Você está न página 1de 2

h Ea`I gaNaoSayaaga pairvaar

6804 Darcel Avenue,


Mississauga, Ontario, L4T 2W3
@ g#\ g]N]p]t]yo n]m]:
Û]I g]N]p]ty]T]v]*x]IS]* www.shreeganeshyag.org

x]]int] p]]Q
@ B]¨\ ¿No*iB]: x³N¶y]]m] dev]]: | B]¨\ p]xyom]]X]iB]y]*j]ˆ]]: | FsT]rEr\gOst¶Squv]}s]st]n]UiB]: | vy]xom] dev]iht} y]d]y¶: || 1 ||
@ sv]Fst] n] wn¨o v³£Û]v]]: | sv]Fst] n]: p]US]] iv]Ãv]vod]: | sv]Fst] n]st]]Xy]o* airSqnoim]: | sv]Fst] n]o b³hsp]it]d*D]]t¶ || 2 ||
@ x]]Fnt]: ! x]]Fnt]: !! x]]Fnt]: !!!
@ n]m]sto g]N]p]t]yo || tv]mov] p—ty]X} t]–v]m]is] || tv]mov] ¿†v]H\ ¿t]]* % is] || tv]mov] ¿†v]H\ D]t]]* % is] ||
tv]mov] ¿†v]H\ ht]]* % is] || tv]mov] s]v]*\ K]Flv]d\ b—À]is] || tv} s]]X]]d]tm]] % is] in]ty]m]/ || 1 ||
`t} v]Fcm] || s]ty} v]Fcm] || 2 ||
av] tv} m]]m]/ || av] v]•]rm]/ || av] Û]ot]]rm]/ || av] d]t]]rm]/ || av] D]]t]]rm]/ || av]]n]Uc]]n]m]v] ix]Sy]m]/ || av] p]º]–]]t]/ ||
av] p¶rst]]t]/ || av]o–]r]–]]t]/ || av] diX]N]]–]]t]/ || av] c]oDv]]*–]]t]/ || av]]D]r]–]]t]/ || s]v]*t]o m]} p]]ih p]]ih s]m]nt]]t]/ || 3 ||
tv} v]]M/m]y]stv} ic]nm]y]: || tv]m]]n]ndm]y]stv} b—Àm]y]: || tv}õõ s]Fcc]d]n]nd]i©t]Iy]o % is] || tv} p—ty]X} b—À]is] || tv} ç]]n]m]y]o iv]ç]]n]m]y]o % is] || 4 ||
s]v]*\ j]g]idd\ tv]–]o j]]y]to || s]v]*\ j]g]idd\ tv]–]Fst]SQit] || s]v]*\ j]g]idd\ tv]iy] Hy]moSy]it] ||
s]v]*\ j]g]idd\ tv]iy] p—ty]eit] || tv} B]Uim]r]p]o % n]Ho % in]Ho n]B]: || tv} c]tv]]ir v]]kp]d]in] || 5 ||
tv} g¶N]ˆ]y]]t]It]: || tv} av]sT]]ˆ]y]]t]It]: || tv} dehˆ]y]]t]It]: || tv} ¿]Hˆ]y]]t]It]: || tv} m]UH]D]]rFsT]t]o % is] in]ty]m]/ || tv} x]i•ˆ]y]]tm]¿: ||
tv]} y]oig]n]o Dy]]y]int] in]ty]m]/ || tv} b—À] tv} iv]SN¶stv} Ψstv} wn¨stv} aig¦stv} v]]y¶stv} s]Uy]*stv} c]n¨m]]stv} b—À B]UB¶*v]: sv]rom]/ || 6 ||
g]N]]id\ p]Uv]*m¶cc]]y]* v]N]]*id\ t]dn]nt]rm]/ || an¶sv]]r: p]rt]r: || aDo*nduHis]t]m]/ || t]]reN] `£m]/ || At]t]/ t]v] m]n¶sv]Ðp]m]/ ||
g]¿]r: p]Uv]*Ðp]m]/ || a¿]ro m]Dy]m]Ðp]m]/ || an¶sv]]rº]nty]Ðp]m]/ || ib]nduΖ]rÐp]m]/ || n]]d: s]nD]]n]m]/ || s]\ ™ iht]] s]FnD]: ||
sOS]] g]Nox]iv]§] || g]N]¿`iS]: || in]c³d/ g]]y]ˆ]I Cnd: || g]N]p]it]de*v]t]] || @ g]> g]N]p]t]yo n]m]: || 7 ||
A¿dnt]]y] iv]¥he | v]ßt¶Nz]y] D]Im]ih || t]Ìo dnt]I p—c]ody]]t]/ || 8 ||
A¿dnt} c]t¶h*st} p]]x]m]\¿÷x]-D]]irN]m]/ || rd\ c] v]rd\ hstOib]*B—]N} m]US]¿Dv]j]m]/ || r•Ý Hmb]odr\ x]Up]*¿N]*¿Ý r•v]]s]s]m]/ ||
r•g]nD]]n¶iHpt]]\\g]\ r•p¶SpO: s¶p]Uij]t]m]/ || B]•]n¶¿imp]n} dev} j]g]t¿]rN]m]cy¶t]m]/ ||
a]iv]B]U*t} c] s³SqY]dO p—¿ëto: p¶ÎS]]t]/ p]rm]/ || Av} Dy]]y]it] y]o in]ty} s] y]og]I y]oig]n]} v]r: || 9 ||
n]m]o v—]t]p]t]yo | n]m]o g]N]p]t]yo || n]m]: p—m]T]p]t]yo || n]m]sto % st¶ Hmb]odr]y] A¿dnt]]y] || iv]G¦n]]ix]no ix]v]s¶t]]y] || Û]Iv]rdm]Ut]*yo n]m]o n]m]: || 10 ||
»ŽHÛ¶it]
At]dT]v]*x]IS]*\ y]o % D]Ito || s] b—ÀB]Uy]]y] ¿lp]to || s] s]v]*t]: s¶K]moD]to || s] s]v]*iv]G¦En]* b]]Dy]to || s] p]‚m]h]p]]p]]tp—m¶cy]to ||
s]]y]m]D]Iy]]n]o idv]s]¿ët} p]]p} n]]x]y]it] || p—]t]rD]Iy]]n]o r]iˆ]¿ët} p]]p} n]]x]y]it] || s]]y}p—]t]: p—y¶Vj]]n]o ap]]p]o B]v]it] ||
s]v]*ˆ]]D]Iy]]n]o % p]iv]G¦o B]v]it] || D]m]]*T]*¿]m]m]oX} c] iv]ndit] || wdm]T]v]*x]IS]‰ aix]Sy]]y] n] dey]m]/ || y]o y]id m]oh]d/ d]sy]it] ||
s] p]]p]Iy]]n]/ B]v]it] || s]hs—]v]t]*n]]t]/ || y} y} ¿]m]m]D]Ito || t} t} anon] s]]D]yot]/ || 11 ||
anon] g]N]p]it}\ aiB]iS]\c]it] || s] v]]gm]I B]v]it] || c]t¶Ty]]‰ an]œ]n]/ j]p]it] ||
s] iv]§]v]]n]/ B]v]it] || wty]T]v]*N]v]]ky]m]/ | b—À]§]v]rN} iv]§]t]/ | n] ib]Boit] ¿d]c]n]eit] || 12 ||
y]o dUv]]‰¿÷rEy]*j]it] || s] vOÛ]v]N]op]m]o B]v]it] || y]o H]jOy]*j]it] || s] y]x]ov]]n]/ B]v]it] || s] moD]]v]]n]/ B]v]it] ||
y]o m]od¿s]hs—eN] y]j]it] || s] v]]FVCt]Ž»Hm]v]]p¦oit] || y]: s]]jy]s]im]i¤y]*j]it] || s] s]v]*\ HB]to s] s]v]*\ HB]to ||13||
aSqO b—]ÀN]]n]/ s]my]g]/ g—]hiy]tv]] s]Uy]*v]c]*sv]I B]v]it] || s]Uy]*g—he m]h]n]§} p—it]m]]s]iÌD]O v]] j]ptv]] Fs]£m]nˆ]o B]v]it] || m]h]iv]G¦]t]/ p—m¶cy]to ||
m]h]doS]]t]/ p—m¶cy]to || m]h]p]]p]]t]/ p—m¶cy]to || s] s]v]*iv]d/ B]v]it] s] s]v]*iv]d/ B]v]it] || y] Av} vod || wit] [p]in]S]t]/ ||14 ||
x]]int] m}ˆ]
@ B]¨\ ¿No*iB]: x³N¶y]]m] dev]]: | B]¨\ p]xyom]]X]iB]y]*j]ˆ]]: | FsT]rEr\gOst¶Squv]}s]st]n]UiB]: | vy]xom] dev]iht} y]d]y¶: || 1 ||
@ sv]Fst] n] wn¨o v³£Û]v]]: | sv]Fst] n]: p]US]] iv]Ãv]vod]: | sv]Fst] n]st]]Xy]o* airSqnoim]: | sv]Fst] n]o b³hsp]it]d*D]]t¶ || 2 ||
@ s]h n]]v]v]t¶ s]h n]O B¶n]•÷ s]h v]Iy]*\ ¿rv]]v]hE || toj]Fsv] n]]v]D]It]m]st¶ || m]] iv]i©S]]v]hE || 3 ||
@ x]]Fnt]: ! x]]Fnt]: !! x]]Fnt]: !!!
Shree Ganeshyag Pariwar
6804 Darcel Avenue,

h Mississauga,Ontario,L4T 2W3

www.shreeganeshyag.org
OM GAÐ गणपतये नमः
श्री गणपत्यथर्वशीर्ष
शान्ति पाठ
ओम् भद्रं कर्णेभिअः शृणुयाम देवाअः । भद्रं पश्येमाक्षभिर्यजत्राअः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिअः । व्यशेम देवहितं यदायुअः ॥ 1 ॥
ओम् स्वस्ति न इन्द्रो våuddhaçravääù । स्वस्ति न पूष विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेइमिअः । स्वस्ति नो बृहस्पतिर्दधातु ॥ 2 ॥
ओम् शान्तिअः ! शान्तिअः !! शान्तिअः !!!
ओम् नमस्ते गणपतये ॥ त्वमेव प्रत्यक्षं तत्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥ त्वमेव केवलं धर्ताऽसि ॥
त्वमेव केवलं हर्ताऽसि ॥त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्माऽसि नित्यम् ॥ 1 ॥
ऋतं वच्मि ॥ सत्यं वच्मि ॥ 2 ॥
अव त्वं माम् ॥ अव वक्तारम् ॥ अव श्रोतारम् ॥ अव दातारम् ॥ अव धातारम् ॥ अवानूचानमव शिष्यम् ॥ अवपश्चात्तात् ॥
अव पुरस्तात् ॥ अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥ अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ सर्वतो मां पाहि पाहि समन्तात् ॥ 3 ॥
त्वं वाङ्मयस्त्वं चिन्मयः ॥ त्वमानन्दमयस्त्वं ब्रह्ममयः ॥ त्वं saccidänandädvitéyoa'si ||
त्वं प्रत्यक्षं ब्रह्मासि ॥ त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ 4 ॥
सर्वं जगदिदं त्वत्तो जायते ॥ सर्वं जगदिदं त्वत्तस्तिष्ठति ॥ सर्वं जगदिदं त्वयि लयमेष्यति ॥ सर्वं
जगदिदं त्वयि प्रत्येति ॥ त्वं भूमिरापोऽनलोऽनिलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥ 5 ॥
त्वं गुणत्रयातीतः ॥ त्वम् अवस्थात्रयातीतः ॥ त्वं देहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥
त्वं मूलाधारस्थितोऽसि नित्यम् ॥ त्वं शक्तित्रयात्मकः ॥ त्वां योगिनो ध्यायन्ति नित्यम् ॥
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं
ब्रह्म भूर्भुवः स्वरोम् ॥ 6 ॥
गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ॥ अनुस्वारः परतरः ॥ अर्धेन्दुलसितम् ॥ तारेण ऋद्घम् ॥
एतत् तव मनुस्वरूपम् ॥ गकारः पूर्वरूपम् ॥ अकारो मध्यमरूपम् ॥ अनुस्वारश्चन्त्यरूपम् ॥
बिन्दुरुत्तररूपम् ॥ नादः सन्धानम् ॥ saàðhitä सन्धिअः ॥ सैषा गणेशविद्या ॥ गणकऋषिअः ॥
निचृद् गायत्री छन्दः ॥ गणपतिर्देवता ॥ ओम् gað गणपतये नमः ॥ 7 ॥
एकदन्ताय विद्महे । वक्रतुण्डाय धीमहि ॥ तन्नो दन्ती प्रचोदयात् ॥ 8 ॥
एकदन्तं चतुर्हस्तं पाशमं-कुशधारिणम् ॥ रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ॥ रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पइअः सुपूजितम् ॥
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ॥ आविर्भूतं च सृष्टयादौ प्रकृतेआः पुरुषात् परम् ॥
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ 9 ॥
नमो व्रातपतये । नमो गणपतये ॥ नमः प्रमथपतये ॥ नमस्तेऽस्तु लम्बोदराय एकदन्ताय ॥
विघ्ननाशिने शिवसुताय ॥ श्रीआवरदमूर्तये नमो नमः ॥ 10 ॥
फलश्रुति
एतदथर्वशीर्षं योऽधीते ॥ स ब्रह्मभूयाय कल्पते ॥ स सर्वतः सुखमेधते ॥
स सर्वविघ्नैर्न बाध्यते ॥ स पञ्चमहापापात्प्रमुच्यते ॥
सायमधीयानो दिवसकृतं पापं नाशयति ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥
सायम्प्रातः प्रयुञ्जानो अपापो भवति ॥ सर्वत्राधीयानोऽपविघ्नो भवति ॥
धर्मार्थकाममोक्षं च विन्दति ॥ इदमथर्वशीर्षम् अशिष्याय न देयम् ॥ यो यदि मोहाद् दास्यति ॥
स पापीयान् भवति ॥ सहस्रवर्तनात् ॥ यं यं काममधीते ॥ तं तम् अनेन साधयेत् ॥ 11 ॥
अनेन गणपतिम् अभिषिञ्चति ॥ स वाग्मी भवति ॥ चतुर्थ्याम् अनश्नन् जपति ॥ स विद्यावान् भवति ॥
इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यात् । न बिभेति कदाचनेति ॥ 12 ॥
यो दूर्वाङ्कुरैर्यजति ॥ स वैश्रवणोपमो भवति ॥ यो लाजैर्यजति ॥ स यशोवान् भवति ॥
स मेधावान् भवति ॥ यो मोदकसहस्रेअण यजति ॥ स वाञ्छिअतफलमवाप्नोति ॥
यः साज्यसमिद्भिर्यजति ॥ स सर्वं लभते स सर्वं लभते ॥ 13 ॥
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ॥
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्घमन्त्रो भवति ॥
महाविघ्नात् प्रमुच्यते ॥ महादोषात् प्रमुच्यते ॥ महापापात प्रमुच्यते ॥
स सर्वविद् भवति स सर्वविद् भवति ॥ य एवं वेद ॥ इति उपनिषत् ॥ 14 ॥
शान्ति MANTRA
ओम् भद्रं कर्णेभिअः शृणुयाम देवाअः । भद्रं पश्येमाक्षभिर्यजत्राअः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिअः । व्यशेम देवहितं यदायुअः ॥ 1 ॥
ओम् स्वस्ति न इन्द्रो våuddhaçravääù । स्वस्ति न पूष विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेइमिअः । स्वस्ति नो बृहस्पतिर्दधातु ॥ 2 ॥
OM सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ॥ तेजस्वि नावधीअमस्तु ॥ मा विद्विअषावहै ॥ 3 ॥

ओम् शान्तिअः ! शान्तिअः !! शान्तिअः !!!

Você também pode gostar