Você está na página 1de 20

Pranāma

(Guru Pranāma)
ajñāna timirān dhasya

jñānāñjana śalākayā

cakṣur unmīlitaṁ yena

tasmai śrī gurave namaḥ

(Kṛiṣhṇa Pranāma)
he kṛṣṇa karuṇā siṁdhu

dīna bandhu jagat pate

gopeśa gopikā kānta

rādhā kānta namostute

(Rādha Pranāma)
tapata-kāṁcana gaurāṅgī

rādhe vṛndāvaneśvarī

vṛṣabhānu sute devī yā kundendu tuṣāra hāra


dhavalā yā śubhra-vastrāvṛtā
yā vīṇā vara daṇḍa maṇḍita-
praṇamāmi harī priye karā yā śveta padmāsanā /

yā brahma ‘cyuta śaṅkara


prabhṛtibhir devaiḥ sadā
vanditā sā māṁ pātu
(Sri Vaishnava Pranāma) sarasvatī bhagavatī buddhi
vāñchā-kalpatarūbhyaś ca pradām śārade //

kṛpā-sindhubhya eva ca

patitānāma pāvanebhyo

vaiṣṇavebhyo namo namaḥ


Śrī Viṣṇu Sahasranāma Stotram

oṁ ǀ śrī gurubhyo namaḥ ǀ hariḥ oṁ


śuklāṁ baradharaṁ viṣṇuṁ śaśi varṇam catur bhujam ǀ
prasanna vadanaṁ dhyāyet sarva vighnopa śāntaye ǁ 1 ǁ

yasya dviradha vaktrādya pariṣādya paraḥ śatam ǀ


vighnaṁ nighnanti satataṁ viśvaksenaṁ tamāśraye ǁ 2 ǁ

vyāsaṁ vasiṣṭa naptāraṁ śakteḥ pautraṁ akalmaṣam ǀ


parāśara ātmajaṁ vande śukatātaṁ tapo nidhim ǁ 3 ǁ

vyāsāya viṣṇu rūpāya vyāsa-rūpāya viṣṇave ǀ


namo vai brahma-nidhaye vāsiṣṭāya namo namaḥ ǁ 4 ǁ

avikāraya śuddhāya nityāya paramātmane ǀ


sadaika rūpa rūpāya viṣṇave sarva jiṣṇave ǁ 5 ǁ

yasya smaraṇa mātreṇa janma saṁsāra bandhanāt ǀ


vimucyate namas tasmai viṣṇave prabha viṣṇave ǁ 6 ǁ

oṁ namo viṣṇave prabha viṣṇave

śrī vaiśaṁpāyana uvāca


śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ ǀ
yuddhiṣṭiraḥ śāntanavaṁ punarevābhya bhāṣata ǁ 7 ǁ

yuddhiṣṭira uvāca
kiṁ ekaṁ daivataṁ loke kim vā 'pyekaṁ parāyaṇam ǀ
stuvantaḥ kaṁ kaṁ arcantaḥ prāpnuyur mānavāḥ śubham ǁ 8 ǁ

ko dharmaḥ sarva dharmāṇāṁ bhavataḥ paramo mataḥ ǀ


kiṁ japan mucyate jantur janma saṁsāra bandhanāt ǁ 9 ǁ

śrī bhīṣma uvāca


jagat prabhuṁ deva-devam anantaṁ puruṣottamam ǀ
stuvan nāma sahasreṇa puruṣaḥ satatotthitaḥ ǁ 10 ǁ

tam eva cārcayan nityaṁ bhaktyā puruṣam avyayam ǀ


dhyāyan stuvan namasyaṁś ca yajamānas tam eva ca ǁ 11 ǁ

anādi nidhanaṁ viṣṇuṁ sarva loka maheśvaram ǀ


lokādhyakṣaṁ stuvan nityaṁ sarva duḥkhātigo bhavet ǁ 12 ǁ

brahmaṇyaṁ sarva dharmajñaṁ lokānāṁ kīrti vardhanam ǀ


lokanāthaṁ mahadbhūtaṁ sarva-bhūta bhavodbhavam ǁ 13 ǁ
eṣa me sarva dharmāṇāṁ dharmo 'dhikatamo mataḥ ǀ
yad bhaktyā puṇḍarīkākṣaṁ stavair arcen naras sadā ǁ 14 ǁ

paramaṁ yo mahattejaḥ paramaṁ yo mahattapaḥ ǀ


paramaṁ yo mahad brahma paramaṁ yaḥ parāyaṇam ǁ 15 ǁ

pavitrāṇāṁ pavitraṁ yo maṅgalānāṁ ca maṅgalam ǀ


daivataṁ devatānāṁ ca bhūtānāṁ yo 'vyayaḥ pitā ǁ 16 ǁ

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgame ǀ


yasmiṁś ca pralayaṁ yānti punar eva yugakṣaye ǁ 17 ǁ

tasya loka pradhānasya jagan-nāthasya bhūpate ǀ


viṣṇor nāma sahasraṁ me śṛṇu pāpa bhayāpahaṁ ǁ 18 ǁ

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ ǀ


ṛṣibhiḥ parigitāni tāni vakṣyāmi bhūtaye ǁ 19 ǁ

ṛṣir nāmnāṁ sahasrasya veda vyāso mahāmuniḥ ǀ


chando 'nuṣṭup tathā devo bhagavān devakī sutaḥ ǁ 20 ǁ

amṛtāṁ śūdbhavo bījaṁ śaktir devakī-nandanaḥ ǀ


trisāmā hṛdayaṁ tasya śāntyārthe viniyujyate ǁ 21 ǁ

viṣṇuṁ jiṣṇuṁ mahā-viṣṇuṁ prabha-viṣṇuṁ maheśvaram ǀ


aneka rūpa daityāntaṁ namāmi puruṣottamam ǁ 22 ǁ

(nyāsam)
asya śrī viṣṇor divya sahasranāma stotra mahā mantrasya
śrī vedavyāso bhagavān ṛṣiḥ
anuṣṭup chandaḥ
śrī mahāviṣṇuḥ paramātmā śrīman nārāyaṇo devatā
amṛtāṁ śudbhavo bhānur iti bījam
devakī nandanaḥ sraṣṭeti śaktiḥ
udbhavaḥ kṣobhaṇo deva iti paramo mantraḥ
śaṅkhabhṛḥ nandakī cakrīti kīlakam
śārṅgadhanvā gadādhara ityastram
rathāṅgapāṇir-akṣobhya iti netram
trisāmā sāmagaḥ sāmeti kavacam
ānandaṁ parabrahmeti yoniḥ
ṛtuḥ sudarśanaḥ kāla iti digbandhaḥ
śrī viśvarūpa iti dhyānam
śrīman nārāyāṇa kaiṅkarya rūpaṁ prītyarthe jape viniyogaḥ

dhyānam
kṣīrodanvat pradeśe śucimaṇi vilasat saikate mauktikānāṁ
mālā kḷptāsana-sthaḥ sphaṭika-maṇi nibhair mauktikair maṇḍitāṅgaḥ ǀ
śubhrair-abhrair-adabhrair-upari viracitair mukta pīyūṣa varṣaiḥ
ānandī naḥ punīyādari nalina gadā śaṅkhapāṇir mukundaḥ ǁ 1 ǁ

bhūḥ pādau yasya nābhir viyadasur anilaś candra sūryo ca netre


karṇāvāśāḥ śiro dyauḥ mukham api dahano yasya vāsteyamabdhiḥ ǀ
antaḥsthaṃ yasya viśvaṁ suranara khagago bhogi gandharva daityaiḥ
citraṁ ram ram yate taṁ tribhuvana vapuṣaṁ viṣṇum īśaṁ namāmi ǁ 2 ǁ

oṁ namo bhagavate vāsudevāya

śāntākāraṁ bhujaga śayanaṁ padma nābhaṁ sureśaṁ


viśvādhāraṁ gagana sadṛśaṁ meghavarṇaṁ śubhāṅgam ǀ
lakṣmī kāntaṁ kamala nayanaṁ yogi-hridhyāna-gamyaṁ
vande viṣṇuṁ bhava bhaya haraṁ sarva lokaikanātham ǁ 3 ǁ

meghaśyāmaṁ pīta-kauśeyavāsaṁ śrī vatsāṁkaṁ kaustubhod bhāsitāṅgam ǀ


puṇyopetaṁ puṇḍarīkāyatākṣaṁ viṣṇuṁ vande sarvalokaika nātham ǁ 4 ǁ

namaḥ samasta bhūtānām ādi bhūtāya bhūbhṛte ǀ


anekarūpa rūpāya viṣṇave prabhaviṣṇave ǁ 5 ǁ

saśaṅkha cakraṁ sakirīṭa kuṇḍalaṁ sapīta vastraṁ sarasīruhe-kṣaṇam ǀ


sahāra vakṣaḥsthala śobhi kaustubhaṃ namāmi viṣṇuṃ śirasā caturbhujam ǁ 6 ǁ

chāyāyāṁ pārijātasya hema-siṁhāsano pari ǀ


āsīnam ambudaśyāmam āyatākṣam alaṅkṛtam ǁ 7 ǁ

candrānanaṁ catur-bāhuṁ śrī vatsāṅkita vakṣasam ǀ


rukmiṇī satya bhāmābhyāṁ sahitaṁ kṛṣṇam āśraye ǁ 8 ǁ

(stotram)
hari̍ḥ oṁ
viśvaṁ viṣṇur vaṣaṭkāro bhūtabhavya bhavat prabhuḥ ǀ
bhūta-kṛd bhūta-bhṛd bhāvo bhūtātmā bhūta bhāvanaḥ ǁ 1 ǁ

pūtātmā paramātmā ca muktānāṁ paramā-gatiḥ ǀ


avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca ǁ 2 ǁ

yogo yoga-vidāṁ netā pradhāna puruṣeśvaraḥ ǀ


narasiṁha vapuḥ śrīmān keśavaḥ puruṣottamaḥ ǁ 3 ǁ

sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ ǀ


saṁbhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ ǁ 4 ǁ

svayaṁbhūḥ śaṁbhūr-ādityaḥ puṣkarākṣo mahāsvanaḥ ǀ


anādi-nidhano dhātā vidhātā dhātur-uttamaḥ ǁ 5 ǁ

aprameyo hṛṣīkeśaḥ padmanābha 'mara-prabhuḥ ǀ


viśvakarmā manus tvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ ǁ 6 ǁ

agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ ǀ


prabhūtas trikakub-dhāma pavitraṁ maṅgalaṁ-param ǁ 7 ǁ
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ ǀ
hiraṇya-garbho bhūgarbho mādhavo madhu-sūdanaḥ ǁ 8 ǁ

īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ ǀ


anuttamo durādharṣaḥ kṛtajña kṛtirātmavān ǁ 9 ǁ

sureśaḥ śaraṇaṁ śarma viśvaretāḥ prajā-bhavaḥ ǀ


ahaḥ saṁvatsaro vyālaḥ pratyayaḥ sarva-darśanaḥ ǁ 10 ǁ

ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādir acyutaḥ ǀ


vṛṣā-kapir ameyātmā sarva-yoga-viniḥ-sṛtaḥ ǁ 11 ǁ

vasur vasumanāḥ satyas samātmā 'saṁmitas samaḥ ǀ


amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ ǁ 12 ǁ

rudro bahuśirā babhruḥ viśva-yoniḥ śuci-śravāḥ ǀ


amṛtaḥ śāśvata sthāṇur varāroho mahā tapāḥ ǁ 13 ǁ

sarvagaḥ sarvavid bhānur viśvakseno janārdanaḥ ǀ


vedo vedavid avyaṅgo vedāṅgo vedavit kaviḥ ǁ 14 ǁ

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ ǀ


caturātmā catur-vyūhaś catur-daṁṣtraś catur-bhujaḥ ǁ 15 ǁ

bhrājiṣṇur bhojanaṁ bhoktā sahiṣṇur jagad-ādijaḥ ǀ


anagho vijayo jetā viśva-yoniḥ punarvasuḥ ǁ 16 ǁ

upendro vāmanaḥ prāṁśur amoghaḥ śucir ūrjitaḥ ǀ


atīndraḥ saṁgrahaḥ sargo dhṛtātmā niyamo yamaḥ ǁ 17 ǁ

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ ǀ


atīndriyo mahāmāyo mahotsāho mahābalaḥ ǁ 18 ǁ

mahā-buddhir mahā-vīryo mahā-śaktir mahā-dyutiḥ ǀ


anirdeśya-vapuḥ śrīmān ameyātmā mahādridhṛk ǁ 19 ǁ

maheṣvāso mahībhartā śrī nivāsaḥ satāṅ-gatiḥ ǀ


aniruddhaḥ surānando govindo govidāṁ-patiḥ ǁ 20 ǁ

marīcir damano haṁsaḥ suparṇo bhujagottamaḥ ǀ


hiraṇya-nābhaḥ sutapāḥ padma-nābhaḥ prajāpatiḥ ǁ 21 ǁ

amṛtyuḥ sarvadṛk siṁhaḥ sandhātā sandhimāṁ sthiraḥ ǀ


ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā ǁ 22 ǁ

gurur-gurutamo dhāma satyaḥ satya-parākramaḥ ǀ


nimiṣo 'nimiṣaḥ sragvī vācaspatir-udāradhīḥ ǁ 23 ǁ

agraṇīr grāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ ǀ


sahasra-mūrdhā viśvātmā sahasrākṣaḥ sahasra-pāt ǁ 24 ǁ

āvartano nivṛttātmā saṁvṛtaḥ saṁpra mardanaḥ ǀ


ahaḥ saṁvartako vahnir anilo dharaṇī-dharaḥ ǁ 25 ǁ
suprasādaḥ prasannātmā viśva dhṛg viśva-bhug vibhuḥ ǀ
sat-kartā sat-kṛtaḥ sādhur jahnur nārāyaṇo naraḥ ǁ 26 ǁ

asaṅkhyeyo 'prameyātmā viśiṣṭaḥ śiṣṭa-kṛc chuciḥ ǀ


siddhārthaḥ siddha-saṅkalpaḥ siddhidaḥ siddhi-sādhanaḥ ǁ 27 ǁ

vṛṣāhī vṛṣabho viṣṇur vṛṣa-parvā vṛṣodaraḥ ǀ


vardhano vardha-mānaśca viviktaḥ śruti-sāgaraḥ ǁ 28 ǁ

subhujo durdharo vāgmī mahendro vasudo vasuḥ ǀ


naika-rūpo bṛhad-rūpaḥ śipiviṣṭaḥ prakāśanaḥ ǁ 29 ǁ

ojas-tejo-dyuti-dharaḥ prakāśātmā pratāpanaḥ ǀ


ṛddhaḥ spaṣṭākṣaro mantraś candrāṁśur bhāskara dyutiḥ ǁ 30 ǁ

amṛtāṁśūdbhavo bhānuḥ śaśa-binduḥ sureśvaraḥ ǀ


auṣadhaṁ jagataḥ-setuḥ satya-dharma parākramaḥ ǁ 31 ǁ

bhūta-bhavya-bhavan-nāthaḥ pavanaḥ pāvano 'nalaḥ ǀ


kāmahā kāma-kṛt kāntaḥ kāmaḥ kāma-pradaḥ prabhuḥ ǁ 32 ǁ

yugādi-kṛd yugāvarto naika-māyo mahāśanaḥ ǀ


adṛśyo vyakta-rūpaśca sahasrajid anantajit ǁ 33 ǁ

iṣṭo 'viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ ǀ


krodhahā krodhakṛt kartā viśva-bāhur mahī-dharaḥ ǁ 34 ǁ

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ ǀ


apāṁ-nidhir adhiṣṭhānam apramataḥ pratiṣṭhitaḥ ǁ 35 ǁ

skandaḥ skanda-dharo dhuryo varado vāyu-vāhanaḥ ǀ


vāsudevo bṛhadbhānur ādidevaḥ purandaraḥ ǁ 36 ǁ

aśokas tāraṇas tāraḥ śūraḥ śaurir janeśvaraḥ ǀ


anukūlaḥ śatāvartaḥ padmī padma-nibhekṣaṇaḥ ǁ 37 ǁ

padma-nābho 'ravindākṣaḥ padma-garbhaḥ śarīra-bhṛt ǀ


maharddhir ṛddho vṛddhātmā mahākṣo garuḍa-dhvajaḥ ǁ 38 ǁ

atulaḥ śarabho bhīmaḥ sama-yajño havir-hariḥ ǀ


sarva-lakṣaṇa-lakṣaṇyo lakṣmīvān samitiñjayaḥ ǁ 39 ǁ

vikṣaro rohito mārgo hetur dāmodaraḥ sahaḥ ǀ


mahī-dharo mahā-bhāgo vegavān-amitāśanaḥ ǁ 40 ǁ

udbhavaḥ kṣobhaṇo devaḥ śrī-garbhaḥ parameśvaraḥ ǀ


karaṇaṁ kāraṇaṁ kartā vikartā gahano guhaḥ ǁ 41 ǁ

vyavasāyo vyavasthānaḥ saṁsthānaḥ sthānado dhruvaḥ ǀ


pararddhiḥ parama-spaṣṭaḥ tuṣṭaḥ puṣṭhaḥ śubhekṣaṇaḥ ǁ 42 ǁ

rāmo virāmo virajo mārgo neyo nayo 'nayaḥ ǀ


vīraḥ śaktimatāṁ-śreṣṭho dharmo dharma-viduttamaḥ ǁ 43 ǁ
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇamaḥ pṛthuḥ ǀ
hiraṇya-garbhaḥ śatrughno vyāpto vāyur adhokṣajaḥ ǁ 44 ǁ

ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ ǀ


ugraḥ saṁvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ ǁ 45 ǁ

vistāraḥ sthāvara sthāṇuḥ pramāṇaṁ bījam-avyayam ǀ


artho 'nartho mahākośo mahābhogo mahādhanaḥ ǁ 46 ǁ

anirviṇṇaḥ sthaviṣṭho 'bhūr dharma-yūpo mahā-makhaḥ ǀ


nakṣatra-nemir nakṣatrī kṣamaḥ kṣāmas samīhanaḥ ǁ 47 ǁ

yajña ijyo mahejyaśca kratus satraṁ satāṅgatiḥ ǀ


sarva-darśī vimuktātmā sarvajño jñānam-uttamam ǁ 48 ǁ

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt ǀ


mano-haro jita-krodho vīra-bāhur vidāraṇaḥ ǁ 49 ǁ

svāpanas svavaśo vyāpī naikātmā naika-karmakṛt ǀ


vatsaro vatsalo vatsī ratna-garbho dhaneśvaraḥ ǁ 50 ǁ

dharma-gub dharma-kṛd dharmī sadasat-kṣarama kṣaram ǀ


avijñātā sahasrāṁśur vidhātā kṛta-lakṣaṇaḥ ǁ 51 ǁ

gabhasti-nemiḥ sattvasthas siṁho bhūta-maheśvaraḥ ǀ


ādi-devo mahā-devo deveśo deva-bhṛd guruḥ ǁ 52 ǁ

uttaro gopatir-goptā jñāna-gamyaḥ purātanaḥ ǀ


śarīra-bhūta-bhṛd bhoktā kapīndro bhūri-dakṣiṇaḥ ǁ 53 ǁ

somapo 'mṛtapaḥ somaḥ purujit puru-sattamaḥ ǀ


vinayo jayaḥ satya-sandho dāśārhaḥ sāttvatāṁ-patiḥ ǁ 54 ǁ

jīvo vinayitā sākṣī mukundo 'mita-vikramaḥ ǀ


aṁbho-nidhir anantātmā maho-dadhi-śayo 'ntakaḥ ǁ 55 ǁ

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ ǀ


ānando nandano nandaḥ satya-dharmā trivikramaḥ ǁ 56 ǁ

maharṣiḥ kapilācāryaḥ kṛtajño medinī-patiḥ ǀ


tripadas tri-daśādhyakṣo mahā-śṛṅgaḥ kṛtānta-kṛt ǁ 57 ǁ

mahā-varāho govindaḥ suṣeṇaḥ kanakāṅgadī ǀ


guhyo gabhīro gahano guptaś cakra-gadā-dharaḥ ǁ 58 ǁ

vedhās svāṅgo 'jitaḥ kṛṣṇo dṛḍhas saṅkarṣaṇo 'cyutaḥ ǀ


varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ ǁ 59 ǁ

bhagavān bhagahā 'nandī vanamālī halāyudhaḥ ǀ


ādityo jyotirādityaḥ sahiṣṇur gati-sattamaḥ ǁ 60 ǁ

sudhanvā khaṇḍa-paraśur dāruṇo draviṇa-pradaḥ ǀ


divaḥ spṛk sarvadṛg vyāso vācaspatir ayonijaḥ ǁ 61 ǁ
trisāmā sāmagaḥ sāma nirvāṇaṁ bheṣajaṁ bhiṣak ǀ
sañyāsa-kṛc chamaś śānto niṣṭhā śāntiḥ parāyaṇam ǁ 62 ǁ

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ ǀ


gohito gopatir goptā vṛṣabhākṣo vṛṣapriyaḥ ǁ 63 ǁ

anivartī nivṛttātmā saṁkṣeptā kṣemakṛc-chivaḥ ǀ


śrīvatsa vakṣāś śrīvāsaḥ śrīpatiḥ śrīmatāṁ varaḥ ǁ 64 ǁ

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiś śrī-vibhāvanaḥ ǀ


śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṁ lokatryāśrayaḥ ǁ 65 ǁ

svakṣaḥ svaṅgaḥ śatānando nandi jyotir-gaṇeśvaraḥ ǀ


vijitātmā 'vidheyātmā satkīrtiś chinna-saṁśayaḥ ǁ 66 ǁ

udīrṇaḥ sarvataś-cakṣur anīśaḥ śāśvata-sthiraḥ ǀ


bhūśayo bhūṣaṇo bhūtir viśokaḥ śoka-nāśanaḥ ǁ 67 ǁ

arciṣmān arcitaḥ kumbho viśuddhātmā viśodhanaḥ ǀ


aniruddho 'pratirathaḥ pradyumno 'mita-vikramaḥ ǁ 68 ǁ

kāla-neminihā vīraḥ śauriḥ śūra-janeśvaraḥ ǀ


trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ ǁ 69 ǁ

kāma-devaḥ kāma-pālaḥ kāmī kāntaḥ kṛtāgamaḥ ǀ


anirdeśya-vapur viṣṇur vīro 'nanto dhanañjayaḥ ǁ 70 ǁ

brahmaṇyo brahma-kṛd brahmā brahma brahma-vivardhanaḥ ǀ


brahma-vid brāhmaṇo brahmī brahmajño brāhmaṇa-priyaḥ ǁ 71 ǁ

mahā-kramo mahā-karmā mahā-tejā mahoragaḥ ǀ


mahā-kratur mahā-yajvā mahā-yajño mahā-haviḥ ǁ 72 ǁ

stavyaḥ stavapriyaḥ stotraṁ stutiḥ stotā raṇapriyaḥ ǀ


pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtir anāmayaḥ ǁ 73 ǁ

mano-javas tīrthakaro vasuretā vasu-pradaḥ ǀ


vasuprado vāsudevo vasur vasu-manā haviḥ ǁ 74 ǁ

sad-gatiḥ sat-kṛtiḥ sattā sad-bhūtiḥ sat-parāyaṇaḥ ǀ


śūraseno yadu-śreṣṭhaḥ san-nivāsaḥ suyāmunaḥ ǁ 75 ǁ

bhūtāvāso vāsudevaḥ sarvāsu-nilayo 'nalaḥ ǀ


darpahā darpado dṛpto durdharo 'thā parājitaḥ ǁ 76 ǁ

viśva-mūrtir mahā-mūrtir dīpta-mūrtir amūrtimān ǀ


aneka-mūrtir avyaktaḥ śata-mūrtiḥ śatānanaḥ ǁ 77 ǁ

eko naikaḥ savaḥ kaḥ kiṁ yat tat padam-anuttamam ǀ


loka-bandhur loka-nātho mādhavo bhakta-vatsalaḥ ǁ 78 ǁ

suvarṇa-varṇo hemāṅgo varāṅgaś canda-nāṅgadī ǀ


vīrahā viṣamaḥ śūnyo ghṛtāśīr acalaś calaḥ ǁ 79 ǁ
amānī mānado mānyo loka-svāmī triloka-dhṛk ǀ
sumedhā medhajo dhanyaḥ satya-medhā dharā-dharaḥ ǁ 80 ǁ

tejo-vṛṣo dyuti-dharaḥ sarva-śastra-bhṛtāṁ-varaḥ ǀ


pragraho nigraho vyagro naika-śṛṅgo gadāgrajaḥ ǁ 81 ǁ

catur-mūrtiś catur-bāhuś catur-vyūhaś catur-gatiḥ ǀ


caturātmā catur-bhāvaś catur-veda-videkapāt ǁ 82 ǁ

samāvarto 'nivṛttātmā durjayo dur-atikramaḥ ǀ


durlabho durgamo durgo durāvāso durārihā ǁ 83 ǁ

śubhāṅgo loka-sāraṅgaḥ sutantus tantu-vardhanaḥ ǀ


indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ǁ 84 ǁ

udbhavas sundaras sundo ratna-nābhaḥ sulocanaḥ ǀ


arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī ǁ 85 ǁ

suvarṇa-bindur akṣobhyaḥ sarva-vāgīśvareśvaraḥ ǀ


mahā-hṛado mahā-garto maha-bhūto mahā-nidhiḥ ǁ 86 ǁ

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano 'nilaḥ ǀ


amṛtāśo 'mṛta-vapuḥ sarvajña sarvato-mukhaḥ ǁ 87 ǁ

sulabhas suvratas siddhaḥ śatrujic-chatru-tāpanaḥ ǀ


nyagrodho-duṁbaro 'śvatthaḥ cāṇūrāndhra-niṣūdanaḥ ǁ 88 ǁ

sahasrārciḥ sapta-jihvaḥ saptaidhāḥ sapta-vāhanaḥ ǀ


amūrtir anagho 'cintyo bhaya-kṛd bhaya-nāśanaḥ ǁ 89 ǁ

aṇur bṛhat kṛśaḥ sthūlo guṇabhṛn nirguṇo mahān ǀ


adhṛtaḥ svadhṛtaḥ svāsyaḥ prāg-vaṁśo vaṁśa-vardhanaḥ ǁ 90 ǁ

bhāra-bhṛt kathito yogī yogīśaḥ sarva-kāmadaḥ ǀ


āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyu-vāhanaḥ ǁ 91 ǁ

dhanur-dharo dhanur-vedo daṇḍo damayitā damaḥ ǀ


aparājitaḥ sarvasaho niyantā 'niyamo 'yamaḥ ǁ 92 ǁ

sattvavān sāttvikaḥ satyaḥ satya-dharma-parāyaṇaḥ ǀ


abhiprāyaḥ priyārho 'rhaḥ priya-kṛt prīti-vardhanaḥ ǁ 93 ǁ

vihāyasa-gatir jyotiḥ surucir huta-bhug-vibhuḥ ǀ


ravir virocanaḥ sūryaḥ savitā ravi-locanaḥ ǁ 94 ǁ

ananto-huta-bhugbhoktā sukhado naikado 'grajaḥ ǀ


anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānam adbhutaḥ ǁ 95 ǁ

sanāt sanātana-tamaḥ kapilaḥ kapir-avyayaḥ ǀ


svasti-daḥ svasti-kṛt svastiḥ svasti-bhuk svasti-dakṣiṇaḥ ǁ 96 ǁ

araudraḥ kuṇḍalī cakrī vikramyūrjita-śāsanaḥ ǀ


śabdātigaś śabda-sahaḥ śiśiraḥ śarvarī-karaḥ ǁ 97 ǁ
akrūraḥ peśalo dakṣo dakṣiṇaḥ ksamiṇāṁ-varaḥ ǀ
vidvittamo vīta-bhayaḥ puṇya-śravaṇa-kīrtanaḥ ǁ 98 ǁ

uttāraṇo duṣkṛtihā puṇyo duḥ-svapna-nāśanaḥ ǀ


vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ ǁ 99 ǁ

anantarūpo 'nanta-śrīr jita-manyur bhayāpahaḥ ǀ


caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ ǁ 100 ǁ

anādir bhūr-bhuvo lakṣmīḥ suvīro rucirāṅgadaḥ ǀ


janano jana-janmādir bhīmo bhīma-parākramaḥ ǁ 101 ǁ

ādhāra-nilayo 'dhātā puṣpa-hāsaḥ prajāgaraḥ ǀ


ūrdhvagas sat-pathācāraḥ prāṇa-daḥ pranavaḥ panaḥ ǁ 102 ǁ

pramāṇaṁ prāṇa-nilayaḥ prāṇa-bhṛt prāṇa-jīvanaḥ ǀ


tattvaṁ tattva vid-ekātmā janma-mṛtyu-jarātigaḥ ǁ 103 ǁ

bhūr-bhuvaḥ svas-tarus tāraḥ savitā prapitāmahaḥ ǀ


yajño yajña-patir yajvā yajñāṅgo yajña-vāhanaḥ ǁ 104 ǁ

yajña-bhṛt yajña-kṛd yajñī yajña-bhuk yajña-sādhanaḥ ǀ


yajñānta-kṛd-yajña-guhyaṁ annam annāda eva ca ǁ 105 ǁ

ātmā-yoniḥ svayam-jāto vaikhānaḥ sāma-gāyanaḥ ǀ


devakī-nandanaḥ sraṣṭā kṣitīśaḥ pāpa-nāśanaḥ ǁ 106 ǁ

śaṅkha-bhṛn nandakī cakrī śārṅga-dhanvā gadādharaḥ ǀ


rathāṅga-pāṇir akṣobhyaḥ sarva praharaṇāyudhaḥ ǁ 107 ǁ
śrī sarva praharaṇāyudhaḥ oṁ nama iti

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī ǀ


śrīmān nārāyaṇo viṣṇur vāsudevo 'bhirakṣatu ǁ 108 ǁ (3)

(phala śrutiḥ - uttara bhāgaḥ)


itīdaṁ kīrtanī-yasya keśavasya mahātmanaḥ ǀ
nāmnāṁ sahasraṁ divyānām aśeṣeṇa prakīrtitam ǁ 1 ǁ

ya idaṁ śṛṇuyān nityaṁ yaścāpi parikīrtayet ǀ


nāśubhaṁ prāpnuyāt kiñcit so 'mutreha ca mānavaḥ ǁ 2 ǁ

vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet ǀ


vaiśyo dhana-samṛddhaḥ syāt śūdraḥ sukham-avāpnuyāt ǁ 3 ǁ

dharmārthī prāpnuyāt dharmam arthārthī cārtham-āpnuyāt ǀ


kāmān-avāpnuyāt kāmī prajārthī cāpnuyāt prajām ǁ 4 ǁ

bhaktimān yaḥ sadotthāya śucis tad gatamānasaḥ ǀ


sahasraṁ vāsudevasya nāmnām etat prakīrtayet ǁ 5 ǁ

yaśaḥ prāpnoti vipulaṁ yāti prādhānyam eva ca ǀ


acalāṁ śriyam āpnoti śreyaḥ prāpnoty-anuttamam ǁ 6 ǁ
na bhayaṁ kvacid-āpnoti vīryaṁ tejaś ca vindati ǀ
bhavatya rogo dyutimān balarūpa guṇānvitaḥ ǁ 7 ǁ

rogārto mucyate rogād baddo mucyeta bandhanāt ǀ


bhayān mucyeta bhītastu mucyetāpanna āpadaḥ ǁ 8 ǁ

durgāny-atitaratyāṣu puruṣaḥ puruṣottamam ǀ


stuvan nāma sahasreṇa nityaṁ bhakti samanvitaḥ ǁ 9 ǁ

vāsudevāśrayo martyo vāsudeva parāyaṇaḥ ǀ


sarva pāpa viśuddhātmā yāti brahma sanātanam ǁ 10 ǁ

na vāsudeva bhaktānām aśubhaṁ vidyate kvacit ǀ


janma mṛtyu jarā vyādhi bhayaṁ naivopajāyate ǁ 11 ǁ

imaṁ stavam-adhīyānaḥ śraddhā bhakti samanvitaḥ ǀ


yujyetātma sukha kṣānti śrī dhṛti smṛti kīrtibhiḥ ǁ 12 ǁ

na krodho na ca mātsaryaṁ na lobho nāśubhā matiḥ ǀ


bhavanti kṛta-puṇyānāṁ bhaktānāṁ puruṣottame ǁ 13 ǁ

dyauḥ sacandrārka nakṣatrā khaṁ diśo bhūr mahodadhiḥ ǀ


vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ ǁ 14 ǁ

sasurāsura gandharvaṁ sayakṣo raga rākṣasam ǀ


jagad vaśe vartatedaṁ kṛṣṇasya sacarācaram ǁ 15 ǁ

indriyāṇi mano buddhiḥ sattvaṁ tejo balaṁ dhṛtiḥ ǀ


vāsudevātmakān yāhuḥ kṣetraṁ kṣetrajña eva ca ǁ 16 ǁ

sarvāgamānām-ācāraḥ prathamaṁ parikalpate ǀ


ācāra prabhavo dharmo dharmasya prabhur acyutaḥ ǁ 17 ǁ

ṛṣayaḥ pitaro devā mahā-bhūtāni dhātavaḥ ǀ


jaṅgam-ājaṅgamaṁ cedaṁ jagan nārāyaṇodbhavam ǁ 18 ǁ

yogo jñānaṁ tathā sāṅkhyaṁ vidyāḥ śilpādi karma ca ǀ


vedāḥ śāstrāṇi vijñānam etat sarvaṁ janārdanāt ǁ 19 ǁ

eko viṣṇur mahadbhūtaṁ pṛthag bhūtāny-anekaśaḥ ǀ


trīṃlokān vyāpya bhūtātmā bhuṅkte viśvabhug-avyayaḥ ǁ 20 ǁ

imaṁ stavaṁ bhagavato viṣṇor vyāsena kīrtitam ǀ


paṭhedya icchet puruṣaḥ śreyaḥ prāptuṁ sukhāni ca ǁ 21 ǁ

viśveśvaram ajaṁ devaṁ jagataḥ prabhum avyayam ǀ


bhajanti te puṣkarākṣaṁ na te yānti parābhavam ǁ 22 ǁ
na te yānti parābhavam oṁ nama iti

arjuna uvāca
padma patra viśālākṣa padmanābha surottama ǀ
bhaktānām anuraktānāṁ trātā bhava janārdana ǁ 23 ǁ

śrī bhagavān uvāca


yo māṁ nāma sahasreṇa stotum-icchati pāṇḍava ǀ
so'ham ekena ślokena stuta eva na saṁśayaḥ ǁ 24 ǁ
stuta eva na saṁśayaḥ oṁ nama iti

vyāsa uvāca
vāsanād vāsudevasya vāsitaṁ bhuvana-trayam ǀ
sarva-bhūta-nivāso 'si vāsudeva namo 'stu te ǁ 25 ǁ
śrī vāsudeva namo 'stu ta oṁ nama iti

pārvatī uvāca
kenopāyena laghunā viṣṇor nāma sahasrakam ǀ
paṭhyate paṇḍitair nityaṁ śrotum-icchāmyahaṁ prabho ǁ 26 ǁ

īśvara uvāca
śrī rāma rāma rāmeti rame rāme mano rame ǀ
sahasranāma tat tulyaṁ rāma nāma varānane ǁ 27 ǁ (3)
śrī rāmanāma varānana oṁ nama iti

brahma uvāca
namo 'stvanantāya sahasra-mūrtaye sahasra-pādākṣi śiroru bāhave ǀ
sahasranāmne puruṣāya śāśvate sahasra koṭī yuga dhāriṇe namaḥ ǁ 28 ǁ
sahasrakoṭī yugadhāriṇa oṁ nama iti

sañjaya uvāca
yatra yogeśvaraḥ kṛṣṇaḥ yatra pārtho dhanur dharaḥ ǀ
tatra śrīr vijayo bhūtir dhruvā nītir matir mama ǁ 29 ǁ

śrī bhagavān uvāca


ananyāś cintayanto māṁ ye janāḥ paryupāsate ǀ
teṣāṁ nityābhiyuktānāṁ yoga-kṣemaṁ vahāmyaham ǁ 30 ǁ

paritrāṇāya sadhūnāṁ vināśāya ca duṣkṛtām ǀ


dharma saṁsthāpanārthāya saṁbhavāmi yuge yuge ǁ 31 ǁ

ārtāḥ viṣaṇṇāḥ śithilāś ca bhītāḥ ghoreṣu ca vyādhiṣu vartamanāḥ ǀ


saṁkīrtya nārāyaṇa śabda-mātraṁ vimukta duḥkhāḥ sukhino bhavantu ǁ 32 ǁ

kāyena vācā manas-endriyair vā buddhyātmanā vā prakṛteḥ svābhāvāt ǀ


karomi yad-yat sakalaṁ parasmai nārāyaṇāyeti samarpayāmi ǁ 33 ǁ

ǁ iti̍ śrī viṣṇu sahasranāma stotram saṁpūrṇam ǁ


(vaiṣṇava mantra)
ato devā avantu no yato viṣṇur vicakrame ǀ
pṛthivyāḥ sapta dhāmabhiḥ ǁ
idaṁ viṣṇur vicakrame tredhā nidadhe padam ǀ
samūḍham asya pā(g)m̐ sure ǁ
trīṇi padā vicakrame viṣṇur gopā adā̎bhyaḥ ǀ
tato dharmāṇi dhārayan ǁ
viṣṇoḥ karmāṇi paśyata yato̎ vratāni paspaśe ǀ
indrasya yujyaḥ sakhā̎ ǁ
tad viṣṇo̎ḥ paramaṁ pada(g)m̐ sadā paśyanti sūrayaḥ ǀ
divīva cakṣur ātatam ǁ
tad viprāso vipanyavo jāgṛvā(g)m̐ saḥ samindhate ǀ
viṣṇor yat paramaṁ padam ǁ
Nārāyaṇa Sūktam

oṁ
dhā̲tā pu̲ rastā̲dyam u̍ dāja̲hāra̍ | śa̲ kraḥ pra̲ vi d̲ vān pradiśa̲ ś cata̍ sraḥ |
tame̲vaṁ vi ̲dvāna̲mṛta̍ i h̲ a bha̍ vati | nānyaḥ panthā̲ aya̍nāya vidyate ||

sa̱ha̱sra̱ śīṛ̍ṣaṁ de̱ va̱ ṁ vi ś̱ vākṣa̍ṁ vi ̱śva śa̍ṁbhuvam |


viśva̍ṁ nā̱rāya̍ṇaṁ de̱ va̱m a̲kṣara̍ṁ para̱maṁ pa̱dam || 1 ||

vi ś̱ vata̱ḥ para̍mān ni ̱tya̱ṁ vi ś̱ vaṁ nā̍rāya̱ṇa(g)m̐ ha̍rim |


viśva̍m e̱ vedaṁ puru̍ ṣa̱ stad viśva̱m upa̍ jīvati || 2 ||

patiṁ̱ viśva̍syā̱tmeśva̍ ra̱(g)m̐ śāśva̍ta(g)m̐ śi v̱ am a̍cyutam |


nā̱rāya̱ṇaṁ ma̍hā jñe̱ ya̱ṁ vi ś̱ vātmā̍naṁ pa̱ rāya̍ṇam || 3 ||

nā̱rāya̱ṇa pa̍ ro jyo̱ ti ṟ ā̱tmā nā̍rāya̱ṇaḥ pa̍raḥ |


nā̱rāya̱ṇa pa̍ raṁ bra̱hma̱ ta̱ttvaṁ nā̍rāya̱ṇaḥ pa̍raḥ |
nā̱rāya̱ṇa pa̍ ro dhyā̱tā̱ dhyā̱ naṁ nā̍rāya̱ṇaḥ pa̍ raḥ || 4 ||

yacca̍ kiṉ̃ cit ja̍ gat sa̱rva̱ṁ dṛ̱ śyate̎ śrūya̱te 'pi ̍ vā |
anta̍r ba̱ hiśca̍ tat sa̱rva̱ṁ vyā̱pya nā̍ rāya̱ṇaḥ sthi t̍ aḥ || 5 ||

ana̍nta̱m avya̍yaṁ ka̱ vi(g)m̐ sa̍ mu̱ dre 'nta̍ ṁ viś̱ va śa̍ṁbhuvam |
pa̱dma̱ ko̱ śa pra̍tīkā̱śa̱ (g)m̐ hṛ̱daya̍ṁ cāpya̱dhomu̍ kham || 6 ||

adho̍ ni ṣ̱ ṭyā vi t̍ astyā̱nte̱ nā̱ bhyām u̍ pari ̱ tiṣṭha̍ti |


jvā̱la̱ mā̱lā ku̍ laṁ bhā̱tī ̱ vi ś̱ vasyā̍ yata̱naṁ ma̍hat || 7 ||

santa̍ta(g)m̐ śi ḻ ābhi s̍ tu̱ lamba̍tyā kośa̱ sanni b̍ ham |


tasyānte̍ suṣi ṟ a(g)m̐ sū̱ kṣmaṁ tasmin̎ sa̱rvaṁ prati ṣ̍ ṭhitam || 8 ||

tasya̱ madhye̍ ma̱han a̍gnir vi ś̱ vārci r̍ viś̱ vato̍ mukhaḥ |


so'gra̍bhu̱ g vibha̍jan ti ṣ̱ ṭha̱ n nāhā̍ram aja̱ raḥ ka̱ viḥ || 9 ||

tīṟ ya̱ g ū̱ rdhvaṁ a̍ dhaś śā̱ yī ̱ ra̱śmaya̍s tasya̱ santa̍tā |


sa̱ntā̱paya̍ti svaṁ de̱ ham āpā̍da tala̱ masta̍ kaḥ ||
tasya̱ madhye̱ vahni ̍ śikhā a̱ ṇīyo̎ rdhvā vya̱vasthi t̍ aḥ || 10 ||

nīḻ a to̍ yada̍ madhya̱ sthā̱d vi ḏ yulle̍ kheva̱ bhāsva̍ rā |


nīv̱ āra̱ śūka̍ vat ta̱nvī ̱ pī ̱tā bhā̎svatya̱ṇūpa̍mā || 11 ||

tasyā̎ śikhā̱ya ma̍dhye pa̱ ramā̎tmā vya̱ vasthi t̍ aḥ |


sa brahma̱ sa śiva̱ḥ sa hari ḥ̱ sendra̱ so'kṣa̍raḥ para̱ maḥ sva̱rāṭ || 12 ||

ṛ̱ta(g)m̐ sa̱tyaṁ pa̍ raṁ bra̱hma̱ pu̱ ruṣa̍ ṁ kṛṣṇa̱ piṅga̍ lam |
ū̱ rdhva re̍ taṁ vi ̍rūpā̱kṣa̱ṁ vi ś̱ va rū̍ pāya̱ vai namo̱ nama̍ḥ || 13 ||
oṁ nā̱rā̱ya̱ṇāya̍ vi ḏ mahe̍
vāsude̱ vāya̍ dhīmahi
tanno̍ viṣṇuḥ praco̱ dayā̎t ||

oṁ śānti̲ḥ śānti ḥ̲ śānti ḥ̍


Śrī Sūktam

oṁ
hira̍ṇyavarṇā̱ṁ hari ṇ̍ īṁ su̱ varṇa̍ raja̲ta sra̍jām |
ca̱ndrāṁ hi ṟ aṇma̍yīṁ la̱kṣmī ṁ̲ jāta̍ vedo ma̱ āva̍ha || 1 ||

̎ |
tāṁ ma̱ āva̍ha̱ jāta̍vedo la̱ kṣmīm ana̍pagā̱minī m
yasyā̱ṁ hira̍ṇyaṁ vi ṉ deya̱ ṁ gām aśva̲ṁ puru̍ ṣān a̱ham || 2 ||

a̱ śva̱ pū̱ rvām̐ ra̍tha ma̱dhyāṁ ha̱ sti nā̎da pra̱ bodhi ̍nīm |
śrīya̍ṁ de̱ vīm upa̍hvaye̱ śrīr mā̎ de̱ vīr ju̍ ṣatām || 3 ||

kā̱ṁ so̲ smi ̱tāṁ hira̍ṇya prā̱kārā̍m ā̱rdrām̐ jvala̍ntīṁ tṛ̱ptāṁ ta̱rpaya̍ntīm
pa̱dme̱ sthi ̱tāṁ pa̱dma va̍rṇā̱m̐ tām i ẖ opa̍ hvaye̱ śriyam || 4 ||

ca̱ndrāṁ pra̍bhā̱ sāṁ ya̱śasā̱ jvala̍ntī ṁ


̱ śriya̍ṁ lo̱ ke de̱ va ju̍ ṣṭām udā̱ rām |
̍ ̱ṁ śara̍ṇam a̱haṁ prapa̍dye 'la̱kṣmīr me̍ naśyatā̱ ṁ tvāṁ vṛ̍ṇe || 5||
tāṁ pa̱dminīmī

ā̱di ̱tya va̍rṇe̱ tapa̱ so 'dhi ̍ jā̱to vana̱spati s̱ tava̍ vṛ̱kṣo 'tha bi ḻ vaḥ |
tasya̱ phalā̍ni ̱ tapa̱ sā nu̍ dantu mā̱ yānta̍rā̱ yāś ca̍ bā̱hyā a̍ la̱kṣmīḥ || 6 ||

upa̍itu̱ māṁ de̍ va sa̱khaḥ kī ̱rtiś ca̱ maṇi n̍ ā sa̱ha |


prā̱du̱ rbhū̱ to ’smi ̍ rāṣṭre̱ 'smi n̲ kī ̱rtim ṛ̍ddhiṁ da̱dātu̍ me || 7 ||

kṣut pi̍pā̱sāṁ ma̍lāṁ jye̱ṣṭhām a̍la̲ kṣmīṁ nā̍ śayā̱myaham |


abhū̍tim̱ asa̍mṛddhi ̱ṁ ca sarvā̱n nirṇu̍ da me̱ gṛhā̎t || 8 ||

̎ |
ga̱ndha̱dvā̱rāṁ du̍ rādha̱rṣā̱ṁ ni ̱tya pu̍ ṣṭāṁ karī ṣ̱ iṇī m
ī ś̱ varī(g̍)m̐ sarva̍ bhūtā̱nā̱ ṁ tām i ẖ opa̍hvaye̱ śriyam || 9 ||

mana̍sa̱ḥ kāma̱m ākū̍ tiṁ vā̱ caḥ sa̱tyam a̍śīmahi |


pa̱śū̱ nāṁ rū̱ pamanna̍sya̱ mayi ̱ śrīḥ śra̍ yatā̱ṁ yaśa̍ḥ || 10 ||

ka̱rdame̍ na pra̍ jābhū̱ tā̲ ma̱ yi ̱ saṁbha̍ va ka̱rdama |


śriya̍ṁ vā̱saya̍ me ku̱ le̲ mā̱tara̍ ṁ padma̱ mālin̍ īm || 11 ||

āpa̍ḥ sṛ̱jantu̍ sni g̱ dhā̱ni ̱ ci ḵ līṯ a va̍ sa me̱ gṛhe |


ni ca̍ de̱ vīṁ mā̱tara̱ m̐ śriya̍ ṁ vā̱saya̍ me ku̱ le || 12 ||

ā̱ rdrām̐ pu̱ ṣkari ṇ̍ īṁ pu̲ ṣṭi ṁ


̱ pi ṉ̇ ga̱lāṁ pa̍dma mā̱linīm |
ca̱ndrāṁ hi ṟ aṇma̍yīṁ la̲kṣmīṁ jāta̍ vedo ma̱ āva̍ha || 13 ||

ā̱ rdrām̐ ya̱ḥ kari ̍ṇīṁ ya̲ṣṭim


̱ ̐ su̱ va̱rṇāṁ he̍ ma mā̱linīm |
sū̱ ryāṁ hi ṟ aṇma̍ yīṁ la̲ kṣmī ṁ̲ jāta̍ vedo ma̱ āva̍ha || 14 ||

tāṁ ma̱ āva̍ha̱ jāta̍vedo la̱ kṣmīm ana̍pagā̱minī m ̎ |


yasyā̱ṁ hira̍ṇya̱ ṁ prabhū̍ ta̱ ṁ gāvo̍ dā̱ syo 'śvā̎n vi ṉ deya̱ ṁ puru̍ ṣān a̱ham || 15 ||

yaḥ śuci ̱ḥ praya̍to bhū̱ tvā ju̱ huyā̍dājya̱m anva̍ham |


śrīya̍ḥ pa̱ñca da̍śarca̱ṁ ca śrī ̱ kāma̍ sata̱taṁ ja̍pet || 16 ||
(phala śrutiḥ)
padma̍priye padmini padma̲haste padmā̍ laye padma dalāya̍tākṣi |
viśva̍priye̱ viṣṇu mano̍ ’nukū̱ le tvat pā̍da pa̱dmaṁ mayi ̱ saṁ ni d̍ hastva ||

oṁ ma̱hā̱ la̱kṣmyai ca̍ vi ̱dmahe̍


viṣṇupa̱tnyai ca̍ dhīmahi
tanno̍ lakṣmī praco̱ dayā̎t ||

oṁ śānti̲ḥ śānti ḥ̲ śānti ḥ̍


Puruṣa Sūktam

oṁ
tat cha̲ṁ yorāvṛ̍ṇīmahe | gā̲tuṁ ya̲jñāya̍ |
gā̲tuṁ ya̲ jña pa̍ taye | daivī ̎ sva̲stir a̍ stu naḥ |
sva̲stir mānu̍ ṣebhyaḥ | ū̲ rdhvaṁ ji g̍ ātu bheṣa̲jam |
śanno̍ astu dvi p̲ ade̎ | śañcatu̍ ṣpade ||
oṁ śānti̲ḥ śānti ḥ̲ śāntiḥ̍

sa̲hasra̍ śīrṣā̲ puru̍ ṣaḥ | sa̲ha̲srā̲ kṣas sa̲hasra̍ pāt |


sa bhūmi̍ṁ vi ś̲ vato̍ vṛ̲tvā | atya̍tiṣṭhad daśāṅgu̲ lam || 1 ||

puru̍ṣa e̲ veda(g)m̐ sarvaṁ̎ | yad bhū̲ taṁ yac ca̲ bhavyam̎ |


u̲tāmṛ̍ta̲tva syeśā̍naḥ | ya̲d anne̍nā ti r̲ oha̍ti || 2 ||

e̲tāvā̍n asya mahi m ̲ ā | ato̲ jyāyām̐ (g̍ś) ca̲ pūru̍ ṣaḥ |


pādo̎ ’sya̲ viśvā̍ bhū̲ tāni ̍ | tri ̲pād a̍ syā̲ mṛta̍m di v̲ i || 3 ||

tri̲pādū̲ rdhva udai ̲t puru̍ ṣaḥ | pādo̎ ’sye̲hā ’bha̍ vā̲t puna̍ḥ |
tato̲ viśva̲ṅ vya̍ krāmat | sā̲ śa̲ nā̲na̲ śa̲ne a̲ bhi || 4 ||

tasmā̎d vi r̲ āḍa̍ jāyata | vi r̲ ājo̲ adhi ̲ pūru̍ ṣaḥ |


sa jā̲to atya̍ ricyata | pa̲ ścād bhūmi m ̲ atho̍ pu̲ raḥ || 5 ||

yat puru̍ṣeṇa ha̲ viṣā̎ | de̲ vā ya̲ jñamata̍nvata |


va̲sa̲nto a̍ syāsī d̲ ājyam̎ | grī ṣ̲ ma i d̲ hmaḥ śa̲ raddha̲ viḥ || 6 ||

sa̲ptāsyā̍ san pari d̲ hāya̍ḥ | triḥ sa̲pta sa̲ midha̍ḥ kṛ̲tāḥ |


de̲vā yadya̲jñam ta̍ nvā̲nāḥ | aba̍dhna̲n puru̍ ṣaṁ pa̲ śum || 7 ||

taṁ ya̲jñaṁ ba̲rhiṣi ̲ praukṣan̍ | puru̍ ṣam jā̲tama̍gra̲taḥ |


tena̍ de̲ vā aya̍janta | sā̲dhyā ṛṣa̍ yaś ca̲ ye || 8 ||

tasmā̎dya̲jñāt sa̍rva̲ huta̍ḥ | sambhṛ̍taṁ pṛṣadā̲ jyam |


pa̲śūm̐ (gs) tām̐ (gś) ca̍ kre vāya̲vyān̍ | ā̲ ra̲ṇyān grā̲myāśca̲ ye || 9 ||

tasmā̎dya̲jñāt sa̍rva̲ huta̍ḥ | ṛca̲ ḥ sāmā̍ni jajñire |


chandā(g)m̐si jajñire̲ tasmā̎t | yaju̲ s tasmā̍dajāyata || 10 ||

tasmā̲daśva̍ ayājanta | ye ke co̍ bha̲ yāda̍taḥ |


gavo̍ ha jajñire̲ tasmā̎ t | tasmā̎jjā̲tā a̍ jā̲ vaya̍ḥ || 11 ||

yat puru̍ṣa̲ṁ vya̍dadhuḥ | ka̲ti d̲ hā vya̍ kalpayan |


mukha̲ṁ kima̍sya kau bā̲hū | kā (v)ū̲ rū pādā̍ (v)ucyete || 12 ||

brā̲hma̲ṇo̎ ’sya̲ mukha̍māsīt | bā̲hū rā̍ ja̲nya̍ḥ kṛ̱taḥ |


ū̲rū tada̍sya̲ yad vaiśya̍ḥ | pa̲dbhyā(g)m̐ śū̲ dro a̍jāyata || 13 ||
ca̲ndramā̲ mana̍ so jā̲taḥ | cakṣo̲ ḥ sūryo̍ ajāyata |
mukhā̲dindra̍ ś cā̲gniś ca̍ | prā̲ṇād vā̲ yura̍ jāyata || 14 ||

nābhyā̍ āsīda̲ntari k̍ ṣam | śī r̲ ṣṇo dyauḥ sama̍ vartata |


pa̲dbhyāṁ bhūmi r̲ diśa̲ḥ śrotrā̎t | tathā̍ lo̲ kā(g)m̐ a̍kalpayan || 15 ||

vedā̲hame̲taṁ puru̍ ṣaṁ ma̲hāntam̎ | ā̲di t̲ ya va̍ rṇa̲ ṁ tama̍sa̲ s tu pā̲ re |


sarvā̍ṇi rū̲ pāṇi ̍ vi c̲ itya̲ dhīra̍ḥ | nāmā̍ni kṛ̲tvā ’bhi v̲ ada̲ nyadāste̎ || 16 ||

dhā̲tā pu̲ rastā̲dyamu̍ dāja̲hāra̍ | śa̲ kraḥ pravid̲ vān pra̲ diśa̲ś cata̍ sraḥ |
tame̲vā vid̲ vāna̲mṛta̍ i h̲ a bhavati | nānyaḥ panthā̲ aya̍ nāya vidyate || 17 ||

ya̲jñena̍ ya̲ jñam a̍ yajanta de̲ vāḥ | tāni ̲ dharmā̍ṇi pratha̲mā nyā̍san |
te ha̲ nāka̍ṁ mahi m ̲ āna̍ḥ sacante | yatra̲ pūrve̍ sā̲dhyāḥ santi ̍ de̲ vāḥ || 18 ||

a̲dbhyaḥ saṁbhū̍ taḥ pṛthi v̲ yai rasā̎ cca | vi ̲śva ka̍rmaṇa̲ḥ sama̍ varta̲tādhi ̍ |
tasya̲ tvaṣṭā̍ vi d̲ adha̍drū̲ pam e̍ ti | tat puru̍ ṣasya̲ viśva̲ mājā̍na̲magre̎ || 19 ||

vedā̲hame̲taṁ puru̍ ṣaṁ ma̲hāntam̎ | ā̲di t̲ ya va̍ rṇa̲ ṁ tama̍sa̲ḥ para̍ stāt |
tam e̲vaṁ vi d̲ vāna̲mṛta̍ i h̲ a bha̍ vati | nānyaḥ panthā̍ vidya̲te ’ya̍nāya || 20 ||

pra̲jāpa̍tiś carati ̲ garbhe̍ a̲ntaḥ | a̲ jāya̍māno bahu̲ dhā vijā̍ yate |


tasya̲ dhīrā̲ḥ pari j̍ ānanti ̲ yonim̎ | marī c̍ īnāṁ pa̲damic̍ chanti ve̲ dhasaḥ || 21 ||

yo de̲vebhya̲ āta̍pati | yo de̲ vānā̎ṁ pu̲ rohit̍ aḥ |


purvo̲ yo de̲ vebhyo̍ jā̲taḥ | namo̍ ru̲ cāya̲ brāhma̍ ye || 22 ||

ruca̍ṁ brā̲hmaṁ ja̲naya̍ntaḥ | de̲ vā agre̲ tada̍bruvan |


yas tvai̲vaṁ brā̎hma̲ṇo vi ̲dyāt | tasya̍ de̲vā asa̲n vaśe̎ || 23 ||

hrīś ca̍ te la̲kṣmīś ca̲ patnyau̎ | a̲ho̲ rā̲ tre pā̲ rśve |
nakṣa̍trāṇi rū̲ pam | a̲śvinau̲ vyāttam̎ |
i̲ṣṭaṁ ma̍ niṣāṇa | a̲muṁ ma̍niṣāṇa | sarva̍ṁ maniṣāṇaḥ || 24 ||

tat cha̲ṁ yorāvṛ̍ṇīmahe | gā̲tuṁ ya̲jñāya̍ |


gā̲tuṁ ya̲ jña pa̍ taye | daivī ̎ sva̲stir a̍ stu naḥ |
sva̲stir mānu̍ ṣebhyaḥ | ū̲ rdhvaṁ ji g̍ ātu bheṣa̲jam |
śanno̍ astu dvi p̲ ade̎ | śañcatu̍ ṣpade ||

oṁ śānti̲ḥ śānti ḥ̲ śānti ḥ̍


Kshamā Prarthana

oṁ

yadakṣarapadabhraśtam I

mātrāhīnam tu yadbhavet II

tatsarvam kṣamyatām deva I

nārāyana namostute II

oṁ śāntiḥ śāntiḥ śāntiḥ ǀ śrī gurubhyo namaḥ ǀ hariḥ oṁ ǁ

Você também pode gostar