Você está na página 1de 5

Vajravidarana-Dharani

Based on the edition "ryavajravidra Nma Dhra", in:


Dh 40 (2005),
eds. Ngawang Samten and Janardan Pandey, pp. 161-164.
Supplied by: Nagarjuna Institute of Exact Methods, Nepal
Sponsor: University of the West, Rosemead, California, USA

Input by members of the Digital Sanskrit Buddhist Canon


Input Project Member.
Proof reader: Milan Shakya
Input Year: 2008
[Last Modified: 2009-04-23 16:35:26]
With kind permission of the Digital Sanskrit Buddhist Canon
Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
www.uwest.edu/sanskritcanon
Stra section

STRUCTURE OF REFERENCES (added):


Vvdh_nn = pagination of the ed. by Samten/Pandey
BOLD for references

THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's
VIEW configuration
set to UTF-8.)

description: multibyte sequence:


long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf

and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

Vajravidra-Dhra
(Vvdh_161)
ryavajravidra nma dhra
om namo bhagavatyai ryavajravidrayai |
eva may rutamekasmin samaye bhagavn vajreu
viharati sma | sarvaarra vajramayamadhihya
vajrapica buddhnubhvena vajrasamdhi
sampanna | tato vajrapi [sarva]buddhnubhvena
sarvabuddhdhihna [sarvabodhisattvdhih]naca
mahkrodhasambhta vajrasramabhate sma |
acchedyamabhedya satya dha sthira
sarvatrpratihata sarvatrparjita
sarvasattvavidrvaakara sarvasattvotsdanakara
sarvavidycchedanakara sarvavidystambhanakara
sarvakarmavidhvasanakara sarvakarmavidrvaakara
sarvagrahotsdanakara sarvagrahavimokaakara
sarvabhtkaraakara [sarvabhtanigrahaakara]
sarvavidymantrakarmaparyaakara asiddhn
siddhakara siddhncvinanakara
[sarvakmapradnakara] sarvasattvn rakaakara
ntika pauika sarvasattvnca stambhanakara
sarvasattvn ca mohanakaram ima mantra
mahvala buddhnubhvena yakendro vajrapi
pratyabhat |
om namo ratnatrayya | namacaavajrapaye |
mahyakasenpataye | tadyath - om trua trua troaya
troaya sphua sphua sphoaya sphoaya ghura ghura
ghurpaya (Vvdh_162) ghurpaya sarvasattvn

vibodhaya vibodhaya sambodhaya sambodhaya bhrama


bhrama sabhrmaya sabhrmaya sarvabhtni kua
kua sakuaya sakuaya sarvaatrn ghaa ghaa
sadhaya saghaya sarvavidy vajra vajrasphoaya
vajra vajra kaa vajra vajra maa vajra vajra matha vajra
vajra aahsanlavajrasuvajrya svh | om he fullu nirufullu
nigha kullu mili cullu kuru kullu vajravijayya svh | om
kiliklya svh | om kaa kaa maa maa raa raa moana
pramoanya svh | om cara nicara hara hara sara sara
mraya vajravidraya svh |
om chinda chinda bhinda bhinda mahkiliklya svh | om
bandha bandha krodha krodha vajrakiliklya svh | om
curu curu caakiliklya svh | om trsaya trsaya
vajrakiliklya svh | om hara hara vajradharya svh | om
prahara prahara vajraprabhajanya svh | om
matisthiravajra rutisthiravajra pratisthiravajra mahvajra
apratihatavajra amoghavajra aihivajra ghra vajrya
svh | om dhara dhara dhiri dhiri dhuru dhuru
sarvavajrakulamvartya svh | amuka mraya pha |
om nama samantavajrm | sarvabalamvartaya
mahbale kaabale tatale acale maalamaye ativajra
mahbale vegaraa ajite jvala jvala tii tii ti(pi)gale daha
daha tejovati tili tili bandha bandha mahbale
vajrkuajvlya svh |
(Vvdh_163)
om namo ratnatrayya | namacaavajrapaye
mahyakasenpataye | tadyath - om hara hara vajra
matha matha vajra dhuna dhuna vajra daha daha vajra paca
paca vajra dhara dhara vajra dhraya dhraya vajra drua
drua vajra chinda chinda vajra bhinda bhinda vajra h
pha |
om namacaavajrakrodhya | om hulu hulu tiha tiha
bandha bandha hana hana amte h pha |
hdayopahdayamlamantra ||
sarvappakaya ktv sarvadukhavinanam |
mla tatsarvamantr sarvarsamalaktam ||
upantendriyo bhtv narayahatyua |
alakmy parivica devatca parmukh ||
knt priyaviyoge ca duagraha upadruta |

anyony[nmarthana tath] vyasanameva ca ||


[okysopadrutn bhayavyasanameva ca] |
grahanakatrap v kkhord dru grah |
ppaka payate svapne okysasamucchritam ||
tacca susntaucin rotavya stramuttamam |
vantu ye (te) ida stra gambhra buddhagocaram ||
prasannacittasuman ucivastrairalakt |
te ca sarve ca dutm upasarg sudru ||
tejo 'sya ca pramyeta samast sarvampnut |
yuca barddhate puya sarvappairvimokit ||
(Vvdh_164)
maisarapadrvbhirratnkatasacandanai |
vajragranthitapupaica jalmpryakcanam ||
ghaa tu rajata cpi ucivastrea vsitam |
ekaviativra v tath cottaraatam ||
japedvidraa mantra ya snyt prthiva sad |
eva ya kurute nitya tasya sampadyate ubham ||
idamavocad bhagavnttamanste ca bhikava s ca
sarvvat parat sadevamnusuragaruagandharvaca
loko bhagavato bhitamabhyanandanniti |
|| ryavajravidra nma dhra sampt ||

Você também pode gostar