Você está na página 1de 9

Chapter 4

hriyamaaNau tu kaakutsthau dR^iSTwaa siitaa raghuuttamau |


uccaiH swareNa chukrosha pragR^ihya su mahaabhujau || 3-4-1
eSa daasharathii raamaH satyavaan shiilavaan shuchiH |
rakshasaa raudra ruupeNa hriyate saha lakshmaNaH || 3-4-2
maam R^ikaa bhaksha iSyanti shaarduula dviipinaH tathaa |
maam haraH utsR^ijya kaakutsthau namaste raakshasottamaH || 3-4-3
tasyaaH tat vachanam shrutvaa vaidehyaaH raama lakshmaNau |
vegam prachakratur viirau vadhe tasya duraatmanaH || 3-4-4
tasya raudrasya soumitriH savyam baahum babha~nja ha |
raamaH tu dakshiNam baahum tarasaa tasya rakshasaH || 3-4-5
saH bhagna bahuH sa.mvignaH papaata aashu vimuurChitaH |
dharaNyaam megha sa.mkaasho vajra bhinna iva achalaH || 3-4-6
muSTibhir baahubhir padbhiH suudayantau tu raakshasam |
udyamyodyamya cha api enam sthaNDile niSpipeSatuH || 3-4-7
sa viddho bahubhir baaNaiH khaDgaabhyaam cha parikshataH |
niSpiSTo bahudhaa bhuumau na mamaara sa raakshasaH || 3-4-8
tam prekshya raamaH subhR^isham avadhyam achala upamam |
bhayeSu abhaya daH shriimaan idam vachanam abraviit || 3-4-9
tapasaa puruSavyaaghra raakshaso.ayam na shakyate |
shastreNa yudhi nirjetum raakshasam nikhanaavahe || 3-4-10
ku.njarsya iva raudrasya raakshasasya asya lakshmaNa! |
vane asmin sumahad shwabhram khanyataam raudravarchasaH || 3-4-11
iti uk{}tvaa lakshmaNam raamaH pradaraH khanyataam iti |
tasthau viraadham aakrmya kaNThe paadena viiryavaan || 3-4-12
tat shrutvaa raaghaveNa uk{}tam raakshasaH prashritam vachaH |
idam provaacha kaakutstham viraadhaH puruSarSabham || 3-4-13
hato.aham puruSavyaaghraH shakra tulya balena vai |
mayaa tu puurvam twam mohaan na j~naataH puruSarSabhaH || 3-4-14
kausalyaa suprajaataH taata raamaH twam vidito mayaa |
vaidehii cha mahaabhaagaa lakshmaNaH cha mahaayashaaH || 3-4-15
abhi shaapaad aham ghoram praviSTo raakshsiim tanum |
tu.mburuH naama gandharvaH shapto vaishravaNena hi || 4-3-16
prasaadyamaanaH cha mayaa so.abraviit maam mahaayashaaH |
yadaa daasharathii ramaH twaam vadhiSyati sa.myuge || 3-4-17
tadaa prakR^itim aapanno bhavaan swargam gamiSyati |
anupasthiiyamaano maam sa kruddho vyaajahaara ha || 3-4-18
iti vaishravaNo raajaa ra.mbha aasak{}tam uvaaca ha |
tava prasaadaan muk{}to aham abhishaapaat su daaruNaat || 3-4-19
bhuvanam swam gamiSyaami swasti vo.astu para.mtapa |
ito vasati dharmaatmaa sharabha~NgaH prataapavaan || 3-4-20
adhyartha yojane taataH maharSiH suurya sa.nnibhaH |
tam kshipram abhigacCha twam sa te shreyo abhidhaasyati || 3-4-21
avaTe cha api maam raama nikshipya kushalii vraja |
rakshasaam gata sattvaanaam eSa dharmaH sanaatanaH || 3-4-22
avaTe ye nidhiiyante teSaam lokaaH sanaatanaaH |
evam uk{}tvaa tu kaakutstham viraadhaH shara piiDitaH || 3-4-23
babhuuva swarga sa.mpraapto nyasta deho mahaabalaH |
tat shrutvaa raaghavaH vaakyam lakshmaNam vyaadidesha ha || 3-4-24
ku.njarsya iva raudrasya raakshasasya asya lakshmaNa! |
vane asmin sumahat shwabhram khanyataam raudrakarmaNaH|| 3-4-25
iti uk{}tvaa lakshmaNam raamaH pradaraH khanyataam iti |
tasthau viraadham aakramya kaNThe paadena viiryavaan || 3-4-26
tataH khanitram aadaaya lakshmaNaH shwabhram uttamam |
akhanat paarshvataH tasya viraadhasya mahaatmanaH || 3-4-27
tam muk{}ta kaNTham utkshipya sha~Nku karNam mahaaswanam |
viraadham praakshipat shwabhre nadantam bhairava swanam || 3-4-28
tam aahave daaruNam aashu vikramau
sthirau ubhau sa.myati raama lakshmaNau |
mudaanvitau chikshipatur bhayaavaham
nadantam utkshipya bilena raakshsam || 3-4-29
avadhyataam prekshya mahaasurasya tau
shitena shastreNa tadaa nararSabhau |
samarthya cha atyartha vishaaradau ubhau
bile viradhasya vadham prachakratuH || 3-4-30
swayam viraadhena hi mR^ityum aatmanaH
prasahya raameNa vadhaartham iipsitaH |
niveditaH kaanana chaariNaa swayam
na me vadhaH shastra kR^ito bhavet iti || 3-4-31
tadeva raameNa nishamya bhaaSitam
kR^itaa matiH tasya bila praveshane |
bilam cha tena ati balena rakshasaa
praveshyamaanena vanam vinaaditam || 3-4-32
prahR^iSTa ruupau iva raama lakshmaNau
viraadham urvyaam pradare nipaatya tam |
nanandatuH viita bhayau mahaavane
shilaabhiH antar dadhatuH cha raakshasam || 3-4-33
tataH tu tau kaa.nchana chitra kaarmukau
nihatya rakshaH parigR^ihya maithiliim |
vijahratuH tau muditau mahaavane
divi sthitau chandra divaakarau iva || 3-4-34
chapter 5
hatvaa tu tam bhiima balam viraadham raakSasam vane |
tataH siitaam pariSvajya samaashvaasya ca viiryavaan || 3-5-1
abraviit bhraataram raamo lakshmaNam diipta tejasam |

kaSTam vanam idam durgam na ca smo vana gocaraaH || 3-5-2


abhigacChaamahe shiighram sharabha~Ngam tapo dhanam |
aashramam sharabhangasya raaghavo.abhijagaama ha || 3-5-3
tasya deva prabhaavasya tapasaa bhaavita aatmanaH |
samiipe sharabha.ngasya dadarsha mahat adbhutam ||3-5-4

vibhraajamaanam vapuSaa suurya vaishvaanara prabham |


ratha pravaram aaruuDham aakaashe vibudha anugam || 3-5-5
asa.mspR^ishantam vasudhaam dadarsha vibudha iishvaram |
sa.mprabha aabharaNam devam virajo a.mbara dhaariNam || 3-5-6
tat vidhaiH eva bahubhir puujyamaanam mahaatmabhiH |
haritaiH vaajibhir yuk{}tam a.ntarikSa gatam ratham || 3-5-7
dadarsha aduurataH tasya taruNa aaditya sa.nnibham |
paaNDura abhra ghana prakhyam candra maNDala sa.nnibham || 3-5-8
apashyat vimalam Chatram citra maalya upashobhitam |
caamara vyajane ca agrye rukma daNDe mahaadhane || 3-5-9
gR^ihiite vara naariibhyaam dhuuyamaane ca muurdhani |
gandharva amara siddhaaH ca bahavaH parama R^iSayaH || 3-5-10
antarikSa gatam devam giirbhir agryaabhir aiDiyan |
saha sa.mbhaaSamaaNe tu sharabha.ngena vaasave || 3-5-11
draamo.atha ratham uddishya bhraatur darshayata adbhutam || 3-5-12
archiSmantam shriyaa juSTam adbhutam pashya laxmaNa |
pratapantam iva aadityam antariksha gatam ratham || 3-5-13
ye hayaaH puru huutasya puraa shakrasya naH shrutaaH |
antarikSa gataa divyaaH te ime harayo dhruvam || 3-5-14
R^iSTvaa shata kratum tatra raamo lakSmaNam abraviit |

ime ca puruSa vyaaghra ye tiSThanti abhitaH disham |


shatam shatam kuNDalino yuvaanaH khaDga paaNayaH || 3-5-15
vistiirNa vipula uraskaaH parighaayata baahavaH |
shoNaa.mshu vasanaaH sarve vyaaghra iva duraasadaaH || 3-5-16
uro desheSu sarveSaam haaraa jvalana sa.nnibhaaH |
ruupam bibhrati saumitre pa.nca vi.mshati vaarSikam || 3-5-17

etaddhi kila devaanaam vayo bhavati nityadaa |


yathaa ime puruSa vyaaghraa dR^ishyante priya darshanaaH || 3-5-18

iha eva saha vaidehyaa muhuurtam tiSTha lakSmaNa |


yaavat jaanaami aham vyak{}tam ka eSa dyutimaan rathe || 3-5-19
tam evam uktvaa saumitrim iha eva sthiiyataam iti |
abhicakraama kaakutsthaH sharabha.nga aashramam prati || 3-5-20
tataH samabhigacChantam prekSya raamam shacii patiH |
sharabha.ngam anuj~naapya vibudhaan idam abraviit || 3-5-21
iha upayaati asau raamo yaavan maam na abhibhaaSate |
niSThaam nayata taavat tu tato maa draSTum arhati || 3-5-22
jitavantam kR^itaartham hi tadaa aham aciraad imam |
karma hi anena kartavyam mahat anyaiH suduSkaram || 3-5-23
atha vajrii tam aama.ntrya maanayitvaa ca taapasam |
rathena haya yuk{}tena yayau divam arindamaH || 3-5-24
prayaate tu sahasraakSe raaghavaH saparicChadaH |
agni hotram upaasiinam sharabha.ngam upaagamat || 3-5-25
tasya paadau ca sa.mgR^ihya raamaH siitaa ca lakSmaNaH |
niSeduH tad anuj~naataa labdha vaasaa nima.ntritaaH || 3-5-26
tataH shakra upayaanam tu paryapR^icChata raaghavaH |
sharabha.ngaH ca tat sarvam raaghavaaya nyavedayat || 3-5-27

maam eSa varado raama brahma lokam niniiSati |


jitam ugreNa tapasaa duSpraapam akR^ita aatmabhiH || 3-5-28
aham j~naatvaa nara vyaaghra vartamaanam aduurataH |
brahma lokam na gacChaami tvaam adR^iSTvaa priya atithim || 3-5-29
tvayaa aham puruSavyaaghra dhaarmikeNa mahatmanaaa |
samaagamya gamiSyaami tridivam ca avaram param || 3-5-30
akSayaa nara shaarduula jitaalokaa mayaa shubhaaH |
braahmyaaH ca naaka pR^iSThyaaH ca pratigR^ihNiiSva maamakaan || 3-5-31
evam uk{}to naravyaaghraH sarva shaastra vishaaradaH |
R^iSiNaa sharabha.ngena raaghavo vaakyam abraviit || 3-5-32

aham eva aahariSyaami sarvaan lokaan mahaamune |


aavaasam tu aham icChaami pradiSTam iha kaanane || 3-5-33
raaghaveNa evam uk{}taH tu shakra tulya balena vai |
sharabha.ngo mahaapraaj~naH punar eva abraviit vacaH || 3-5-34

iha raama mahaatejaaH sutiikshNo nama dhaarmikaH |


vasati araNye niyataH sa te shreyo vidhaasyati || 3-5-35
sutiikSNam abhigacCha tvam shucau deshe tapasvinam |
ramaNiiye vanoddeshe sa te vaasam vidhaasyati || 3-5-36
imaam mandaakiniim raama pratisrotam anuvraja |
nadiim puSpoDupa vahaam tataH tatra gamiSyasi || 3-5-37
eSa panthaa naravyaaghra muhuurtam pashya taata maam |
yaavat jahaami gaatraaNi jiirNaam tvacam iva uragaH || 3-5-38
tato agnim su samaadhaaya hutvaa ca aajyena ma.ntravit |
sharabha.ngo mahaatejaaH pravivesha hutaashanam || 3-5-39

tasya romaaNi keshaam ca tadaa vahniH mahaatmanaH |


jiirNam tvacam tad asthiini yat ca maa.msam ca shoNitam || 3-5-40
sa ca paavaka sa.mkaashaH kumaaraH samapadyata |
utthaaya agnicayaat tasmaat sharabha.ngo vyarocata || 3-5-41
sa lokaan aahitaagniinaam R^iSiiNaam ca mahaatmanaam |
devaanaam ca vyatikramya brahma lokam vyarohata || 3-5-42
sa puNya karmaa bhuvane dvijarSabhaH
pitaamaham saanucaram dadarsha ha |
pitaamahaH ca api samiikSya tam dvijam
nananda susvaagatam iti uvaaca ha || 3-5-43
chapter 6
sharabha~Nge divam praapte muni sa.nghaaH samaagataaH |
abhyagacChanta kaakutstham raamam jvalita tejasam || 3-6-1
vaikhaanasaa vaalakhilyaaH sa.mprakSaalaa mariicipaaH |
ashma kuTTaaH ca bahavaH patra aahaaraaH ca taapasaaH || 3-6-2
danta uluukhalinaH ca eva tathaa eva un.hmajjakaaH pare |
gaatra shayyaa ashayyaaH ca tathaa eva anavakaashikaaH || 3-6-3
munayaH salila aahaaraa vaayu bhakSaaH tathaa apare |
aakaasha nilayaaH ca eva tathaa sthaNDila shaayinaH || 3-6-4
tathaa uurthva vaasinaH daantaaH tathaa aardra paTa vaasasaH |
sa japaaH ca tapo nityaaH tathaa pa.nca tapo.anvitaaH || 3-6-5
sarve braahmyaa shriyaa jyuk{}taa dR^iDha yoga samaahitaaH |
sharabha.nga aashrame raamam abhijagmuH ca taapasaaH || 3-6-6
abhigamya ca dharmaj~naa raamam dharma bhR^itaam varam |
uucuH parama dharmaj~nam R^iSi sa.nghaaH samaagataaH || 3-6-7
tvam ikSvaaku kulasya asya pR^ithivyaaH ca mahaarathaH |
pradhaanaH ca api naathaH ca devaanaam maghavaan iva || 3-6-8
vishrutaH triSu lokeSu yashasaa vikrameNa ca |
pitR^i vratatvam satyam ca tvayi dharmaH ca puSkalaH || 3-6-9
tvaam aasaadya mahaatmaanam dharmaj~nam dharma vatsalam |
arthitvaat naatha vakSyaamaH tat ca naH kSantum arhasi || 3-6-10
adhaarmaH sumahaan naatha bhavet tasya tu bhuupateH |
yo haret bali SaD bhaagam na ca rakSati putravat || 3-6-11
yu.njaanaH svaan iva praaNaan praaNaiH iSTaan sutaan iva |
nitya yuk{}taH sadaa rakSan sarvaan viSaya vaasinaH || 3-6-12
praapnoti shaashvatiim raama kiirtim sa bahu vaarSikiim |
brahmaNaH sthaanam aasaadya tatra ca api mahiiyate || 3-6-13
yat karoti param dharmam muniH muula phala ashanaH |
tatra raaj~naH catur bhaagaH prajaa dharmeNa rakSataH || 3-6-14
so ayam braahmaNa bhuuyiSTho vaanaprastha gaNo mahaan |
tvam naatho anaathavat raama raakSasaiH hanyate bhR^isham || 3-6-15
ehi pashya shariiraaNi muniinaam bhaavita aatmanaam |
hataanaam raakSasaiH ghoraiH bahuunaam bahudhaa vane || 3-6-16
pa.mpaa nadii nivaasaanaam anumandaakiniim api |
citrakuuTa aalayaanaam ca kriyate kadanam mahat || 3-6-17
evam vayam na mR^iSyaamo viprakaaram tapasvinaam |
kriyamaaNam vane ghoram rakSobhiH bhiima karmabhiH || 3-6-18
tataH tvaam sharaNaartham ca sharaNyam samupasthitaaH |
paripaalaya naH raama vadhyamaanaan nishaacaraiH || 3-6-19
paraa tvattaH gatiH viira pR^idhivyam na upapadyate |
paripaalaya naH sarvaan raaxasebhyo nR^ipaatmajaH || 3-6-20
etat shrutvaa tu kaakutsthaH taapasaanaam tapasvinaam |
idam provaaca dharmaatmaa sarvaan eva tapasvinaH || 3-6-21
na evam arhatha maam vak{}tum aaj~naapyaH aham tapasvinaam |
kevalena sva kaaryeNa praveSTavyam vanam mayaa || 3-6-22
viprakaaram apaakraSTum raaxasaiH bhavataam imam |
pituH tu nirdeshakaraH praviSTo aham idam vanam || 3-6-23
bhavataam artha siddhyartham aagato.aham yadR^icChayaa |
tasya me ayam vane vaaso bhaviSyati mahaaphalaH | 3-6-24
tapasvinaam raNe shatruun hantum icChaami raakSasaan |
pashyantu viiryam R^iSayaH saH braatur me tapodhanaaH || 3-6-25
dattvaa abhayam ca api tapo dhanaanaam
dharme dhR^iita aatmaa saha lakSmaNena |
tapo dhanaiH ca api saha aarya dattaH
sutiixNam eva abhijagaama viiraH || 3-6-26
chapter 7
raamaH tu sahitaH bhraatraa siitayaa ca para.mtapaH |
sutiikshNasya aashrama padam jagaama saha taiH dvijaiH || 3-7-1
sa gatvaa diirgham adhvaanam nadiiH tiirtvaa bahu udakaaH |
dadarsha vimalam shailam mahaa merum iva unnatam || 3-7-2
tataH tad ikshvaaku varau satatam vividhaiH drumaiH |
kaananam tau vivishatuH siitayaa saha raaghavau || 3-7-3
praviSTaH tu vanam ghoram bahu puSpa phala drumam |
dadarsha aashramam ekaante ciira maalaa pariSkR^itam || 3-7-4
tatra taapasam aasiinam mala pa~Nkaja dhaariNam |
raamaH sutiikshNam vidhivat tapodhanam abhaaSata || 3-7-5
raamo.aham asmi bhagavan bhavantam draSTum aagataH |
tat maa abhivada dharmaj~na maharSe satya vikrama || 3-7-6
sa niriikSya tataH dhiiro raamam dharmabhR^itaam varam |
samaashliSya ca baahubhyaam idam vacanam abraviit || 3-7-7
svaagatam te raghu shreSTha raama satyabhR^itaam vara |
aashramao ayam tvayaa aakraantaH sanaatha iva saa.mpratam || 3-7-8
pratiikshamaaNaH tvaam eva na aarohe aham mahaayashaH |
deva lokam ito viira deham tyak{}tvaa mahiitale || 3-7-9
citrakuuTam upaadaaya raajya bhraSTo asi me shrutaH |
iha upayaataH kaakutsthaH devaraajaH shatatakratuH || 3-7-10
upaagamya cha me devo mahaadevaH sura iishvaraH |
sarvaan lokaan jitaan aaha mama puNyena karmaNaa || 3-7-11
teSu deva R^iSi juSTeSu jiteshu tapasaa mayaa |
mat prasaadaat sa bhaaryaH tvam viharasva sa lakshmaNaH || 3-7-12
tam ugra tapasam diiptam maharSim satya vaadinam |
pratyuvaaca aatmavaan raamo brahmaaNam iva vaasavaH || 3-7-13
aham eva aahariSyaami svayam lokaan mahaamune |
aavaasam tu aham icChaami pradiSTam iha kaanane || 3-7-14
bhavaan sarvatra kushalaH sarvabhuuta hite rataH |
aakhyaataH sharabha.ngena gautamena mahaatmanaa || 3-7-15
evam uk{}taH tu raameNa maharSiH loka vishrutaH |
abraviit madhuram vaakyam harSeNa mahataa yutaH || 3-7-16
ayam eva aashramo raama guNavaan ramyataam iti |
R^iSi sa.ngha anucaritaH sadaa muula phalair yutaH || 3-7-17
imam aashramam aagamya mR^iga sa.nghaa mahiiyasaH |
ahatvaa pratigacChanti lobhayitvaa akutobhayaaH || 3-7-18
naa anyo doSo bhavet atra mR^igebhyaH anyatra viddhi vai |
tat shrutvaa vacanam tasya maharSeH lakshmaNaagrajaH || 3-7-19
uvaaca vacanam dhiiro vigR^ihya sa sharam dhanuH |
taan aham sumahaabhaaga mR^igasa.nghaan samaagataan || 3-7-20
hanyaam nishita dhaareNa shareNa nata parvaNaa |
bhavaan tatra abhiSajyeta kim syaat kR^icChra taram tataH || 3-7-21
etasmin aashrame vaasam ciram tu na samarthaye |
tam evam uk{}tvaa uparamam raamaH sa.mdhyaam upaagamat || 3-7-22
anvaasya pashcimaam sa.ndhyaam tatra vaasam akalpayat |
sutiikshNasya aashrame ramye siitayaa lakshmanena cha || 3-7-23
tataH shubham taapasa annam
svayam sutiikshNaH puruSarSabhaabhyaam |
taabhyaam susatkR^itya dadau mahaatmaa
sa.ndhyaa nivR^ittau rajaniim samiikshya || 3-7-24
CHAPTER 8
raamaH tu saha saumitriH sutiikSNena abhipuujitaH |
pariNaamya nishaam tatra prabhaate pratyabudhyata || 3-8-1
utthaaya ca yathaa kaalam raaghavaH saha siitayaa |
upaspR^ishya su shiitena toyena utpala ga.ndhinaa || 3-8-2
atha te agnim suraam ca eva vaidehii raama lakshmaNau |
kaalyam vidhivat abhyarcya tapasvi sharaNe vane || 3-8-3
udayantam dinakaram dR^iSTvaa vigata kalmaSaaH |
sutiikshNam abhigamya idam shlakshNam vacanam abruvan || 3-8-4
sukhoSitaaH sma bhagavan tvayaa puujyena puujitaaH |
aapR^icChaamaH prayaasyaamo munayaH tvarayanti naH || 3-8-5
tvaraamahe vayam draSTum kR^itsnam aashrama maNDalam |
R^iSiiNaam puNya shiilaanaam daNDakaaraNya vaasinaam || 3-8-6
abhyanuj~naatum icChaamaH saha ebhiH munipu~NgavaiH |
dharma nityaiH tapo daantaiH vishikhaiH iva paavakaiH || 3-8-7
aviSahya aatapo yaavat suuryo na ati viraajate |
amaargeNa aagataam lakshmiim praapya iva anvaya varjitaH || 3-8-8
taavat icChaamahe gantum iti uk{}tvaa caraNau muneH |
vavande saha saumitriH siitayaa saha raaghavaH || 3-8-9
tau sam spR^isha.ntau caraNau utthaapya munipu.ngavaH |
gaaDham aashliSya sasneham idam vacanam abraviit || 3-8-10
ariSTam gacCha panthaanam raama saumitriNaa saha |
siitayaa ca anayaa saardham Chaaya eva anuvR^ittayaa || 3-8-11
pashya aashrama padam ramyam daNDakaaraNya vaasinaam |
eSaam tapasvinaam viira tapasaa bhaavita aatmanaam || 3-8-12
supraajya phala muulaani puSpitaani vanaani ca |
prashasta mR^iga yuuthaani shaanta pakSi gaNaani ca || 3-8-13
phulla pa.nkaja khaNDaani prasanna salilaani ca |
kaaraNDava vikiirNaani taTaakaani saraa.msi ca || 3-8-14
drakSyase dR^iSTi ramyaaNi giri prasravaNaani ca |
ramaNiiyaani araNyaani mayuura abhirutaani ca || 3-8-15
gamyataam vatsa saumitre bhavaan api ca gacChatu |
aagantavyam ca te dR^iSTvaa punaH eva aashramam prati || 3-8-16
evam uk{}taH tathaa iti uk{}tvaa kaakutsthaH saha lakSmaNaH |
pradakSiNam munim kR^itvaa prasthaatum upacakrame || 3-8-17
tataH shubhatare tuuNii dhanuSii ca aayatekSaNaa |
dadau siitaa tayoH bhraatroH khaDgau ca vimalau tataH || 3-8-18
aabadhya ca shubhe tuuNii caape ca aadaaya sasvane |
niSkraantau aashramaat gantum ubhau tau raama lakSmaNau || 3-8-19
shiighram tau ruupasa.mpannau anuj~naatau maharSiNaa |
prasthitau dhR^ita chaapaa asii siitayaa saha raaghavau || 3-8-20

Você também pode gostar