Você está na página 1de 3

Aṣṭāṅga Vinyāsa Yoga

Vocabulario en Sánscrito

Tristhāna:
Prāṇāyāma (respiración con sonido Ujjāyī)
Āsana (postura)
Dṛṣṭi (punto de enfoque visual)

Bandhas:
Mūla bandha: candado raíz o pélvico
Uḍḍīyāna bandha: candado abdominal
Jālaṅdhara bandha: candado en la garganta

Dṛṣṭi:
1) Aṅguṣṭhamadhye: dedo gordo de la mano
2) Bhrūmadhye: tercer ojo o entrecejo
3) Nāsāgre: punta de la nariz
4) Hastagrahe: palma de la mano
5 / 6) Pārśva: al lado
7) Ūrdhva: hacia arriba
8) Nābhicakre: el ombligo
9) Pādayoragre: dedos del pie

Números (1 a 26)
1 Ekam 14 Caturdaśa
2 Dve 15 Pañcadaśa
3 Trīṇi 16 Ṣoḍaśa
4 Catvāri 17 Saptadaśa
5 Pañca 18 Aṣṭadaśa
6 Ṣaṭ 19 Ekonavimśatiḥ
7 Sapta 20 Vimśatiḥ
8 Aṣṭau 21 Ekāvimśatiḥ
9 Nava 22 Dvāvimśatiḥ
10 Daśa 23 Trayovimśatiḥ
11 Ekādaśa 24 Caturvimśatiḥ
12 Dvādaśa 25 Pañcavimśatiḥ
13 Trayodaśa 26 Ṣaṭvimśatiḥ

Sūryanamāskara A
Vinyāsa Conteo Postura
1 Ekam Ūrdhva Vṛkṣāsana
2 Dve Uttānāsana A
3 Trīṇi Uttānāsana B
4 Catvāri Caturaṅga Daṇḍāsana
5 Pañca Ūrdhva Mukha Śvānāsana
6 Ṣaṭ Adho Mukha Śvānāsana
7 Sapta Uttānāsana B
8 Aṣṭau Uttānāsana A
9 Nava Ūrdhva Vṛkṣāsana
- Samasthitiḥ

Sūryanamāskara B
Vinyāsa Conteo Postura
1 Ekam Utkaṭāsana
2 Dve Uttānāsana A
3 Trīṇi Uttānāsana B
4 Catvāri Caturaṅga Daṇḍāsana
5 Pañca Ūrdhva Mukha Śvānāsana
6 Ṣaṭ Adho Mukha Śvānāsana
7 Sapta Vīrabhadrāsana A (lado derecho)
8 Aṣṭau Caturaṅga Daṇḍāsana
9 Nava Ūrdhva Mukha Śvānāsana
10 Daśa Adho Mukha Śvānāsana
11 Ekādaśa Vīrabhadrāsana A (lado izquierdo)
12 Dvādaśa Caturaṅga Daṇḍāsana
13 Trayodaśa Ūrdhva Mukha Śvānāsana
14 Caturdaśa Adho Mukha Śvānāsana
15 Pañcadaśa Uttānāsana B
16 Ṣoḍaśa Uttānāsana A
17 Saptadaśa Utkaṭāsana
- Samasthitiḥ

1ª Serie - Yoga Cikitsā

Posturas fundamentales:
Pādanguṣṭhāsana
Pādahastāsana
Utthita Trikoṇāsana
Parivṛtta Trikoṇāsana
Utthita Parśvakoṇāsana
Parivṛtta Parśvakoṇāsana
Prasārita Pādottānāsana A, B, C, D
Pārśvottānāsana

Posturas de pie:
Utthita Hasta Pādānguṣṭhāsana A, B, C
Ardha Baddha Padmottānāsana
Utkaṭāsana
Vīrabhadrāsana A, B

Posturas de piso:
Daṇḍāsana
Paścimottānāsana A, (B, C,) D
Pūrvottānāsana
Ardha Baddha Padma Paścimottānāsana
Tiryaṃmukha Ekapāda Paścimottānāsana
Jānu Śīrṣāsana A, B, C
Marīcyāsana A, B, C, D
Nāvāsana
Bhuja Pīḍāsana
Kūrmāsana
Supta Kūrmāsana
Garbha Piṇḍāsana
Kukkuṭāsana
Baddha Koṇāsana A, B
Upaviṣṭha Koṇāsana A, B
Supta Koṇāsana
Supta Pādānguṣṭhāsana A, B
Ubhaya Pādānguṣṭhāsana
Ūrdhva Mukha Paścimottānāsana
Setu Bandhāsana

Backbends:
Ūrdhva Dhanurāsana

Secuencia final:
Sālamba Sarvāṅgāsana
Halāsana
Karṇa Pīḍāsana
Ūrdhva Padmāsana
Piṇḍāsana
Matsyāsana
Uttāna Pādāsana
Śīrṣāsana
Ūrdhva Daṇḍāsana
Baddha Padmāsana / Yoga-Mudrā
Utplutiḥ / Tulāsana

Transiciones:
Vinyāsa (jump back / jump through)
Bakāsana
Ṭiṭṭibhāsana
Cakrāsana

Posturas de descanso:
Bālāsana
Śavāsana

Você também pode gostar