Você está na página 1de 4

Ashyama komala vishala thanum vichithra Vasoavasana arunothphala dama hastham, Uthunga

rathna magudam, kutilagra kesam, Sastharam ishta varadam sharanam prapadhye


One who has the pretty black coloured body, One who has a peculiar attire, who holds a beautiful
lotus in his hand, who has a wonderful crown made of gems, and who has curly and pretty hair,
may that Lord Sastha protect me, who grants all the wishes of his devotees.
If possible let me
Kalash Sthapana Vidhi
Kalasha Sthapana Mantra-1
Touch the place of earth under the Kalasha by hand and read the following Mantra Om Bhurasi Bhumirasyaditirasi VishvaDhaya Vishvasya Bhuvanasya Dhartri
Prithivim Yachchha Prithivim Dri Ha Prithivim Maa Hi Sih
Kalasha Sthapana Mantra-2
Drop soil and barley on the place of Kalasha and read the following Mantra Om Dhanyamasi Dhinuhi Devan Pranayatvodanaya Tva Vyanaya Tva
Dirghamanu-Prasitimayushe Dyam Devo Vah Savita Hiranya-Panih
Prati-Gribhnatvachchhidrena Panina Chakshushe Tva Mahinam Payoasi
Kalasha Sthapana Mantra-3
Lift the Kalasha gently and put it on the same place and read the following Mantra Om Aa Jighra Kalasham Mahya Tva Vishantivandavah
Punarurjja Nivartasva Sa Nah Sahasram Dhukshvoru-Dhara Payaswati Punarma Vishatad Rayih
Kalasha Sthapana Mantra-4
Leave water in the Kalasha and read the following Mantra Om Varunasyottambhanamasi Varunasya Skambha-Sarjjanistho
Varunasya Rita-Sadanyasi Varunasya Rita-Sadanamasi Varunasya Rita-Sadanamasida
Kalasha Sthapana Mantra-5
Wrap red cloth or Moli around the neck of the Kalasha and read the following Mantra Om Vasoh Pavitramasi Shata-Dharam Vasoh Pavitramasi Sahasra-Dharam
Devastva Savita Punatu Vasoh Pavitrena Shata-Dharena Supva Kama-Dhukshah
Kalasha Sthapana Mantra-6
Leave betel nut in Kalasha and read the following Mantra Om Yah Phalinirya Aphala Apushpa Yashcha Pushpinih
Brihaspati-Prasutasta No Mumchamtva Hasah
Kalasha Sthapana Mantra-7
Leave one rupee coin in the Kalasha and read the following Mantra Om Hiranya-Garbhah Sama-Varttatagre Bhutasya Jatah Patireka Asit

Sa Dadhar Prithivim Dyamutemam Kasmai Devaya Havisha Vidhema


Kalasha Sthapana Mantra-8
Offer scent, Roli etc. and read the following Mantra Om Gandha-Dwaram Duradharsham Nitya-Pushtam Karishinim
Ishwarim Sarva-Bhutanam Tamihopahvaye Shriyam
Kalasha Sthapana Mantra-9
Leave all medicines including Haldi in Kalasha and read the following Mantra Om Ya Oshadhih Purva Jata Devebhyastriyugam Pura
Manainu Babhruna Maha Shatam Dhamani Sapta Cha
Kalasha Sthapana Mantra-10
Leave seven types clay in Kalasha and read the following Mantra Om Syona Prithivi! No Bhavannrikshara Niveshini
Yachchha Nah Sharma Sa-Prathah
Kalasha Sthapana Mantra-11
Offer Durva to Kalasha and read the following Mantra Om Kandat Kandat Prarohanti Parushah Parushaspari
Evano Durve! Pratanu Sahasrena Shatena Cha
Kalasha Sthapana Mantra-12
Offer leaves of mango tree, banyan tree, Peepal or fig tree to Kalasha and read the following
Mnatra Om Ashvatthe Vo Nishadanamparne Vo Vasatishkrit
Gobhaja Itkilasatha Yatsa Navatha Purusham
Kalasha Sthapana Mantra-13
Offer Kusha grass to Kalasha and read the following Mantra Om Pavitrestho Vaishnavyau Saviturvah Prasava,
Utpunamyachchhidrena Pavitrena Suryasya Rashmibhih
Tasya Te Pavitra-Pate Pavitra-Putasya, Yat Kamah Punetachchhakeyam
Kalasha Sthapana Mantra-14
Keep the pot full of barley or rice on Kalasha and read the following Mantra Om Purnadarvi Parapata Su-Purna Punarapata
Vasneva Vikrina Vaha Isha Murjja Shata-Krato
Kalasha Sthapana Mantra-15
Install Varun Deva while offering Akshat and read the following Mantra Om Mano Jutirjushatamajyasya Brihaspatiryagyamimam,
Tano Tvarishtam Yagya Samimam Dadhatu
Vishve-Deva Sa Iha Madayantam Om Pratishtha

Avahana Mantra ( )
One should chant the following Mantra to invoke Varun Deva by showing Avahan Mudra (Avahan
Mudra is formed by joining both palms and folding both thumbs inwards).
Om Bhurbhuvah Svah Varuna! Ihagachchha, Iha Tishtha, Mama Pujam Grihana
Dashopachara Pujan Mantra ( )
Perform Shri Varun Deva Pujan with Chandan, Akshata, Pushpa, Dhoop, Deep, Naivedhya etc.
while chanting following Mantras.
Om Varunaya Namah Padayoh Padyam Samarpayami
Om Varunaya Namah Shirasi Arghyam Samarpayami
Om Varunaya Namah Gandhakshatam Samarpayami
Om Varunaya Namah Pushpam Samarpayami
Om Varunaya Namah Dhupam Samarpayami
Om Varunaya Namah Dipam Samarpayami
Om Varunaya Namah Naivedyam Samarpayami
Om Varunaya Namah Achamaniyam Samarpayami
Om Varunaya Namah Tambulam Samarpayami
Om Varunaya Namah Dakshinam Samarpayami
Prarthana Mantra ( )
At last pray to Kalasha Devata having folded hands while chanting following Mantra.
Om Saritah Sagarah Shailastirthani Jalada Nadah
Ayantu Mama Bhaktasya Durita-Kshaya-Karakah1
Kalashasya Mukhe Vishnuh Kantham Rudrah Samashritah
Mule Tasya Sthito Brahma Madhye Matri-Ganah Smritah 2
Kukshau Tu Sagarah Sapta Sapta-Dwipa Vasundhara
Rigvedoatha Yajurvedah Sama-Vedopyatharvanah3
Angaishcha Sahitah Sarve Kalasham Tu Samashritah
Deva-Danava-Samvade Mathyamane Mahodadhau4
Utpannoasi Tada Kumbha! Vidhrito Vishnuna Swayam
Tvattah Sarvani Tirthani Devah Sarve Tvayi Sthitah5
Tvayi Tishthanti Bhutani Tvayi Pranah Pratishthitah
Shivah Swayam Tvamevasi Vishnustvam Cha Prajapatih6
Aditya Vasavo Rudra Vishvedevah Sa-Paitrikah
Tvayi Tishthanti Sarveapi Yatah Kama-Phala-Pradah7
Tvat-Prasadadimam Karma Kartumihe Jalodbhava!

Sannidhyam Kuru Me Deva! Prasanno Bhava Sarvada8

Você também pode gostar