Você está न página 1de 5

This text was taken from Haridas Shastri’s edition of

Sädhana-dépikä. I have never seen this work published


anywhere separately. It has been quoted several times by
Baladeva Vidyabhushan. I cannot say whether this is the
entire text or not. A pretty strange text on the whole.
(Jagat)

अथ पुरुष-बोधिनी श्रुतिः

प्रथमः प्रपाठकः

ओं अथ सुषुप्तौ रामः सुबोधम् आधाय इव किं मे देवि


क्वासौ कृष्णः, योऽयं मम भ्रातेति । तस्य कान्ति-च्छाये
ब्रूहीति ।

सा वैष्णव्य् उवाच—राम ! शृणु । भूर् भुवः स्वर् महः


जनस् तपः सत्यम् अतलं वितलं सुतलं रसातलं
तलातलं महातलं पातालम् एव पञ्चाशत्-कोटि-योजन-
बहुलं स्वर्णाण्डं ब्रह्माण्डम् इति । अनन्त-कोटि-
ब्रह्माण्डानाम् उपरि कारण-जलोपरि महा-विष्णोर् नित्य-
स्थलं वैकुण्ठम् ।

स पृच्छति—कथं शून्य-मण्डले निरालम्बनम् ।

साप्य् उक्ता—पद्मासनासीनः कृष्ण-ध्यान-परायणः


शेष-देवोऽस्ति । तस्यानन्त-रोम-कूपेषु अनन्त-कोटि-
ब्रह्माण्डानि अनन्त-कोटि-कारण-जलानि । तस्य मस्तकोपरि
सहस्राश्रमिता फणानि । फणोपरि रुद्र-लोकं शिव-
वैकुण्ठम् इति दश-कोटि-योजन-विस्तीर्णं रुद्र-लोकम् ।
तद् उपरि विष्णुलोकं, सप्त-कोटि-योजन-विस्तीर्णं विष्णु-
लोकम् । त्रद्-उपरि सुदर्शन-चक्रं त्रि-कोटि-योजन-
विस्तीर्णं, तद्-उपरि गोकुलाख्यं मथुरा-मण्डलं
सुधा-मय-समुद्रेणावेष्टितम् इति ।

तत्राष्ट-दल-केशर-मध्ये मणिमय-सप्तावरणकं
किं रूपं स्थानं, किं पद्मं किं यन्त्रः किं सेवकाः किम्
आवरणाः इत्य् उक्ते साप्य् उक्ता—गोकुलाख्ये मथुरा-
मण्डले वृन्दावन-मध्ये सहस्र-दल-पद्म-मध्ये
कल्प-तरोर् मूले अष्ट-दल-केशरे गोविन्दोऽपि श्यामः
पीताम्बरो द्विभुजो मयूर-पिच्छ-शिरो वेणु-वेत्र-हस्तो
निर्गुणः सगुणो निराकारः साकारो निरीहः सचेष्टो विराजते
इति ।

द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मी-


दुर्गादिका शक्तिर् इति पश्चिमे सम्मुखे ललिता, वायव्ये
श्यामला, उत्तरे श्रीमति, ऐशन्यां हरिप्रिया, पूर्वे विशाखा,
चाग्नौ श्रद्धा, याम्यां पद्मा नैरृत्यां भद्रा ।
षोडश-दलाग्रे चन्द्रावली, तद्-वामे चित्ररेखा, तत्-
पार्श्वे श्री-शशिरेखा, तत्-पार्श्वे कृष्णप्रिया, तत्-पार्श्वे
कृष्ण-वल्लभा, तत्-पार्श्वे चन्द्रावती, तत्-पार्श्वे
मनोहरा, तत्-पार्श्वे योगानन्दा, तत्-पार्श्वे परानन्दा,
तत्-पार्श्वे प्रेमानन्दा चित्र-करा, तत्-पार्श्वे मदन-
सुन्दरी नन्दा, तत्-पार्श्वे सत्यानन्दा, तत्-पार्श्वे चन्द्रा,
तत्-पार्श्वे किशोरीवल्लभा, करुणा, कुशला एवं विविधा
गोप्यः कृष्ण-सेवां कुर्वन्तीति वेद-वचनं भवतीति
वेद-वचनं भवति ।

मानस-पूजया जपेन ध्यानेन कीर्तनेन स्तुति-


मानसेन सर्वेण नित्य-स्थलं प्राप्नोति नान्येनेति
नान्येनेति ।

इत्य् अथर्वणीय-पुरुष-बोधिन्यां प्रथमः


प्रपाठकः ॥
||1||

द्वितीयः प्रपाठकः

साप्य् उक्ता—तस्य बाह्ये शत-दल-पत्रेषु योग-पीठेषु


राम-क्रीडानुरक्ता गोप्यस् तिष्ठन्ति । *** | एतच्
चतुर्द्वारं लक्ष-सूर्य-समुज्ज्वलम् । तत्र समाकीऋणः ।
तत्र प्रथमावरणे पश्चिमे संमुखे स्वर्ण-मण्डपे
गोप-कन्या । द्वितीये श्रीदामादिः । तृतीये किङ्किण्य्-आदिः ।
चतुर्थे लवङ्गादिः । पञ्चमे कल्पतरोर् मूले उषा-
सहितोऽनिरुद्धोऽपि । षष्ठे देवाः । सप्तमे रक्त-वर्णो
विष्णुर् इति द्वारपालम् । एतद् बाह्ये राधा-कुण्डम् । तत्र
स्नात्वा राधाङ्गं भवति, ईश्वरस्य दर्शन-योग्यं
भवति । तत्र स्नात्वा नारद ईश्वरस्य नित्य-स्थल-
समीप-योग्यो भवति । राधा-कृष्णयोर् एकासने एक-
बुद्धिर् एकं मन एकं ज्ञानम् एक आत्मा एक-
पद्मैकाकृतिर् एकं ब्रह्मतयासनं हेम-मुरलीं
वादयन् हेम-स्वरूपाम् अनुराग-संवलितां कल्प-तरोर्
मूले सुरभि-विद्याम् अरक्षित-विमलाश्रुर् इव परमा
सिद्धा सात्त्विका शुद्धा सात्त्विकी गुणातीत-स्नेह-भाव-
रहिता । अतएव द्वयोर् न भेदः काल-माया-गुणातीतं
स्यात् ।

तद् एव स्पष्टयति अथेति । अथानन्तरं मङ्गले वा । अत्र श्री-


वृन्दावन-मध्ये ऋग्-यजुः-साम-स्वरूपं रूपात्मको म-कारः
| यजुर्-आत्मक u-कारः । श्री-राम-रसात्मकोऽपि a-कारः । श्री-
कृष्णोऽर्धमात्रात्मकोऽपि यशोदा इव बिद्नुः पर-ब्रह्म-
सच्चिदानन्द-राधा-कृष्णयोः परस्पर-सुखाभिलाष-
रसास्वादन इव तत् सच्चिदानन्दामृतं कथ्यते । एतल्-लक्षणं यत्
प्रणवं ब्रह्म-विष्णुं शिवात्मकं स्वेच्छाख्य-ज्ञान-शक्ति-
निष्ठं कायिक-वाचिक-मानसिक-भावं सत्त्व-रजस्-तमः-
स्वरूपं सत्य-त्रेता-द्वापरानुगीतं तुरीयं गोकुल-मथुरा-
द्वारकाणां तुरीयम् एव तद् दिव्यं वृन्दावनम् इति पुरैवोक्तं
सर्व-सम्प्रदायानुगतं त्रयम् ।

इत्य् अथर्वणीय-पुरुष-बोधिन्यां द्वितीयः प्रपाठकः ॥


||2||

तृतीयः प्रपाठकः

अथानन्तरम्—

भद्र-श्री-लोह-भाण्डीर-महा-ताल-खदिरकाः ।
बहुला-कुमुदा-काम्यं मधु-वृन्दावनानि च ॥
द्वादश-वनानि । कालिन्द्याः पश्चिमे सप्त-वनानि पूर्वे पञ्च-
वनानि । उत्तरे तु गुह्यम् अस्तीति । महा-वनं गोकुलाख्यं मथुरा
मधुवनम् इति । खदिरवनं भाण्डीरवनं नन्दीश्वर-वनं
नन्दनानन्द-खण्डेव वनं पलाशाशोक-वनं केतद्रुम-
भद्रवन-शेष-शायि-क्रीडा-वन उत्सव-वनान्य् एतेषु चतुरश्
चतुर्विंश वनानि नाना-लीलया नित्य-स्थलानि कृष्णः क्रीडति ।

तस्य वसन्त-ऋतु-सेवितं नन्दाद्य्-उपवन-युक्तम् । तत्र


दुःखं नास्ति, सुखं नास्ति, जरा नास्ति, मरणं नास्ति, क्रोधं नास्ति ।
तत्र पुर्णानन्द-मयः श्री-कैशोरः कृष्णः शिखण्ड-दल-
लम्बित-त्रियुग्म-गुञ्जावतंस-मणिमय-किरीटी-शिरो गोरोचना-
तिलकः कर्णयोर् मकर-कुण्डले वन्य-स्रग्वी मालती-दाम-
भूषित-शरीरः करे कङ्कणः केयूरं कट्यां किङ्किणी-पीताम्बर-
धरो गम्भीर-नाभि-कमलः सुवृत्त-नासा-युगलो ध्वज-
वज्रादि-चिह्नित-पाद-पद्मस् तद्-अंशांशेन कोटि-महा-विष्णुर् इति ।
एवं-रूपं कृष्ण-चन्द्रं चिन्तयेन् नित्यशः सुधीर् इति ।

तस्य आद्या प्रकृतिः राधिका नित्या निर्गुणा सर्वालङ्कार-शोभिता


प्रसन्ना अनेक-लावण्य-सुन्दरी । एवं भूतस्य सिद्धि-महिम्ना
सुख-सिन्धुर् अशोनोत्पन्न इति मानस-पूजया जपेन ध्यानेन
कीर्तनेन स्तुति-मानसेन सर्वेण नित्य-स्थलं प्राप्नोतीति
नान्येनेति नान्येनेति वेद-वचनं भवतीति वेद-वचनं
भवतीति वेद-वचनं भवतीति ।

इत्य् अथर्वणीय-पुरुष-बोधिन्यां तृतीयः प्रपाठकः ॥


||3||

चतुर्थः प्रपाठकः

अथ पुरुषोत्तमस्यानिशं तुरीयं साक्षाद् ब्रह्म । यत्र परम-


संन्यास-स्वरूपः कृष्ण-न्यग्रोधः कल्प-पादपः । यत्र
लक्ष्मीर् जाम्बवती-राधिका-विमला-चन्द्रावली-सरस्वती-
ललितादिभिर् इति साक्षाद् ब्रह्म-स्वरूपो जगन्नाथः । अहं
सुभद्राशेषांशो ज्योतीरूपः सुदर्शनो भक्तश् च । एवं ब्रह्म
पञ्चधा विभूतिर् यत्र मथुरा-गोकुल-द्वारका-वैकुण्ठ-पुरी-
श्वेतद्वीप-पुरी-रामपुरी । एताः देवतास् तिष्ठन्ति । यत्र सुरसा-
पाताल-गङ्गा-श्वेत-गङ्गा-रोहिणी-कुण्डम् अमृत-कुण्डम् इत्य् आदि
नानापुरी । यत्रान्नं सिद्धान्नं ब्रह्म-स्पर्शाद् दोष-रहितं
शूद्रादि-संस्कारापेक्षा-रहितम् । यत्र श्री-जगन्नाथस्य योग्यम्
इत्य् अर्थः । अन्य-वर्णोदीरित-नानाभ्यासी सीदति मन्त्रः । अन्नपात्
तेऽन्नस्य इति मन्त्रः । अन्नाद्याय व्यूहध्वं सोमो राजाय
मगमन् स मे सुखं प्रमायं तेजसा च बलेन च इत्य् अनेन
मन्त्रः । विश्व-कर्मणे स्वाहा इति मन्त्रेशायोज्यो रसोऽमृतं ब्रह्मे
भूर् भुवः स्वर् ओम् । पृथ्वी ते पात्रन्धोऽपिधानं ब्राह्मणस्य
मुखे अमितं अमृतं जुहोमि स्वाहा । इत्य् अनेन मन्त्रेण अन्न-
ब्रह्मेति श्रुतिर् इति वैकल्पं मुक्तिर् उच्यते ।

यत्रान्नं ब्रह्म परमं पवित्रं शान्तो रसः कैवल्यं मुक्तिः


सिद्धा भूर् बुद्धिर् हि तत्त्वम् इत्य् आदि । यत्र भार्गवी यमुना
समुद्रम् अमृत-मयं वासो वृन्दावनानि नील-पर्वतो
गोवर्धनं । सिंहासनं योग-पीठ-प्रासाद-मणि-मण्डपं
विमलादि-षोडश-चण्डिका गोपी । यत्र समुद्र-तीरे निरंशका
माघनोऽष्टेदं । यत्र नृसिंहादयो देवता आवरणानि । यत्र न जरा
न मृत्युर् न कालो न भङ्गो न यमो न विवादो न हिंसा न भ्रान्तिर्
न स्वप्न एवं लीला-काम-भरा स्वविनोदार्थं भक्ताः
सोत्कण्ठिताः । अस्यां क्रीडति कृष्णः ।

एको देवो नित्य-लीलानुरक्तो


भक्त-व्यापी भक्त-हृदयान्तरात्मा ।
कर्माध्यक्षः सर्व-भूतादि-वासः
साक्षी चेताः केवलो निर्गुणश् च ॥

मानस-पूजया जपेन ध्यानेन कीर्तनेन स्तुति-मानसेन सर्वेण


नित्य-स्थलं प्राप्नोतीति नान्येनेति नान्येनेति वेद-वचनं
भवतीति वेद-वचनं भवतीति वेद-वचनं भवतीति ।

इत्य् अथर्वणीय-पुरुष-बोधिन्यां चतुर्थः प्रपाठकः ॥


||4||

Você também pode gostar