bhinna sthur ayam ity-dau, sa vo hi svm bhavati
[go.t.u. 2.23] iti ||
1


|| 11.12 || r-bhagavn uddhavam || 175-177 ||

[178]

prvokta evprakaa-ll-pravea-prakaa-llvikra-rporthas
tad-anantara-pranottarbhym apy abhipretosti | pranas tvat
r-uddhava uvca

1
From *tasminn eva te... not in Y.
R-KA-SANDARBHA

Page 194 of 215


saaya vato vca tava yogevarevara |
na nivartata tma-stho yena bhrmyati me mana ||
[bh.pu. 11.12.16]

tava vca vatovadhrayatopi mamtmastha saayo mayoditev
avahita ity-dikdhyya-traya-gata-mah-vkyrtha-
parylocansmarthya na nivartate | kuta ? yena yata eva rmea
srdha mathur prate [bh.pu. 11.12.10] ity-di-lakat tava
vkyn mama mano bhrmyati"hanta tsm anena sagama kutra
katha vidyate ?" iti cintay na svastha vartate ity artha |

[179]

tathottara tatra tasya saayam apanetu dvbhy tvat tac-
citta svasthayan r-bhagavn uvca

sa ea jvo vivara-prasti
prena ghoea guh pravia |
mano-maya skmam upetya rpa
mtr svaro vara iti sthaviha || [bh.pu. 11.12.17]

sa eva mal-lakao jvo jagato jvana-hetu vieato vrajasya
jvana-hetur v paramevara prena mat-pra-tulyena ghoea
vrajena saha vivara-prastir vivard aprakaa-llta prasti
prakaa-llym abhivyaktir yasya, tath-bhta san punar guhm
aprakaa-llm eva pravia | kda san ? ki ktv ? mtr
mama cakur-dni, svaro bh-gndi, varo rpam iti ittha
sthavia sva-parijann prakaa eva san, anye skmam
adya bahiraga-bhaktn ca mano-maya kathacin manasy eva
gamya yad rpa praka, tad upetya |

[180]

prakaa-llvikra ca sa-dnta spaayati

yathnala khenila-bandhur um
balena druy adhimathyamna |
au prajto havi samedhate
tathaiva me vyaktir iya hi v || [bh.pu. 11.12.18]

R-KA-SANDARBHA

Page 195 of 215

dntoya garbhdi-kramevirbhva-mtre | ttyepi tad
ukta rmad-uddhavenaivaajopi jto bhagavn yathgni [bh.pu.
3.2.15] iti | vyaktir virbhva | hi yasmd iya sva-rahasyaika-
vijasya mamaiva v, ntrsambhvan vidheyety artha | tata
cnantara vakyama eva gadir [bh.pu. 11.12.19] ity-di
granthas tu saaypattodane vykhyeya | eva prvokta-
vkyasyaivrtha-bhedena gadir laukika-bhaam iti jeyam |
tasypy utpattir jeyety artha | sa ca sa-ttparyakortha-bheda
kym eva dyate iti ||

|| 11.12 || r-uka || 179-180 ||

[181]

tad eva rmad-bhgavate punar vrajgamandi-rpoyam artho
bahudh labdhopi pdmottara-khaavad yan na spaatay varitas
tat khalu nijea-devatvasya bahirmukhn praty cchdanecchay
antarmukhn praty utkah-vardhanecchayeti gamyate | ata evoktam
paroka-vd aya paroka ca mama priyam [bh.pu. 11.21.35] iti
|

yad etat tu may kudratarea taralyita |
kamat tat-kam-la rmn gokula-vallabha ||

tad etat rla-vndvane ll-dvayasya milana svasaram eva
prastutam | dvraky tu prasiddham eva | tatra maualdi-ll
myiky eveti prvam eva daritam | vastutas tu dvrakym eva sa-
parikarasya r-bhagavato nighatay sthitir ydavn ca nitya-
parikaratvt tat-tygena svaya bhagavata evntardhne tair
atikobheonmatta-ceair upamardit pthivy eva nayed iti
prathama tem antardhpanam | ata evoktam

bh-bhra-rja-ptan yadubhir nirasya
guptai sva-bhubhir acintayad aprameya |
manyevaner nanu gatopy agata hi bhra
yad ydava kulam aho aviahyam ste || [bh.pu. 11.1.3] iti
|

atra tem adhrmikatay tu pthiv-bhratva na mantavyam |

brahmayn vadnyn nitya vddhopasevinm |
vipra-pa katham abhd vn ka-cetasm || [bh.pu.
11.1.8] ity-dau
R-KA-SANDARBHA

Page 196 of 215


ayysananlpa-
kr-snndi-karmasu |
na vidu santam tmna
vaya ka-cetasa || [bh.pu. 10.90.46] ity-dau ca
parama-sdhutva-prasiddhe |

pthv-bhra ca vyakti-bhulya-mtrea neyate | parvata-
samudrdnm anantn vidyamnatvt | tath na vastavyam [bh.pu.
11.7.5] ity-di bhagavad-vkyasya ttparyam idam | myaypi yadn
tdatva-darana mamnanda-vaibhava-dhmni madya-jana-sukhada-
mad-vilsaika-nidhau dvraky nocita, prabhse tu tat-tad-yogd
ucitam iti |

atha ca jijviubhi [bh.pu. 11.6.34] ity uktv vjinni
tariyma [bh.pu. 11.6.38] iti coktv vastutas tu te
tdatva na bhaviyatty evoktam | tatra csmbhi iti vayam iti
coktv svenaikya-scanay svtmavad anyathbhvatvam eka-gatitva
vyajitam iti |

tad eva sthite tai ska r-bhagavato dvrakym eva nity
sthitim ha

R-KA-SANDARBHA

Page 197 of 215

dvrak hari tyakt samudroplvayat kat |
varjayitv mahrja rmad-bhagavad-layam ||
nitya sannihitas tatra bhagavn madhusdana |
smtyeubha-hara sarva-magala-magalam ||
[bh.pu. 11.31.23-24]

loka-dyaiva hari tyaktm atyaktm iti v, nitya sannihita
iti vakyamatvt | tata cobhayathpy plvana parito jalena
parikhvad varaa taj-jala-majjana ca samudreaiva r-
bhagavad-jay tyakta-bhmi-lakaasya hastinpura-prasthpita-
bahirjana-ghdy-adhihna-bahir-varaasyaiva | tath racana
viva-karma tasyaiva prakaa-lly prpacika-miratvt | ata
sudharmdn svargd gamana ca yujyate | aprakaa-lly
tatopi divyatara sabhntardikam api syt | rmn ydavdi-
gha-vnda-lakaa-obhopaobhvn yo bhagavad-layas ta
varjayitv |

tad evam adypi samudra-madhye kadcid asau drata kicid dyate
iti tatratyn mahat prasiddhi | atra mahrjeti sambodhana
dnta-garbham | yad v, mahnto rjno ydava-laka yatra
tathbhta tad-laya r-ka-nitya-dhma-rpa dvrak-puram |
na kevala pura-mtrstitva, tatra ca rmati bhagavad-laye
madhusdana r-ko nityam eva sannihita | artht tatratyn
ki v na tatra sannihita | bhagavn ydavdi-lakakhila-
nijaivaryavn eva |

tad-layam eva viinaismtyeti | skd adhun vyakta-tad-
daranbhvt smtyety uktam | ya svayam evambhtas tasya tv
anyath sambhvitatvam api nstti | evam eva viu-pure

plvaymsa t ny dvrak ca mahodadhi |
nitya sannihitas tatra bhagavn keavo yata ||
tad atva mah-puya sarva-ppa-praanam |
viu-krnvita sthna dv ppt pramucyate || [vi.pu.
5.38.9-10] iti |

*tathaiva r-hari-vae ydavn pratndra-preitasya nradasya
vkyam

ko bhogavat ramym i-knt mah-ya |
dvrakm tmast ktv samudra gamayiyati || [ha.va.
2.102.32]
R-KA-SANDARBHA

Page 198 of 215


ity atra tmast ktv iti na tu tyaktveti |
1


|| 11.31 || r-uka || 181 ||

[182]

tad evam aprakaa-prakaa-llayo samanvayo darita | ete eva
pdmottara-khae bhoga-ll-abdbhym ucyetebhogo nitya-sthitis
tasya ll saharate kad [pa.pu. 6.226.9] ity-din | y
kadcit saharate, s llety artha | tatra prakaa-ll-gata-
bhvasya viraha-sayogdi-ll-vaicitr-bhara-vhitvena
balavattaratvd ubhaya-llaik-bhvnantaram api tan-mayas tem
abhimnonuvartate eva |

tatraivarya-jna-savalita-bhvn r-ydavn sa tvan nnam
eva sambhavati"aho sarvadaivnanya-jvtnm asmkam it r-
kkhyo bhagavn aya nn-llmta-nirjharai sndrnanda-
camatkram svdayitu ydava-ikhmaer nityam eva pit-bhva-
samddhasya rmad-nakadundubher ghe sva-janman svn svn
alacakra | tata ca sdhitsmad-nanda-satra-pradhna-vividha-
krya parama-bndhavosau paramevaras tat-tad-rpn evsmn
punar brahmdyair api duradhigame r-mathur-nmni r-dvrak-
nmni v parama-dhmni nn-mdhur-dhurbhir tma-llbhir
anulita eva vibhrjate" iti |

soyam abhimna r-vndvane tu nija-nija-sambandha-sandhyaka-
premaiknusri r-vraja-vsin nnam eva samujjmbhate"aho !

yosau gokula-kula-bhga-dheya-puja-majula-prako md d
jvana-sacaya-nirmachanya-pda-lchana-leo vchtta-
sukha-santati-santnako mah-vana-vraja-mah-khani-jani-nla-
mair virst,
yosau dua-bhoja-rja-visai ptandi-graha-samhair
uparaktopi muhur anuklena vidhin te svayam eva vina-
prvaka cakorebhya candram ivsmabhyam avatra evst,
yosau tda-tadya-mah-gua-gad eva parituyadbhir muni-
devair iva dattena kenpi prabhvea muhur api vipad-gad
tma-kleam agaayann eva na paritrtavn,

1
From *tathaiva... not in Y.
R-KA-SANDARBHA

Page 199 of 215

yosau nija-la-lvaya-rpa-gua-vilsa-keli-vinigha-sauhdya-
prakaana-ctur-gumphita-mdhurbhir asmn sushu pu
cakra,
yosau laghunpi gubhsensmkam nanda-sandoham abhivindamno
yad yad api mdm abhilaita tad-atta v, tat tad api
pratilavam apy carya-bhta nija-mdhurya-varyam
ullsitavn,
yosau sakala-sdhu-janvanya vikhypita-ydava-sambandhas tad-
dvr svayam api ca rjanysura-sagha-saharaya yadu-pur
prasthitavn,
yosau krynurodhena tatraiva cirya tihata tmano viprayogena
santapta-buddhn uddhavdibhir asmn asakd vsaymsa,
yosau punar-utkah-koi-samka-mrtibhis trtha-vrajy-
vyjena kuruketra-pragatair asmbhi vsa-mtrvaiair
ivmta-vridhir upalabdho babhva,
yosau tathvidhn asmn tma-sannidhau msa-katipaya savsya
parama-svajanatay mudhaiva ktbhimnebhyo ydavebhyo
nigh km api sneha-mudrm asmsu samudghaayya "bhavatm
evham" iti vyajanay muhur evsmn abhita sandhukitavn,
yosau r-vndvanam evsmkam tmanopi paramam abham iti
niakya apathdin nija-jhaity-gamane visrabhya sgraham
asmn atraiva prasthpitavn,
soyam aho ! aktpara-kartavya-ea evsmn nijgamana vin
samrabdha-pra-koi-mocana-vyavasyn akya jhaiti svayam eva
gokula smpratam gamya nija-viraha-kla-vyla-mukhn niksya ca
svvalokanmta-prea
1
sicann evste |

tatra ca pratikaam api nava-nav-ktennanya-sdhraena kenpi
sneha-sandoha-mayena kevalena nija-svabhva-vieea,
tatrpi nija-saundarya-varymta-pra-prap-caya-cayanena,
tatrpi vividha-pupdi-vibhaa-para-bhga-parbhogena,
tatrpi vilsa-mdhur-dhur-viedhnena,
tatrpi vicitra-gua-gaollsa-camatkra-vidy-vinodena,
tatrpi go-plana-gavkraa-blya-krana-mohana-mantryita-
mural-vdandi-vibhramea,
tatrpi gokula-nirgamana-pravedi-ll-ctur-mdhuryambarea,
tatrpi suhd yathyatham anusantarpaa-keli-kal-viea-
prakita-snehtiayensmn upallayann evste |
tena vayam aho samaya-gamangamanam api sambhlayitu na prayma
iti |


1
prakea (gha, ca)
R-KA-SANDARBHA

Page 200 of 215

etad-anusrea dvrakta samgate r-ke kecid vraja-
vsinm eva tadnntanam ullsa-vacana jayati jananivsa [bh.pu.
10.90.48] ity-dika r-uka-mukhd virbhtam iti vrajaiknta-
bhakt vycakante | akleenaivrtha-viea-sphrte | sambhavati
ca r-bhgavatasya vicitrrthatva, vidvat-kma-dhenu-rpatvt |
tath hi

jayati jana-nivso devak-janma-vdo
yadu-vara-pariat svair dorbhir asyann adharmam
|
sthira-cara-vjina-ghna susmita- r-mukhena
vraja-pura-vanitn vardhayan kma-devam ||

kopi soyam asmka jvana-koi-priyatamo vivak-pracrea r-
vndvanasyaiva vieata sthvar jagamn ca tad-virahd
yad dukha, tan-nihant jayati sarvotkarea vartate | arthc
chr-vndvana eva | r-vndvanasya sthvarm api bhvo
varita eva, kevalenaiva bhvena [bh.pu. 11.12.8, 175, 177]
ity-din |

kena viia ? susmitena r-mukhena | etena sadtanam nandaika-
rasatva sveu sadaiva suprasannatva ca tasya prakitam | ki
kurvan ? vraja-rpa yat pura tat-sambandhinyo y vanit
janitnurg kula-vadhva, ts kma-deva sarva-premnandopari-
virjamnatvt ts kmas tu deva parama-divya-rpa, ta
vardhayan |

nanu r-devaky putroyam ity eva vadanti, tat katha yusmkam
atrsmadyatvena abhimna ? tatrhadevaky janmeti vdo
mithyaiva loka-khytir yasya sa |

tarhi katha vsudeva iti nma ? ity akyhajana-nivso jann
svajannm asmka nivsatvd rayatvd eva tathbhidhyata ity
artha | svajanev asmsu kta-vsatvd eva v | tata cdhikarae
kartari vaudiko vsu | sa ca dvyati kratti deva ca sa iti
vigraha | prg aya vsudevasya [bh.pu. 10.8.14] ity-dik r-
gargoktir api nsmka
1
bhtti bhva |

kim-artham asau devak-janma-vdobht ? ity akym hayadu-
var pariat-sahya-rp yatra tda yath syt tath, svair

1
nsmabhya (ca, cha, ja)
R-KA-SANDARBHA

Page 201 of 215

dorbhir bhuja-pryair arjundibhir adharma tat pracura dua-
kulam asyan nihantu, lakaa-hetvo, kriyy at-pratyaya-
smarat | tasym tma-janmani khypite te te sahy bhaviyantty
evam anusandhyety artha | tathokta kasa-vadhnantara r-
kena r-vrajevara prati jtn vo draum eymo vidhya
suhd sukham [bh.pu. 10.45.23] iti | atra vieeenaiva r-
ka-rpa-vieya-padam upasthpyateayam udayati mudr-bhajana
padminnm [su.ra.ko. 979]
1
itivat ||

|| 10.90 || r-uka || 182 ||

[183]

atha te tena paramnandena samaynanusandhnam apy uktam
vrajati na hi yatrpi samaya [bra.sa. 5.56] iti | atas te
r-kgamana-paramnanda-mattnm adyaivyam gata itva sad
hdi vartate |

*sa ea yadvad aprakaa-svrasiky prakaa-ll-gata-bhva-
praveas tath tad-vaibhava-rpsu mantropsanmayv api sva-sva-
prktana-tad-bhva-praveo jeya, gagy bhvas tadya-hrada-
rev eva | ubhayatrpy asau samna eva darita | pdma-ptla-
khae go-gopa-gopik-sage yatra krati kasah iti, govinda
gopjana-vallabhea kassuraghna ity bhym | eva yath
svrasikym iva mantra-mayym api nandanandanatvam anugacchet,
eva ryatesakala-loka-magalo nanda-gopa-tanayo devat ity atra
gautamya-tantre dvitydhyye nandanandana ity ukta ity atra ca
|
2


tad eva prakaa-ll-gata-bhva-vieasyprakaa-lly praved
bahir-antardhna-ll-dvitayasyaikya varitam | tatra yadyapi
prva-prvam api tda-bhvas tem andita evnuvartate, tathpi
tam eva navanavktya samuddpayitu puna punar avatra iti
jeyam |

tad eva r-kasya svaya bhagavattva daritam | tatrpi r-
gokule tat-praktiayo dyate | sa caivarya-gatas tvat satya-
jnnantnanda-rasa-mtraika-mrti-brahma-kovara-

1
ayam udayati mudr-bhajana padminnm
udaya-giri-vanl-bla-mandra-pupam |
viraha-vidhura-koka-dvandva-bandhur vibhindan
kupitakapi-kapola-kroa-tmras-tamsi ||23||979|| (yogevarasya)
2
From *sa ea... not in Y.
R-KA-SANDARBHA

Page 202 of 215

darandau, kruya-gata ca ptany api skn mt-gati-dne |
mdhurya-gata ca,

vraja-striyo yad vchanti pulindyas ta-vrudha |
gva crayato gop pda-spara mahtmana || [bh.pu.
10.83.43]

iti r-paa-mahi-prrthandau |

atra sthitepi sarvatopi prema-varyasn ts tat-pda-spara-
saubhgye tan-mdhurya-praktiaya-vaiiybhipryeaiva
tathokti sagacchate | tathaiva cokta

trailokya-saubhagam ida ca nirkya rpa
yad go-dvija-druma-mgn pulakny abibhrat || [bh.pu.
10.29.40] ity-diu |

ato ll-gata csau lghyate, pitarau nnvavindet
kodrrbhake hitam [bh.pu. 10.8.47] ity-diu | atas tadynm
apy utkara ukta vndvana govardhana yamun-pulinni ca
[bh.pu. 10.11.36] ity-dau | tata parikar tu sutar, aho
bhgyam aho bhgyam [bh.pu. 10.14.32] ity-dau, ittha satm
[bh.pu. 10.12.11] ity-dau, nanda kim akarot [bh.pu. 10.8.43]
ity-dau, et param [bh.pu. 10.47.51] ity-dau, gopyas tapa kim
acaran [bh.pu. 10.44.14] ity-dau | tatrpi tatrtiuubhe tbhi
[bh.pu. 10.33.6] ity-dau ca tsu praktiaya-sm darit |
tata sarvsv api tsu anayrdhito nna bhagavn harir vara
[bh.pu. 10.30.28] ity-dibhi | prema-varyastvena prasiddhy
r-rdhiky tu kim uteti jeyam |

atra ceda tattvamdvitye sandarbhe khalu paramatvena r-
bhagavanta nirpya, tasya akti-dvay nirpit | tatra pratham
r-vaiavn r-bhagavadvad upsy tadya-svarpa-bht, yan-
mayy eva khalu tasya s bhagavatt | dvity ctha te jagadvad-
upekay my-laka, yan-mayy eva khalu tasya jagatt | tatra
prvasy aktau aktimati bhagavac-chabdaval lakm-abda
prayujyata, ity api dvitya eva daritam | tatosmin sandarbhe tu
sa ca bhagavn r-kkhya eveti nirdhrite, tady svarpa-
aktis tu kim khyeti nirdhryam |

tatra dvayor api puryo r-mahiy-khy jey | mathurym apy
aprakaa-lly rutau rukmiy prasiddher anysm upalakat |
R-KA-SANDARBHA

Page 203 of 215

r-mahi tadya-svarpa-aktitva sknda-prabhsa-khae r-
iva-gaur-savde gopyditya-mhtmye dam

pur ko mah-tej yad prabhsam gata |
sahito ydavai sarvai a-pacat-prakoibhi ||
oaaiva sahasri gopyas tatra samgat |
lakam eka tath ahir ete ka-sut priye || ity
upakramya,

tato gopyo mah-devi vidyy oaa smt |
ts nmni te vakye tni hy eka-man u ||
lambin candrik knt krr nt mahoday |
bha nandin ok suprva-vimal kay ||
ubhad obhan puy hasasyait
1
kal kramt |
hasa eva mata ka paramtm janrdana ||
tasyait aktayo devi oaaiva prakrtit |
candra-rp mata ka kal-rps tu t smt ||
sampra-maal ts mlin oa kal |
pratipat-tithim rabhya sacaraty su candram ||
oaaiva kal ys tu gop-rp varane |
ekaikaas t sambhinn sahasrea pthak pthak ||
eva te kathita devi rahasya jna-sambhavam |
ya eva veda purua sa jeyo vaiavo budhai || [108.5-8,
10-16] iti |

atra gopyo rjya ity artha, gopo bhpepi iti nma-
lignusant | lambin avatra-akti | suprva-vimal suvimal
| hasasyety atra prptasya hasa-abdasya vcyam hahasa eveti
| sa ca candra-rp candra-dntenoddeya ity artha | kal-rp
iti t ca aktaya ca candrasymtety-di-kal-dntenoddey
ity artha | anuktm antim mah-aktim hasampra- iti | seya
tu kal-samai-rp jey | dntopapdanya candrasya
tdatvam hapratipad iti | su etat-tulysu kalsu | vivakitam
haoaaiva iti | oanm eva vidy-rpatvt | etad-upadeasya
jna-sambhava-rahasyatvt, taj-jnasya vaiavatnumpaka-
ligatvc ca |

krr-bha-oknm api bhagavat-svarpa-bhtnm eva satn
mallnm aani [bh.pu. 10.47.17] itivat r-kasya kahinatva-
pratyyakatvt | mtyur bhoja-pater [tatra] itivad durjana-
vitrsakatvt, asat st itivat tadya-oka-hetutvd eva ca

1
hasa-sit (ca, cha, ja)
R-KA-SANDARBHA

Page 204 of 215

tat-tan-niruktir upapadyate | yath prakaika-rpy eva srya-
knter ulkeu tama-di-vyajakateti | ata candra-rp mata
ka kal-rps tu t smt iti sphuam eva svarpa-bhtatva
daritam |

tad eva ts svarpa-akti-bhtatve lakmtva sidhyaty eva |
tad evam abhipretya lakmtvam ha

gheu tsm anapyy atarka-kn
nirasta-smytiayev avasthita |
reme rambhir nija-kma-sampluto
yathetaro grhaka-medhik caran || [bh.pu. 10.59.34]

k carambhir lakmy aa-bhtbhir ity e | svarpa-
aktitvd eva reme ity uktam | ata eva nija svakya paramnanda-
akti-vtti-vieodaya-rpa-prema-viea-svarpo ya kma, tena
sampluto vypta iti ||

|| 10.59 || r-uka || 183 ||

[184]

ittham an r-paa-mahi tu tat-svarpa-aktitva
kaimutyenaiva sidhyati | tatra r-satyabhmy bh-akti-rpatva
pdmottara-khadau prasiddham | r-yamuny kp-akti-
rpatva sknda-yamun-mhtmydv ity-dy-anveayam | kintu
r-harivadau satyabhmy saubhgytiayasya vikhytatvt
prema-akti-pracura-bh-aktitva jeyam | svaya lakms tu r-
rukmi

dvrakym abhd rjan mah-moda puraukasm |
rukmiy ramayopeta dv ka riya patim || [bh.pu.
10.54.6]

ity-diu tasym eva bhria prasiddhe | ata svaya
lakmtvenaiva paraspara-yogyatm ha

asyaiva bhry bhavitu rukmiy arhati npar |
asv apy anavadytm bhaimy samucita pati ||
[bh.pu. 10.53.37]

spaam |
R-KA-SANDARBHA

Page 205 of 215


|| 10.53 || vidarbha-pura-vsina parasparam || 184 ||

R-KA-SANDARBHA

Page 206 of 215

[185]

tath,
t rpi riyam ity-dau,
y llay dhta-tanor anurpa-rp
1
[bh.pu. 10.60.9]
iti |

spaam |

ata svaya bhagavatonurpatvena svaya lakmtva siddham eva |
ata eva, vaidarbh bhmaka-sut riyo mtr svayavare
[bh.pu. 10.52.16] ity atra mti antarbhavaty asym iti mtr-
pada bhulyd adhikaraa evaudika jeyam | krtsnye avadhrae
mtram itivat | tata ca vaikuha-prasiddhy lakmy
antarbhvspadatvd eaiva lakm sarvata pariprety artha |
yat tu

nanv evam etad aravinda-vilocanha
yad vai bhavn bhagavatosad vibhmna |
kva sve mahimny abhirato bhagavs try-adha
kvha gua-praktir aja-ghta-pd || [bh.pu.
10.60.34]

iti tasy evoktis tatra nijbhsam eva dainyena sva matvoktam
iti mantavyam | yad v, gu gau prakti svabhvo yasy s
apaka-rpety artha | yath tatraiva, syn me tavghrir araa
stibhir bhramanty [bh.pu. 10.60.43] iti
manuyvatratbhinivet tasy eva dainyokti | atra daiva-
prerito vstavorthas tv evahe aravinda-locana ! bhagavatas
tavsady aham ity etad | yad bhavn ha nanu nicita, tat tv
2

eva vakyama-prakraka, na tv anya-prakrakam |

tathaivhasve svarpa-bhte mahimni aivarydv abhito rato
bhagavn kva kutrnyatra ? tathha t te gu aivarydaya eva
prakti svarpa yasys tathbht kva kutrnyatra ? kintu na
kutracid anyatreti dvayor ekatraiva svarpe sthitir ity artha |

1
t rpi riyam ananya-gati nirkya
y llay dhta-tanor anurpa-rp |
prta smayann alaka-kuala-nika-kaha-
vaktrollasat-smita-sudh harir babhe ||
2
nanv (P)
R-KA-SANDARBHA

Page 207 of 215

ata eva [aja-] na vidyate jo vijo yebhyas tair ghtau
1
sevitau
pdau yasy, tath-bhtha tasmc chakti-aktimator atyanta-
bhedbhvd evopamnopameyatvbhvena sdybhva iti bhva |

eva stibhir bhramanty [bh.pu. 10.60.43] ity atrpi hi tvadya-
padavbhir ity eva vstavortha | tad uktamdevatve deva-dehaiya
manuyatve ca mnu [vi.pu. 1.9.143] iti |
evam eva

astv ambujka mama te caranurga
tman ratasya mayi cnatirikta-de |
yarhy asya vddhaya uptta-rajo-timtro
mm kase tad u ha na paramnukamp || [bh.pu.
10.60.46]

ity atrpi tasy praktitva dainyajenbhedopacreaiva
vykhyeyam | yad v, asya grhasthasya uptt agkt
rajotimtro sarva-bhtnurajantiayo yena sa | vstavrthas tv
eva yad uktaudsn vayam [bh.pu. 10.60.20] ity-di, r-
bhagavat tatrhaastv iti |

he ambujka tman tmani mayi ca ratasya te caranurgo mamstu
| mayi ratatva cokta tathham api tac-citto nidr ca na labhe
nii [bh.pu. 10.53.2] iti svayam eveti bhva |

nanv tma-ratasya mama katha tvayi rati ? tatrhaanatirikta-
de, aktimaty tmani aktau ca mayy anatirikt pthag-bhva-
ny dir yasya | akti-aktimator apthag-vastutvd dvayor api
mitho viiatayaivvagamd v yujyata eva mayy api ratir iti
bhva |

tad eva satym api svbhviky ratau vieatas tu, yarhy asya
raty-khyasya bhvasya vddhaye uptt rajotimtr rgtiayo
yena, tath-bhtas tva mm kase sa-bhvam lokayasi, tadsau
nosmn prati paramaivnukampeti | evam udsnatva tava skn
mat-sambandhd anyatraiveti mama sudha eva vivsa iti bhva |
tasmt sdhkta y llay dhta-tano [bh.pu. 10.60.9] ity-din
r-rukmi-devy svaya lakmtvam |

|| 10.60 || r-uka || 185 ||


1
ata evjair asya r-vios tava tattvajair ghtau (cha, ja, Y)
R-KA-SANDARBHA

Page 208 of 215

[186-187]

atha vndvane tadya-svarpa-akti-prdurbhv ca r-vraja-
devya | yath brahma-sahitym

nanda-cinmaya-rasa-pratibhvitbhis
tbhir ya eva nija-rpatay kalbhi |
goloka eva nivasaty akhiltma-bhto
govindam di-purua tam aha bhajmi || [bra.sa. 5.30] iti
|

tbhi r-gopbhir mantre tac-chabda-prayogt | kalbhi
aktibhi | nija-rpatay sva-svarpatay | aktitva ca ts
prvoktotkarea parama-pra-prdurbhvn sarvsm api
lakmtvam eva | tad ukta tatraivalakm-sahasra-ata-sambhrama-
sevyamnam [bra.sa. 5.29] iti, riya knt knta parama-
purua [bra.sa. 5.56] iti ca | etad abhipretyaiva
svyambhuvgamepi r-bh-ll-abdais tat-preyas-viea-trayam
upadiam | tasml lakmtopy utkara-varanam s para-vyomdi-
sthitbhyas tan-nmnaiva lakmbhya dhikya-vivakayeti mantavyam
| r-vndvana-lakmyas tv et eveti |

evam eva, pda-nysair bhuja-vidhtibhi [bh.pu. 10.33.7] ity-
dau ka-vadhva ity uktam | ata eva gop-janvidy-kal-
preraka [go.t.u. 1.8] ity atra tpan-vkye rmad-
dakarastha-nma-niruktau ye gop-jan, te samyag y vidy
parama-prema-rp tasy kal vtti-rp iti vykhyeyam, rja-
vidy rja-guhyam [gt. 9.2] ity-di r-gt-prakarat |
avidy-kal-abdena avidyaiva kal vttir yasy s sarvendriya-
vimoha-kri prema-aktir evkhyt, vykhyntare bhagavaty
avidy-salebhvt | tad ukta

hldiny savid-lia saccidnanda vara |
svvidy-savto jva saklea-nikarkara || iti
svmi-sktau | tath

hldin sandhin savit tvayy ek sarva-saraye |
hlda-tpa-kar mir tvayi no gua-varjite || [vi.pu.
1.12.69] iti viu-pure ca |

*athav vaibhava-mtrbhijn prati vir-upsanvat gopjana-
abdasynya-niruktir iyam | yath tatraiva gopla-pada-niruktau
si-paryantam ltty uktam | tatrvidy-kal-abdena
R-KA-SANDARBHA

Page 209 of 215

myaivocyate iti |
1
tatas ts prerakas tat-tat-kry
pravartaka iti vallabha-abdenaikrthyam eva | sa vo hi svm iti
tasym eva rutau t prati durvsaso vkyt |

yac ca ts kvacit prva-janmani sdhakatvam iva ryate, tat tu
prvsm eva vykhyeyam | ts tu nitya-siddh eva | ata idam
ittham eva vykhyeyam

tbhir vidhta-okbhir bhagavn acyuto vibhu |
vyarocatdhika tta purua aktibhir yath || [bh.pu.
10.32.10]

yath yathvat | ata eva adhika vyarocata ity uktam upapadyate |

[187]

sva-akty-eka-prakakatvt r-bhagavata

gopyo labdhvcyuta knta riya eknta-
vallabham |
ghta-kahyas tad-dorbhy gyantyas ta
vijahrire || [10.33.15]

gopya eva riya | knta manoharam | eknta-vallabha raho-
ramaam, apigrhakatvt |

|| 10.32 || r-uka || 186-187 ||

[188]

ts mahattva tu hldin-sra-vtti-viea-prema-rasa-sra-
viea-prdhynyt | tad ukta nanda-cinmaya-rasa-
pratibhvitbhi [bra.sa. 5.30] iti | nanda-cinmaya-rasena
prema-rasa-vieea pratibhvitbhis tat-pradhnbhir ity artha |
ata eva tat-prcurya-prakena r-bhagavatopi tsu paramollsa-
prako bhavati, yena tbh ramaecch jyate | tathaivha

bhagavn api t rtr aradotphulla-mallik |
vkya rantu mana cakre yoga-mym uprita
|| [bh.pu. 10.29.1]

1
From *athav... not in Y.
R-KA-SANDARBHA

Page 210 of 215


yoga-my durghaa-sampdik svarpa-akti, tat-tal-ll-
sauhava-ghaanya uprita iti tasmai t pravartyety artha |

|| 10.29 || r-uka || 188 ||

[189]

atha ts nmni ca ryante bhaviyottare malla-dvda-prasage
r-ka-yudhihira-savde

gop-nmni rjendra prdhnyena nibodha me |
gopl plik dhany vikh dhyna-nihik |
rdhnurdh sombh trak daam tath || iti |

daamy api trak-nmny evety artha | sknde prahlda-sahity
dvrak-mhtmye maya-nirmita-sara-prastve r-lalitovcety
dinlalit ymal dhany vikh rdh aivy padm bhadrety
etny aaiva ghtni |

atha vanit-ata-koibhir ity gama-prasiddher anyny api loka-
strayor avagantavyni | atra ata-koitvnyathnupapatty-din
1

ts tan-mah-aktitvam evvagamyate |

tad eva parama-madhura-prema-vtti-mayu tsv api tat-
srodreka-may r-rdhik, tasym eva premotkara-parkhy
daritatvt, prti-sandarbhe darayiyamatvc ca | yatra ca tat-
prema-vaiiya, tatraiva | yasysti bhaktir bhagavaty akicana
[bh.pu. 5.18.12] ity-divat sarv apy aivarydi-rp any
aktayo ntydt apy anugacchantti r-vndvane r-rdhikym
eva svaya-lakmtvam |

*yat tu mtsye devy daka prati

rukmi dvravaty tu rdh vndvane vane |
devak mathury tu ptle paramevar |
citrakue yath st vindhye vindhya-vsin ||

ity-din svarpa-akti-vyha-rukmi-rdh-devak-stn
mya-rpea svena sahbheda-kathana tat khalu yath devendra
pratardana prati prosmi prajtm ity-dikam | yath v,

1
koitvnyathnupapattypi (ca, cha, ja)
R-KA-SANDARBHA

Page 211 of 215

vsudeva cha manur abhava srya ca ity-dika paramtman
sahbheda matvvdti | na vaktur upadedi vednta-streu
stra-dy tpadeo vma-devavat [ve.s. 1.1.30] ity anena
vicritam, tadvad ihpti gamyate |

stra khalu caturdh parvarayor abheda darayati yath

sarva khalv ida brahma [ch.u. 3.14.1] iti kryasya krad
ananyatvena,
tat tvam asi [ch.u. 6.8.7] iti paramtm-jvayo cit-
smyena,
yath sarva sampnoi tatosi sarva [gt. 11.40] ity
adhihndhihtror abhedopacrea,
yath v, rmoham [rmottara-tpiny-upaniat] ity-dikam
ahagrahopsaneneti |

yatrpi yath-sva mantavyam | vieata r-rdhy svaya
lakmtvam ||
1


tath ca bhad-gautamye r-baladeva prati r-ka-vkyam

sattva tattva paratva ca tattva-trayam aha kila |
tri-tattva-rpi spi rdhik mama vallabh ||
prakte para evha spi mac-chakti-rpi |
sttvika rpam sthya proha brahma-cit-para ||

1
From *mtsye... lakmtvam, cha, ja have: ata eva satv anysv api
mukhybhipryeaiva tasy eva vndvandhipatyena nma-grahaam | yath pdme
krttika-mhtmye aunaka-nrada-savde
vndvandhipatya ca datta tasyai pratyuyat |
kennyatra dev tu rdh vndvane vane || [pa.pu. 5.77.39] ity anena |
anyatra sdhrae dee devy evdhikri, r-vndvanbhidhe vane tu r-
rdhikaivety artha | eva sknde
vrasy vilk vimal puruottame |
rukmi dvravaty ca rdh vndvane vane || iti |
tath mtsyepi | aktitva-mtra-sdhrayenaiva lakm-st-rukmi-rdh-
nmpi devy saha gaanam | vaiiya tu lakmvat stdiv api jeyam | tasmn
na devy saha lakmy-dnm aikyam, r-rma-tpan-r-gopla-tpany-dau ts
svarpa-bhtatvena kathant | r-rdhiky ca ymale prvodhta-padya-
traynantaram
bhuja-dvaya-yuta ko na kadcic catur-bhuja |
gopyaikay yutas tatra parikrati sarvad || iti |
atra vndvana-viayaka-tat-sahita-sarvad-kritva-ligvagatena
parasparvyabhicrea svarpa-aktitvam | satv apy anysu ekay ity anena
tatrpi para-mukhytvam abhihitam |
R-KA-SANDARBHA

Page 212 of 215

brahma prrthita samyak sambhavmi yuge yuge |
tay srdha tvay srdha nya devat-druhm || ity-
di |

sattva kryatva tattva kraatva tatopi paratva ceti yat
tattva-traya tad aham ity artha | ata eva r-rdhik-prasage
tat-puratopi

dev ka-may prokt rdhik para-devat |
sarva-lakm-may sarva-knti samohin par || iti |

k-pariia-ruti ca tathaivhardhay mdhavo devo
mdhavenaiva rdhik | vibhrjante janev | vibhrjante
vibhrjate | sarvata iti ruti-padrtha | ata eva tasy
sarvottamatva saubhgytiayatva cdi-vrhe tat-kua-prasage
draavyam | r-bhgavate anayrdhito nnam [bh.pu. 10.30.28]
ity-dau ca |
1


etat sarvam abhipretya mrdhaya-loke tdopy artha sandadhai
| tatra tayor mah-mahaivarya-pratipdakortha prvavat svayam
anusandheya | parama-mdhur-pratipdakorthas tu yath,

janmdy asya yatonvayd itarata crthev
abhija svar
tene brahma hd ya di-kavaye muhyanti yat
sraya |
tejo-vri-md yath vinimayo yatra tri-
sargom
dhmn svena sad nirasta-kuhaka satya para
dhmahi ||
[bh.pu. 1.1.1]
yatonvayd anugacchati sad nija-paramnanda-akti-rpy tasy
r-rdhym sakto bhavatty anvaya r-ka, tasmt | yasmt
tath itarata itarasy ca tasya sad dvityy r-rdhy eva |
yato yasy dy asya di-rasasya janma prdurbhva, yv evdi-
rasa-vidyy parama-nidhnam ity artha | ata eva tayor
atyadbhuta-vilsa-mdhur-dhuratm uddiati yortheu tat-tad-
vilsa-kalpeu abhijo vidagdha | y ca svena tath-vidhentman
rjate vilsatti svar |


1
Sentence not in Y.
R-KA-SANDARBHA

Page 213 of 215

ata eva sarvato'py carya-rpayos tayor varane mama tat-kpaiva
smagrty hadi-kavaye prathama tal-ll-varanam rabhamya
mahya r-veda-vysya hd anta-karaa-dvraiva brahma nija-
ll-pratipdaka abda-brahma yas tene | rambha-sama-klam eva
yugapat sarvam ida mah-pura mama hdi prakitavn ity artha
| etac ca prathamasya saptama eva vyaktam | yad yasy ca sraya
edayopi muhyanti svarpa-saundarya-gudibhi atyadbhut keyam
iti nirvaktum rabdh nicetu na aknuvanti | eva-bht s yadi
kp nkariyat, tad labdha-mdhava-tda-kpasypi mama

tais tai padais tat-padavm anvicchantyogratobal |
vadhv padai supktni vilokyrt samabruvan ||
[bh.pu. 10.30.26]

ity-din tasy ll-varana-leopi shasa-siddhir asau
nbhaviyad eveti bhva | tayor carya-rpatvam eva vyanakti
tejo-vri-md caitanynm api yath yena prakrea vinimaya
paraspara svabhva-viparyayor bhavati, tath yo vibhrjita iti
ea | vkya-ea ca bhvbhibhtatvena na vaktu aktavn iti
gamyate |

tatra tejasa candrdes tat-pada-nakha-knti-visphratdin vri-
mdvan nistejastva-dharmvpti | vrio nady-de ca tat-
sasarga-va-vdydin vahny-di-tejovad ucchnat-prpti
pdi-mdvac ca stambha-prpti | mda ca pdes tat-knti-
kandal-cchuritvena tejovad ujjvalat-prptir va-vdydin
vrivac ca dravat-prptir iti | tad etat sarva tasya ll-
varane prasiddham eva |

yatra yasy ca vidyamny tridh-sarga r-bh-lleti-akti-
tray-prdurbhvo v | dvrak-mathur-vndvannt-sthna-traya-
gata-akti-varga-traya-prdurbhvo v | vndvane eva rasa-
vyavahrea suhd-udsna-pratipaka-nyik-rpa-tri-bhedn
sarvsm api vraja-devnm eva prdurbhvo v m mithyaiva |
yasy saundarydi-gua-sampad ts t kasya na kicid iva
prayojanam arhantty artha | tad dhmahti yac-chabda-labdhena
tac-chabdennvaya | parama-bhakti-aktimattventiyita-
mahbhva-rasena v paraspara-bhinnat gatayor aikyenaiva
vivakita tad iti | ata eva smnyatay parmarn napusakatva
ca |

katham-bhtam ? svena dhmn sva-sva-prabhvena sad nirasta sva-
ll-pratibandhakn jarat-prabhtn pratipaka-nyikn ca
R-KA-SANDARBHA

Page 214 of 215

kuhaka my yena tat | tath satya tdatvena nitya-siddham |
yad v, paraspara vilsdibhir anavaratam nanda-sandoha-dne
kta-satyam iva jtam | tatra nicalam ity artha | ata eva param
anyatra kutrpy ada-gua-lldibhir viva-vismpakatvt
sarvatopy utkam |

atraikopi dharmo bhinna-vcakatay vkyato nirdia ity ubhaya-
sdyvagamt prativastpam-nmlakroyam | iya ca muhur
upamiti-ml-prativastpam | tena tais tair guair mitho
yogyatay nibaddhatvt sama-nmpi | etad-alakrea ca aho
paraspara parasmt param api tan-mithuna-bhta kim api tattva
mitho gua-gaa-mdhurbhi samatm eva samavptam iti sakala-
jva-jvtu-tmarasa-pya-dhrdhrdharat-sampad kasmai v
nija-caraa-kamala-vilsa na rocayatti svata sambhavi vastu
vyajyate | tad hu

prativastpam s syd vkyayor gamya-smyayo |
ekopi dharma smnyo yatra nirdiyate pthak ||
[s.da. 10.49] iti |
1


iya mlaypi dyate iti ca | eva sama syd nurpyea lgh
yogyasya vastuna [s.da. 10.92] iti | tath,

vastu vlaktir vpi dvidhrtha sambhav svata |
kave prauhokti-siddho v tan-nibaddhasya veti a |
abhis tair vyajyamnas tu vastv-alakra-rpaka |
artha-akty-udbhavo vyagyo yti dvdaa-bhedatm ||
[s.da. 4.8-9] iti |

ata sarvato'pi sndrnanda-camatkra-kra-r-ka-prake r-
vndvanepi paramdbhuta-praka r-rdhay yugalitas tu r-
ka iti | tad ukta rutyrdhay mdhavo deva ity-din | tad
uktam di-pure vedntinopi iti padynantaram

aham eva para rpa nnyo jnti kacana |
jnti rdhik prtha an arcanti devat || iti |

1
The V. edition has only this verse from Shitya-darpaa before ata sarvato
etc.
vastu vlaktir veti dvidhrtha sambhav svata |
kave prauhokti-sikto v tan nibaddhasya veti a ||
abhis tair vyajyamnas tu vastv alakra-rpaka |
artha-akty-udbhavo vyagyo yti dvdaa-bhedata || [s.da. 4.8-9]

R-KA-SANDARBHA

Page 215 of 215


tayor nitya-vilsas tv ittha yath varitosmad-upajvya-
carambujai

vc scita-arvar-rati-kal-prgalbhyay rdhik
vr-kucita-locan viracayann agre sakhnm asau |
tad-vako-ruha-citra-keli-makar-pitya-pra gata
kaiora saphal-karoti kalayan kuje vihra hari ||
[bha.ra.si. 2.1.231] iti |

tad eva sandarbha-catuayena sambandho vykhyta | tasminn api
sambandhe r-rdh-mdhava-rpeaiva prdurbhvas tasya
sambandhina parama prakara | etad-artham eva vyatniamim
sarv api paripr iti pra sambandha |

gaura-yma-rucojjvalbhir amalair akor vilsotsavair
ntyantbhir aea-mdana-kal-vaidagdhya-digdhtmabhi
|
anyonya-priyat-sudh-parimala-stomonmadbhi sad
rdh-mdhava-mdhurbhir abhita citta mamkrmyatm
||

iti r-kali-yuga-pvana-sva-bhajana-vibhjana-prayojanvatra-
r-r-bhagavat-ka-caitanya-deva-caranucara-viva-vaiava-
rja-sabhjana-bhjana-r-rpa-santannusana-bhrat-garbhe
r-bhgavata-sandarbhe r-ka-sandarbho nma caturtha
sandarbha ||

r-bhgavata-sandarbhe sarva-sandarbha-garbha-ge |
r-ka-sandarbha-nm sandarbhobhc caturthaka ||

samptoya r-ka-sandarbha ||

o)0(o

Você também pode gostar