Você está na página 1de 45

bhakti-ratnval

r-viu-pur-sakalit
Vishnu Puri wrote a Kntiml commentary to these verses, but unfortunately, it is not as yet available to me. I used (ed.) Pandey and Awasthi (Varanasi:Chaukhamba Surbharati Prakashan, 1975). jayati jana-nivso devak-janma-vdo yadu-vara-pariat svair dorbhir asyann adharmam | sthira-cara-vjina-ghna su-smita- r-mukhena vraja-pura-vanitn vardhayan kma-devam ||1|| ||10.90.48|| yat-krtana yat-smaraa yad-kaa yad-vandana yac-chravaa yad-arhaam | lokasya sadyo vidhunoti kalmaa tasmai subhadra-ravase namo nama ||2|| ||2.4.15|| bhyo nama sad-vjina-cchidesatm asambhavykhila-sattva-mrtaye | pus puna pramahasya rame vyavasthitnm anumgya-due ||3|| ||2.4.13|| riya patir yaja-pati praj-patir dhiy patir loka-patir dhar-pati | patir gati cndhaka-vi-stvat prasdat me bhagavn sat pati ||4|| ||2.4.20|| ya svnubhvam akhila-ruti-sram ekam adhytma-dpam atititrat tamondham | sasri karuayha pura-guhya ta vysa-snum upaymi guru munnm ||5|| ||1.2.3|| drn niamya mahmnam upetya prvam anta praviya ubha-bhgavatmtbdhe | paymi ka-karujana-nirmalena hl-locanena bhagavad-bhajana hi sram ||6|| tad idam atimahrgha bhakti-ratna murrer

aham adhika-sayatna prtaye vaiavnm | hdi gata-jagaddeam sdya mdyan nidhi-varam iva tasmd vridher uddharmi ||7|| kahe kt kulam aeam alakaroti vema-sthit nikhilam eva tamopahanti | tm ujjval guavat jagada-bhaktiratnval suktina parilayantu ||8|| nikhila-bhgavata-ravalas bahu-kathbhir athnavakina | ayam aya nanu tn anu srthako bhavatu viu-pur-granthana-graha ||9|| sa vai pus paro dharmo yato bhaktir adhokaje | ahaituky apratihat yaytm suprasdati ||10|| vsudeve bhagavati bhakti-yoga prayojita | janayaty u vairgya jna ca yad ahaitukam ||11|| ||1.2.6-7|| sattva rajas tama iti prakter gus tair parama-purua eka ihsya dhatte | sthity-daye hari-virici-hareti saj reysi tatra khalu sattva-tanor n syu ||12|| ||1.2.23|| ato vai kavayo nitya bhakti paramay mud | vsudeve bhagavati kurvanty tma-prasdanm ||13|| mumukavo ghora-rpn hitv bhta-patn atha | nryaa-kal nt bhajanti hy anasyava ||14|| ||1.2.26-27|| akma sarva-kmo v moka-kma udra-dh | tvrea bhakti-yogena yajeta purua param ||15|| ||2.3.10|| vsudeva-par ved vsudeva-par makh | vsudeva-par yoga vsudeva-par kriy ||16|| vsudeva-para jna vsudeva-para tapa | vsudeva-paro dharmo vsudeva-par gati ||17|| ||1.2.28-29|| yamdibhir yoga-pathai kma-lobha-hato muhu | mukunda-sevay yadvat tathtmddh na myati ||18|| ||1.6.36||

bhakti-yogena manasi samyak praihitemale | apayat purua pra my ca tad-aprayam ||19|| ||1.7.4|| devn gua-lignm nuravika-karmam | sattva evaika-manaso vtti svbhvik tu y ||20|| animitt bhgavat bhakti siddher garyas | jarayaty u y koa nigram analo yath ||21|| ||3.25.32-33|| naiktmat me sphayanti kecin mat-pda-sevbhirat mad-h | yenyonyato bhgavat prasajya sabhjayante mama paurui ||22|| ||3.25.34|| payanti te me ruciry amba santa prasanna-vaktrrua-locanni | rpi divyni vara-pradni ska vca sphay vadanti ||23|| ||3.25.35|| tair daranyvayavair udravilsa-hsekita-vma-sktai | httmano hta-pr ca bhaktir anicchato me gatim av prayukte ||24|| ||3.25.36|| atho vibhti mama myvinas tm aivaryam agam anupravttam | riya bhgavat vsphayanti bhadr parasya me tenuvate tu loke ||25|| ||3.25.37|| na karhicin mat-par nta-rpe nakyanti no menimio lehi heti | yem aha priya tm suta ca sakh guru suhdo daivam iam ||26|| ||3.25.38|| ima loka tathaivmum tmnam ubhayyinam | tmnam anu ye ceha ye rya paavo gh ||27|| visjya sarvn any ca mm eva vivato-mukham | bhajanty ananyay bhakty tn mtyor atipraye ||28|| nnyatra mad bhagavata pradhna-puruevart | tmana sarva-bhtn bhaya tvra nivartate ||29||

mad-bhayd vti vtoya sryas tapati mad-bhayt | varatndro dahaty agnir mtyu carati mad-bhayt ||30|| ||3.25.39-42|| tam eva vatsraya bhtya-vatsala mumukubhir mgya-padbja-paddhatim | ananya-bhve nija-dharma-bhvite manasy avasthpya bhajasva pruam ||31|| ||4.8.22|| nnya tata padma-pala-locand dukha-cchida te mgaymi kacana | yo mgyate hasta-ghta-padmay riyetarair aga vimgyamay ||32|| ||4.8.23|| athbhaje tvkhila-pruottama gulaya padma-kareva llasa | apy vayor eka-pati-spdho kalir na syt kta-tvac-caraaika-tnayo ||33|| ||4.20.27|| jagaj-janany jagad-a vaiasa syd eva yat-karmai na samhitam | karoi phalgv apy uru dna-vatsala sva eva dhiyebhiratasya ki tay ||34|| ||4.20.28|| ya para rahasa skt tri-guj jva-sajitt | bhagavanta vsudeva prapanna sa priyo hi me ||35|| ||4.24.28|| atha bhgavat yya priy stha bhagavn yath | na mad bhgavatn ca preyn anyosti karhicit ||36|| ||4.24.30|| tat karma hari-toa yat s vidy tan-matir yay | harir deha-bhtm tm svaya praktir vara ||37|| ||4.29.50|| yasysti bhaktir bhagavaty akican sarvair guais tatra samsate sur | harv abhaktasya kuto mahad-gu manorathensati dhvato bahi ||38|| ||5.18.12||

harir hi skd bhagavn arrim tm jham iva toyam psitam | hitv mahs ta yadi sajjate ghe tad mahattva vayas dampatnm ||39|| ||5.18.13|| sa vai pati syd akutobhaya svaya samantata pti bhaytura janam | sa eka evetarath mitho bhaya naivtmalbhd adhi manyate param ||40|| ||5.18.20|| surosuro vpy atha vnaro nara sarvtman ya suktajam uttamam | bhajeta rma manujkti hari ya uttarn anayat kosaln divam iti ||41|| ||5.19.8|| na janma nna mahato na saubhaga na v na buddhir nktis toa-hetu | tair yad visn api no vanaukasa cakra sakhye bata lakmagraja ||42|| ||5.19.7|| satya diaty arthitam arthito n naivrthado yat punar arthit yata | svaya vidhatte bhajatm anicchatm icchpidhna nija-pda-pallavam ||43|| ||5.19.27|| tat sdhu manyesura-varya dehin sad samudvigna-dhiym asad-graht | hitvtma-pta gham andha-kpa vana gato yad dharim rayeta ||44|| ||7.5.5|| etvn eva lokesmin pus dharma para smta | bhakti-yogo bhagavati tan-nma-grahadibhi ||45|| ||6.3.22|| avismita ta paripra-kma svenaiva lbhena sama prantam | vinopasarpaty apara hi blia va-lgulentititarti sindhum ||46|| ||6.9.22||

nryaa-par sarve na kutacana bibhyati | svargpavarga-narakev api tulyrtha-darina ||47|| ||6.17.28|| vsudeve bhagavati bhaktim udvahat nm | jna-vairgya-vry na hi kacid vyapraya ||48|| ||6.17.31|| matir na ke parata svato v mithobhipadyeta gha-vratnm | adnta-gobhir viat tamisra puna puna carvita-carvanm ||49|| ||7.5.30|| na te vidu svrtha-gati hi viu duray ye bahir-artha-mnina | andh yathndhair upanyamns tepa-tantrym uru-dmni baddh ||50|| ||7.5.31|| kaumra caret prjo dharmn bhgavatn iha | durlabha mnua janma tad apy adhruvam arthadam ||51|| ||7.6.1|| na hy acyuta prayato bahv-ysosurtmaj | tmatvt sarva-bhtn siddhatvd iha sarvata ||52|| ||7.6.19|| koti-praysosura-blak harer upsane sve hdi chidravat sata | svasytmana sakhyur aea-dehin smnyata ki viayopapdanai ||53|| ||7.7.38|| rya kalatra paava sutdayo gh mah kujara-koa-bhtaya | sarvertha-km kaa-bhaguryua kurvanti martyasya kiyat priya cal ||54|| ||7.7.39|| eva hi lok kratubhi kt am kayiava stiay na nirmal | tasmd ada-ruta-daa para bhaktyoktayea bhajattma-labdhaye ||55|| ||7.7.40||

tasmd arth ca km ca dharm ca yad-apray | bhajatnhaytmnam anha harim varam ||56|| ||7.7.48|| nla dvijatva devatvam itva vsurtmaj | pranya mukundasya na vtta na bahu-jat ||57|| na dna na tapo nejy na auca na vratni ca | pryatemalay bhakty harir anyad viambanam ||58|| ||7.7.51-52|| manye dhanbhijana-rpa-tapa-rutaujasteja-prabhva-bala-paurua-buddhi-yog | nrdhanya hi bhavanti parasya puso bhakty tutoa bhagavn gaja-ytha-pya ||59|| ||7.9.9|| citra tavehitam ahomita-yogamyll-visa-bhuvanasya viradasya | sarvtmana samadoviama svabhvo bhakta-priyo yad asi kalpataru-svabhva ||60|| ||8.23.8|| sva-mtu svinna-gtry visrasta-kabara-sraja | dv parirama ka kpayst sva-bandhane ||61|| eva sandarit hy aga hari bhtya-vayat | sva-vaenpi kena yasyeda sevara vae ||62|| nema virico na bhavo na rr apy aga-saray | prasda lebhire gop yat tat prpa vimuktidt ||63|| nya sukhpo bhagavn dehin gopik-suta | jnin ctma-bhtn yath bhaktimatm iha ||64|| ||10.9.18-21|| reya-sti bhaktim udasya te vibho kliyanti ye kevala-bodha-labdhaye | tem asau kleala eva iyate nnyad yath sthla-tuvaghtinm ||65|| ||10.14.4|| pureha bhman bahavopi yoginas tvad-arpiteh nija-karma-labdhay | vibudhya bhaktyaiva kathopantay prapedirejocyuta te gati parm ||66|| ||10.14.5|| tasmin bhavantv akhiltma-hetau nryae kraa-martya-mrtau |

bhva vidhatt nitar mahtman ki vvaia yuvayo su-ktyam ||67|| ||10.46.33|| dna-vrta-tapo-homa- japa-svdhyya-sayamai | reyobhir vividhai cnyai ke bhaktir hi sdhyate ||68|| ||10.47.24|| kvem striyo vana-carr vyabhicra-du ke kva caia paramtmani rha-bhva | nanv varonubhajatoviduopi skc chreyas tanoty agada-rja ivopayukta ||69|| ||10.47.59|| nya riyoga u nitnta-rate prasda svar-yoit nalina-gandha-ruc kutony | rsotsavesya bhuja-daa-ghta-kahalabdhi ya udagd vraja-vallabhnm ||70|| ||10.47.60|| sm aho caraa-reu-jum aha sy vndvane kim api gulma-latauadhnm | y dustyaja sva-janam rya-patha ca hitv bhejur mukunda-padav rutibhir vimgym ||71|| ||10.47.61|| na brahmaa sva-para-bheda-matis tava syt sarvtmana sama-da sva-sukhnubhte | sasevat sura-taror iva te prasda sevnurpam udayo na viparyayotra ||72|| ||10.72.6|| mayi bhaktir hi bhtnm amtatvya kalpate | diy yad sn mat-sneho bhavatn mad-pana ||73|| ||10.82.44|| ye vai bhagavat prokt upy hy tma-labdhaye | aja pusm avidu viddhi bhgavatn hi tn ||74|| yn sthya naro rjan na pramdyeta karhicit | dhvan nimlya v netre na skhalen na pated iha ||75|| ||11.2.34-35|| kyena vc manasendriyair v buddhytman vnusta-svabhvt | karoti yad yat sakala parasmai nryayeti samarpayet tat ||76||

||11.2.36|| ia datta tapo japta vtta yac ctmana priyam | drn sutn ghn prn yat parasmai nivedanam ||77|| ||11.3.28|| bhaya dvitybhiniveata syd d apetasya viparyayosmti | tan-myayto budha bhajet ta bhaktyaikayea guru-devattm ||78|| ||11.2.37|| tv sevat sura-kt bahavontary svauko vilaghya parama vrajat pada te | nnyasya barhii baln dadata sva-bhgn dhatte pada tvam avit yadi vighna-mrdhni ||79|| ||11.4.10|| mukha-bhru-pdebhya puruasyramai saha | catvro jajire var guair viprdaya pthak ||80|| ya e purua skd tma-prabhavam varam | na bhajanty avajnanti sthnd bhra patanty adha ||81|| ||11.5.2-3|| ghore kali-yuge prpte sarva-dharma-vivarjite | vsudeva-par martys te ktrth na saaya ||82|| sasra-kpe patita viayair muitekaam | grasta klhintmna konyas trtum adhvara ||83|| ||11.8.41|| bdhyamnopi mad-bhakto viayair ajitendriya | prya pragalbhay bhakty viayair nbhibhyate ||84|| ||11.14.18|| pucalypahta citta ko nv anyo mocitu prabhu | tmrmevaram te bhagavantam adhokajam ||85|| ||11.26.15|| bhaktyoddhavnapyiny sarva-loka-mahevaram | sarvotpatty-apyaya brahma kraa mopayti sa ||86|| ||11.18.45|| yathgni su-samddhrci karoty edhsi bhasmast | tath mad-viay bhaktir uddhavainsi ktsnaa ||87|| na sdhayati m yogo na skhya dharma uddhava |

na svdhyyas tapas tygo yath bhaktir mamorjit ||88|| bhaktyham ekay grhya raddhaytm priya satm | bhakti punti man-nih va-pkn api sambhavt ||89|| dharma satya-dayopeto vidy v tapasnvit | mad-bhaktypetam tmna na samyak prapunti hi ||90|| katha vin roma-hara dravat cetas vin | vinnandru-kalay udhyed bhakty vinaya ||91|| ||11.14.19-23|| vg gadgad dravate yasya citta rudaty abhka hasati kvacic ca | vilajja udgyati ntyate ca mad-bhakti-yukto bhuvana punti ||92|| ||11.14.24|| yathgnin hema mala jahti dhmta puna sva bhajate ca rpam | tm ca karmnuaya vidhya mad-bhakti-yogena bhajaty atho mm ||93|| ||11.14.25|| varam eka vethpi prt kmbhivarat | bhagavaty acyut bhakti tat-pareu tath tvayi ||94|| ||12.10.34|| tathpare ctma-samdhi-yogabalena jitv prakti balihm | tvm eva dhr purua vianti te rama syn na tu sevay te ||95|| ||3.5.46|| ahny ptrta-kara nii niayn nn-manoratha-dhiy kaa-bhagna-nidr | daivhatrtha-racan ayopi deva yumat-prasaga-vimukh iha sasaranti ||96|| ||3.9.10|| yebhyarthitm api ca no n-gati prapann jna ca tattva-viaya saha-dharma yatra | nrdhana bhagavato vitaranty amuya sammohit vitatay bata myay te ||97|| ||3.15.24|| vivasya ya sthiti-layodbhava-hetur dyo yogevarair api duratyaya-yogamya | kema vidhsyati sa no bhagavs tryadhas

tatrsmadya-vimena kiyn ihrtha ||98|| ||3.16.37|| yad yasynughti bhagavn tma-bhvita | sa jahti mati loke vede ca parinihitm ||99|| ||4.29.46|| riyam anucarat tad-arthina ca dvipada-patn vibudh ca yat sva-pra | na bhajati nija-bhtya-varga-tantra katham amum udvisjet pumn kta-ja ||100|| ||4.31.22|| rjan patir gurur ala bhavat yadn daiva priya kula-pati kva ca kikaro va | astv evam aga bhagavn bhajat mukundo mukti dadti karhicit sma na bhakti-yogam ||101|| ||5.6.18|| sadhrcno hy aya loke panth kemokuto-bhaya | sul sdhavo yatra nryaa-parya ||102|| ||6.1.17|| te deva-siddha-parigta-pavitra-gth ye sdhava samado bhagavat-prapann | tn nopasdata harer gadaybhiguptn nai vaya na ca vaya prabhavma dae ||103|| ||6.3.27|| na tasya kacid dayita suhttamo na cpriyo dveya upekya eva v | tathpi bhaktn bhajate yath tath sura-drumo yadvad upritortha-da ||104|| ||10.38.22|| kevalena hi bhvena gopyo gvo nag mg | yenye mha-dhiyo ng siddh mm yur ajas ||105|| ||11.12.8|| bhajanti ye vium ananya-cetasas tathaiva tat-karma-parya nar | vinaa-rgdi-vimatsar nars taranti sasra-samudram rayam ||106|| naikarmyam apy acyuta-bhva-varjita na obhate jnam ala nirajanam |

kuta puna avad abhadram vare na hy arpita karma yad apy anuttamam ||107|| ||12.12.53|| tmrm ca munayo nirgranth apy urukrame | kurvanty ahaituk bhaktim ittham-bhta-guo hari ||108|| ||1.7.10|| na nka-pha na ca pramehya na srva-bhauma na rasdhipatyam | na yoga-siddhr apunar-bhava v samajasa tv virahayya kke ||109|| ||6.11.25|| tasmn mad-bhakti-yuktasya yogino vai mad-tmana | na jna na ca vairgya prya reyo bhaved iha ||110|| yat karmabhir yat tapas jna-vairgyata ca yat | yogena dma-dharmea reyobhir itarair api ||111|| sarva mad-bhakti-yogena mad-bhakto labhatejas | svargpavarga mad-dhma kathacid yadi vchati ||112|| na kicit sdhavo dhr bhakt hy ekntino mama | vchanty api may datta kaivalyam apunar-bhavam ||113|| nairapekya para prhur nireyasam analpakam | tasmn nirio bhaktir nirapekasya me bhavet ||114|| na mayy eknta-bhaktn gua-doodbhav gu | sdhn sama-cittn buddhe param upeyum ||115|| evam etn may din anutihanti me patha | kema vindanti mat-sthna yad brahma parama vidu ||116|| ||11.20.31-37|| prathama viracana samptam | --o)0(o-(2)

atha dvitya viracanam


sat prasagn mama vrya-savido bhavanti ht-kara-rasyan kath | taj-joad v apavarga-vartmani raddh ratir bhaktir anukramiyati ||1|| ||3.25.25|| sat-sevaydrghaypi jt mayi dh mati |

hitvvadyam ima loka gant maj-janatm asi ||2|| ||1.6.24|| tulayma lavenpi na svarga npunar-bhavam | bhagavat-sagi-sagasya martyn kim utia ||3|| ||1.18.13|| yat-pda-saray sta munaya praamyan | sadya punanty upasp svardhuny-ponusevay ||4|| ||1.1.15|| naa-pryev abhadreu nitya bhgavata-sevay | bhagavaty uttama-loke bhaktir bhavati naihik ||5|| ||1.2.18|| aho vaya janma-bhtodya hsma vddhnuvttypi viloma-jt | daukulyam dhi vidhunoti ghra mahattamnm abhidhna-yoga ||6|| ||1.18.18|| ye sasmarat pus sadya uddhyanti vai gh | ki punar darana-spara- pda-aucsandibhi ||7|| ||1.19.33|| durp hy alpa-tapasa sev vaikuha-vartmasu | yatropagyate nitya deva-devo janrdana ||8|| ||3.7.20|| yat-sevay bhagavata ka-sthasya madhu-dvia | rati-rso bhavet tvra pdayor vyasanrdana ||9|| ||3.7.19|| prasagam ajara pam tmana kavayo vidu | sa eva sdhuu kto moka-dvram apvtam ||10|| titikava kruik suhda sarva-dehinm | ajta-atrava nt sdhava sdhu-bha ||11|| mayy ananyena bhvena bhakti kurvanti ye dhm | mat-kte tyakta-karmas tyakta-svajana-bndhav ||12|| mad-ray kath m vanti kathayanti ca | tapanti vividhs tp naitn mad-gata-cetasa ||13|| ta ete sdhava sdhvi sarva-saga-vivarjit | sagas tev atha te prrthya saga-doa-har hi te ||14|| ||3.25.20-24||

bhakti muhu pravahat tvayi me prasago bhyd ananta mahatm amalaynm | yenjasolbaam uru-vyasana bhavbdhi neye bhavad-gua-kathmta-pna-matta ||15|| ||4.9.11|| te na smaranty atitar priyam a martya ye cnv ada suta-suhd-gha-vitta-dr | ye tv abja-nbha bhavadya-padravindasaugandhya-lubdha-hdayeu kta-prasag ||16|| ||4.9.12|| tem aha pda-saroja-reum ry vaheydhi-kiram yu | ya nityad bibhrata u ppa nayaty amu sarva-gu bhajanti ||17|| ||4.21.43|| sagama khalu sdhnm ubhaye ca sammata | yat-sambhaa-samprana sarve vitanoti am ||18|| ||4.22.19|| athnaghghres tava krti-trthayor antar-bahi-snna-vidhta-ppmanm | bhtev anukroa-susattva-lin syt sagamonugraha ea nas tava ||19|| ||4.24.58|| yatreyante kath ms ty praamo yata | nirvaira yatra bhteu nodvego yatra kacana ||20|| yatra nryaa skd bhagavn nysin gati | sastyate sat-kathsu mukta-sagai puna puna ||21|| te vicarat padbhy trthn pvanecchay | bhtasya ki na roceta tvakn samgama ||22|| ||4.30.35-37|| mahat-sev dvram hur vimuktes tamo-dvra yoit sagi-sagam | mahntas te sama-citt prant vimanyava suhda sdhavo ye ||23|| ||5.5.2|| ye v maye kta-sauhdrth janeu dehambhara-vrtikeu | gheu jytmaja-rtimatsu na prti-yukt yvad-arth ca loke ||24||

||5.5.3|| gurur na sa syt sva-jano na sa syt pit na sa syj janan na s syt | daiva na tat syn na pati ca sa syn na mocayed ya samupeta-mtyum ||26|| ||5.5.18|| mgra-drtmaja-vitta-bandhuu sago yadi syd bhagavat-priyeu na | ya pra-vtty paritua tmavn siddhyaty adrn na tathendriya-priya ||27|| ||5.18.10|| aho n-janmkhila-janma-obhana ki janmabhis tv aparair apy amumin | na yad dhkea-yaa-kttman mahtman va pracura samgama ||28|| ||5.13.21|| na hy adbhuta tvac-carabja-reubhir hathaso bhaktir adhokajemal | mauhrtikd yasya samgamc ca me dustarka-mlopahatoviveka ||29|| ||5.13.22|| nai matis tvad urukramghri spaty anarthpagamo yad-artha | mahyas pda-rajo-'bhieka nikicann na vta yvat ||30|| ||7.5.32|| rahgaaitat tapas na yti na cejyay nirvapad ghd v | na cchandas naiva jalgni-sryair vin mahat-pda-rajo-'bhiekam ||31|| ||5.12.12|| tasmd ams tanu-bhtm aham ioja yu riya vibhavam aindriyam viricyt | necchmi te vilulitn uruvikramea kltmanopanaya m nija-bhtya-prvam ||32|| ||7.9.24|| eva jana nipatita prabhavhi-kpe kmbhikmam anu ya prapatan prasagt |

ktvtmast surari bhagavan ghta soha katha nu visje tava bhtya-sevm ||33|| ||7.9.28|| yat-saga-labdha nija-vrya-vaibhava trtha muhu saspat hi mnasam | haraty ajonta rutibhir gatogaja ko vai na seveta mukunda-vikramam ||34|| ||5.18.11|| aha bhakta-pardhno hy asvatantra iva dvija | sdhubhir grasta-hdayo bhaktair bhakta-jana-priya ||35|| nham tmnam se mad-bhaktai sdhubhir vin | riya ctyantik brahman ye gatir aha par ||36|| ye drgra-putrpta- prn vittam ima param | hitv m araa yt katha ts tyaktum utsahe ||37|| mayi nirbaddha-hday sdhava sama-daran | vae kurvanti m bhakty sat-striya sat-pati yath ||38|| mat-sevay pratta te slokydi-catuayam | necchanti sevay pr kutonyat kla-viplutam ||39|| sdhavo hdaya mahya sdhn hdaya tv aham | mad-anyat te na jnanti nha tebhyo mang api ||40|| ||9.4.63-68|| bhavad-vidh mah-bhg nievy arha-sattam | reyas-kmair nbhir nitya dev svrth na sdhava ||41|| na hy am-mayni trthni na dev mc-chil-may | te punanty uru-klena darand eva sdhava ||42|| ||10.48.30-1|| na hy am-mayni trthni na dev mc-chil-may | te punanty uru-klena darand eva sdhava ||43|| ||10.84.11|| aho vaya janma-bhto labdha krtsnyena tat-phalam | devnm api duprpa yad yogevara-daranam ||44|| ki svalpa-tapas nm arcy deva-cakum | darana-sparana-prana- prahva-pdrcandikam ||45|| ||10.84.9-10|| ngnir na sryo na ca candra-trak na bhr jala kha vasanotha v mana | upsit bheda-kto haranty agha vipacito ghnanti muhrta-sevay ||46|| ||10.84.12||

yasytma-buddhi kuape tri-dhtuke sva-dh kalatrdiu bhauma ijya-dh | yat-trtha-buddhi salile na karhicij janev abhijeu sa eva go-khara ||47|| ||10.84.13|| sdhavo nysina nt brahmih loka-pvan | haranty agha tega-sagt tev ste hy agha-bhid dhari ||48|| ||9.9.6|| bhtn deva-carita dukhya ca sukhya ca | sukhyaiva hi sdhn tvdm acyuttmanm ||49|| ||11.2.5|| bhajanti ye yath devn dev api tathaiva tn | chyeva karma-saciv sdhavo dna-vatsal ||50|| ||11.2.6|| durlabho mnuo deho dehin kaa-bhagura | tatrpi durlabha manye vaikuha-priya-daranam ||51|| ||11.2.29|| no rodhayati m yogo na skhya dharma eva ca | na svdhyyas tapas tygo ne-prta na daki ||52|| vratni yaja chandsi trthni niyam yam | yathvarundhe sat-saga sarva-sagpaho hi mm ||53|| sat-sagena hi daitey ytudhn mg khag | gandharvpsaraso ng siddh craa-guhyak ||54|| vidydhar manuyeu vaiy dr striyontyaj | rajas-tama-praktaya tasmis tasmin yuge yuge ||55|| bahavo mat-pada prpts tvra-kydhavdaya | vaparv balir bo maya ctha vibhaa ||56|| sugrvo hanumn ko gajo gdhro vaik-patha | vydha kubj vraje gopyo yaja-patnyas tathpare ||57|| te ndhta-ruti-ga nopsita-mahat-tam | avrattapta-tapaso mat-sagn mm upgat ||58|| ||11.12.1-7|| tato dusagam utsjya satsu sajjeta buddhimn | santa evsya chindanti mano-vysagam uktibhi ||59|| ||11.26.26|| yady asadbhi pathi puna inodara-ktodyamai | sthito ramate jantus tamo viati prvavat ||60|| satya auca day mauna buddhi rr hrr yaa kam | amo damo bhaga ceti yat-sagd yti sakayam ||61||

tev anteu mheu khaittmasv asdhuu | saga na kuryc chocyeu yoit-kr-mgeu ca ||62|| ||3.32.32-4|| yathoparayamasya bhagavanta vibhvasum | ta bhaya tamopyeti sdhn sasevatas tath ||63|| nimajjyonmajjat ghore bhavbdhau paramyaam | santo brahma-vida nt naur dhevpsu majjatm ||64|| anna hi prin pra rtn araa tv aham | dharmo vitta n pretya santorvg bibhyatoraam ||65|| santo dianti caki bahir arka samutthita | devat bndhav santa santa tmham eva ca ||66|| ||11.26.31-34|| dvitya viracana samptam | --o)0(o-(3)

atha ttya viracanam


ravaa krtana vio smaraa pda-sevanam | arcana vandana dsya sakhyam tma-nivedanam ||1|| iti pusrpit viau bhakti cen nava-laka | kriyeta bhagavaty addh tan manyedhtam uttamam ||2|| ||7.5.23-24|| sa vai mana ka-padravindayor vacsi vaikuha-gunuvarane | karau harer mandira-mrjandiu ruti cakrcyuta-sat-kathodaye ||3|| mukunda-liglaya-darane dau tad-bhtya-gtra-sparega-sagamam | ghra ca tat-pda-saroja-saurabhe rmat-tulasy rasan tad-arpite ||4|| pdau hare ketra-padnusarpae iro hkea-padbhivandane | kma ca dsye na tu kma-kmyay yathottamaloka-janray rati ||5|| ||9.4.18-20|| ravaa krtana csya smaraa mahat gate |

sevejyvanatir dsya sakhyam tma-samarpaam ||6|| ||7.11.11|| ruta sakrtito dhyta pjita cdtopi v | n dhunoti bhagavn ht-stho janmyatubham ||7|| ||12.3.46|| vanti gyanti ganty abhkaa smaranti nandanti tavehita jan | ta eva payanty acirea tvaka bhava-pravhoparama padmbujam ||8|| ||1.8.36|| aha hare tava pdaika-mladsnudso bhavitsmi bhya | mana smaretsu-pater gus te gta vk karma karotu kya ||9|| ||6.11.24|| aea-saklea-ama vidhatte gunuvda-ravaa murre | ki v punas tac-cararavindaparga-sev-ratir tma-labdh ||10|| ||3.7.14|| nottamaloka-vrtn juat tat-kathmtam | syt sambhramonta-klepi smarat tat-padmbujam ||11|| ||1.18.4|| martyas taynusavam edhitay mukundarmat-kath-ravaa-krtana-cintayaiti | tad-dhma dustara-ktnta-javpavarga grmd vana kiti-bhujopi yayur yad-arth ||12|| ||10.90.50|| ynha viva-vilayodbhava-vtti-hetu karmy ananya-viayi hari cakra | yas tv aga gyati oty anumodate v bhaktir bhaved bhagavati hy apavarga-mrge ||13|| ||10.69.45|| kma bhava sva-vjinair nirayeu na stc cetolivad yadi nu te padayo rameta | vca ca nas tulasivad yadi teghri-obh pryeta te gua-gaair yadi kara-randhra ||14|| ||3.15.49||

manaso vttayo na syu ka-pdmbujray | vcobhidhyinr nmn kyas tat-prahvadiu ||15|| ||10.47.66|| vat gat vryy uddmni harer muhu | yath sujtay bhakty uddhyen ntm vratdibhi ||16|| ||6.3.32|| yath yathtm parimjyatesau mat-puya-gth-ravabhidhnai | tath tath payati vastu skma cakur yathaivjana-samprayuktam ||17|| ||11.14.26|| vata raddhay nitya gata ca sva-ceitam | klena ntidrghea bhagavn viate hdi ||18|| ||2.8.4|| sakrtyamno bhagavn ananta rutnubhvo vyasana hi pusm | praviya citta vidhunoty aea yath tamorkobhram ivti-vta ||19|| ||12.12.48|| tasmd bhrata sarvtm bhagavn varo hari | rotavya krtitavya ca smartavya cecchatbhayam ||20|| ||2.1.5|| y nirvtis tanu-bht tava pda-padmadhynd bhavaj-jana-kath-ravaena v syt | s brahmai sva-mahimany api ntha m bht ki tv antaksi-lulitt patat vimnt ||21|| ||4.9.10|| van su-bhadri rathga-per janmni karmi ca yni loke | gtni nmni tad-arthakni gyan vilajjo vicared asaga ||22|| ||11.2.39|| na yatra ravadni rako-ghnni sva-karmasu | kurvanti stvat bhartur ytudhnya ca tatra hi ||23|| ||10.6.3|| jihv na vakti bhagavad-gua-nmadheya |

ceta ca na smarati tac-cararavindam ||24|| ||6.3.29|| bile batorukrama-vikramn ye na vata kara-pue narasya | jihvsat drdurikeva sta na copagyaty urugya-gth ||25|| ||2.3.20|| bhra para paa-kira-juam apy uttamga na namen mukundam | vau karau no kurute sapary harer lasat-kcana-kakaau v ||26|| ||2.3.21|| barhyite te nayane nar ligni vior na nirkato ye | pdau n tau druma-janma-bhjau ketri nnuvrajato harer yau ||27|| ||2.3.22|| jva chavo bhgavatghri-reu na jtu martyobhilabheta yas tu | r-viu-pady manujas tulasy vasa chavo yas tu na veda gandham ||28|| ||2.3.23|| s vg yay tasya gun gte karau ca tat-karma-karau mana ca | smared vasanta sthira-jagameu oti tat-puya-kath sa kara ||29|| ||10.80.3|| iras tu tasyobhaya-ligam namet tad eva yat payati tad dhi caku | agni vior atha taj-jann pdodaka yni bhajanti nityam ||30|| ||10.80.4|| eknta-lbha vacaso nu pus suloka-mauler gua-vdam hu | rute ca vidvadbhir upkty kath-sudhym upasamprayogam ||31|| ||3.6.37|| tasmd govinda-mhtmyam nanda-rasa-sundaram |

uyt krtayen nitya sa ktrtho na saaya ||32|| ttya viracana samptam | --o)0(o-(4)

atha caturtha viracanam


vat sva-kath ka puya-ravaa-krtana | hdy antastho hy abhadri vidhunoti suht-satm ||1|| ||1.2.17|| pibanti ye bhagavata tmana sat kathmta ravaa-pueu sambhtam | punanti te viaya-viditaya vrajanti tac-caraa-saroruhntikam ||2|| ||2.2.37|| dharma svanuhita pus vivaksena-kathsu ya | notpdayed yadi rati rama eva hi kevalam ||3|| ||1.2.8|| jne praysam udapsya namanta eva jvanti san-mukharit bhavadya-vrtm | sthne sthit ruti-gat tanu-v-manobhir ye pryao jita jitopy asi tais tri-lokym ||4|| ||10.14.3|| ntyantika vigaayanty api te prasda kim vnyad arpita-bhaya bhruva unnayais te | yega tvad-aghri-ara bhavata kathy krtanya-trtha-yaasa kual rasa-j ||5|| ||3.15.48|| ko v bhagavatas tasya puya-lokeya-karmaa | uddhi-kmo na uyd yaa kali-malpaham ||6|| ||1.1.16|| pravia kara-randhrea svn bhva-saroruham | dhunoti amala ka salilasya yath arat ||7|| ||2.8.5|| uddhir n na tu tatheya durayn vidy-rutdhyayana-dna-tapa-kriybhi |

sattvtmanm abha te yaasi pravddhasac-chraddhay ravaa-sambhtay yath syt ||8|| ||11.6.9|| nivtta-tarair upagyamnd bhavauadhc chrotra-mano-'bhirmt | ka uttamaloka-gunuvdt pumn virajyeta vin paughnt ||9|| ||10.1.4|| ko nma tpyed rasavit kathy mahattamaiknta-paryaasya | nnta gunm aguasya jagmur yogevar ye bhava-pdma-mukhy ||10|| ||1.18.14|| jna yad pratinivtta-guormi-cakram tma-prasda uta yatra guev asaga | kaivalya-sammata-pathas tv atha bhakti-yoga ko nirvto hari-kathsu rati na kuryt ||11|| ||2.3.12|| yur harati vai pusm udyann asta ca yann asau | tasyarte yat-kao nta uttama-loka-vrtay ||12|| tarava ki na jvanti bhastr ki na vasanty uta | na khdanti na mehanti ki grme paavopare ||13|| va-vi-varhora-kharai sastuta purua pau | na yat-kara-pathopeto jtu nma gadgraja ||14|| ||2.3.17-19|| t chocya-ocyn avidonuoce hare kathy vimukhn aghena | kioti devonimias tu yem yur vth-vda-gati-smtnm ||15|| ||3.5.14|| yan na vrajanty agha-bhido racannuvdc chvanti yenya-viay kukath mati-ghn | ys tu rut hata-bhagair nbhir tta-srs ts tn kipanty aaraeu tamasu hanta ||16|| ||3.15.23|| pnena te deva kath-sudhy pravddha-bhakty viaday ye | vairgya-sra pratilabhya bodha yathjasnvyur akuha-dhiyam ||17||

||3.5.45|| ye tu tvadya-carambuja-koa-gandha jighranti kara-vivarai ruti-vta-ntam | bhakty ghta-caraa paray ca te npaii ntha hdaymburuht sva-pusm ||18|| ||3.9.5|| aya tvat-kath-ma-pya-nady mano-vraa klea-dvgni-dagdha | trtovagho na sasmra dva na nikrmati brahma-sampannavan na ||19|| ||4.7.35|| varn vibho tvad varadevard budha katha vte gua-vikriytmanm | ye nrakm api santi dehin tn a kaivalya-pate ve na ca ||20|| ||4.20.23|| na kmaye ntha tad apy aha kvacin na yatra yumac-carambujsava | mahattamntar-hdayn mukha-cyuto vidhatsva karyutam ea me vara ||21|| ||4.20.24|| sa uttamaloka mahan-mukha-cyuto bhavat-padmbhoja-sudh kanila | smti punar vismta-tattva-vartman kuyogin no vitaraty ala varai ||22|| ||4.20.25|| yaa iva surava rya-sagame yadcchay copaoti te sakt | katha gua-jo viramed vin pau rr yat pravavre gua-sagrahecchay ||23|| ||4.20.26|| tasmin mahan-mukharit madhubhiccaritra-pya-ea-sarita parita sravanti | t ye pibanty avito npa gha-karais tn na spanty aana-t-bhaya-oka-moh ||24|| ||4.29.40|| upadruto nitya jva-loka svabhvajai | na karoti harer nna kathmta-nidhau ratim ||25||

||4.29.41|| naitidusah kun m tyaktodam api bdhate | pibanta tvan-mukhmbhoja- cyuta hari-kathmt.am ||26|| ||10.1.13|| ta mopayta pratiyantu vipr gag ca dev dhta-cittam e | dvijopasa kuhakas takako v daatv ala gyata viu-gth ||27|| ||1.19.15|| anye puya-loknm uddma-yaas satm | uparutya bhaven moda rvatskasya ki puna ||28|| ||3.19.34|| tasmd a-kath puy govinda-caritritm | mahat-puya-prad yasmc chuva npa-sattama ||29|| nnutpye juan yumad-vaco hari-kathmtam | sasra-tpanis tapto martyas tat-tpa-bheajam ||30|| ||11.3.2|| sasra-sindhum ati-dustaram uttitror nnya plavo bhagavato puruottamasya | ll-kath-rasa-nievanam antarea puso bhaved vividha-dukha-davrditasya ||31|| ||12.4.40|| kutoiva tvac-carambujsava mahan-manasto mukha-nista kvacit | pibanti ye kara-puair ala prabho deha-bht deha-kd-asmti-cchidam ||32|| ||10.83.3|| vibhvyas tavmta-kathoda-vahs tri-loky pdvane-ja-sarita amalni hantum | nurava rutibhir aghri-jam aga-sagais trtha-dvaya uci-adas ta upaspanti ||33|| ||11.6.19|| tava vikrita ka n parama-magalam | kara-pyam sdya tyajanty anya-sph jan ||34|| ||11.6.44|| vaya tv iha mah-yogin bhramanta karma-vartmasu |

tvad-vrtay tariymas tvakair dustara tama ||35|| ||11.6.48|| tvat karmi kurvta na nirvidyeta yvat | mat-kath-ravadau v raddh yvan na jyate ||36|| ||11.20.9|| karmay asminn anvse dhma-dhmrtman bhavn | pyayati govinda- pda-padmsava madhu ||37|| ||1.18.12|| rutasya pus sucira-ramasya nanv ajas sribhir itortha | tat-tad-gunuravaa mukundapdravinda hdayeu yem ||38|| ||3.13.4|| chinnnya-dhr adhigattma-gatir nirhas tat tatyaje cchinad ida vayunena yena | tvan na yoga-gatibhir yatir apramatto yvad gadgraja-kathsu rati na kuryt ||39|| ||4.23.12|| tava kathmta tapta-jvana kavibhir ita kalmapaham | ravaa-magala rmad-tata bhuvi granti te bhurid jan ||40|| ||10.31.9|| na hi bhagavann aghaitam ida tvad-darann nm akhila-ppa-kaya | yan-nma sakc chravat pukkaopi vimucyate sasrt ||41|| ||6.16.44|| ko nma loke pururtha-sravit pur-kathn bhagavat-kath-sudhm | pya karjalibhir bhavpahm aho virajyeta vin naretaram ||42|| ||3.13.51|| nna daivena vihat ye ccyuta-kath-sudhm | hitv vanty asad-gth puram iva vi-bhuja ||43|| ||3.32.19|| yatrottamaloka-gunuvda

prastyate grmya-kath-vighta | nievyamonudina mumukor mati sat yacchati vsudeve ||44|| ||5.12.13|| ittha parasya nija-vartma-rirakayttall-tanos tad-anurpa-viambanni | karmi karma-kaani yadttamasya ryd amuya padayor anuvttim icchan ||45|| ||10.90.49|| caturtha viracana samptam | --o)0(o-(5)

atha pacama viracanam


ida hi pusas tapasa rutasya v sviasya sktasya ca buddhi-dattayo | avicyutortha kavibhir nirpito yad-uttamaloka-gunuvaranam ||1|| ||1.5.22|| m giras t hy asatr asat-kath na kathyate yad bhagavn adhokaja | tad eva satya tad u haiva magala tad eva puya bhagavad-guodayam ||2| ||12.12.49|| tad eva ramya rucira nava nava tad eva avan manaso mahotsavam | tad eva okrava-oaa n yad uttamaloka-yaonugyate ||3|| ||12.12.50|| panna sasti ghor yan-nma vivao gan | tata sadyo vimucyeta yad bibheti svaya bhayam ||4|| ||1.1.14|| na yad vaca citra-pada harer yao jagat pavitra pragta karhicit | tad vyasa trtham uanti mnas na yatra has niramanty uik-kay ||5|| ||1.5.10||

tad-vg-visargo janatgha-viplavo yasmin prati-lokam abaddhavaty api | nmny anantasya yaokitni yat vanti gyanti ganti sdhava ||6|| ||1.5.11|| tatonyath kicana yad vivakata pthag das tat-kta-rpa-nmabhi | na karhicit kvpi ca dusthit matir labheta vthata-naur ivspadam ||7|| ||1.5.14|| pragyata sva-vryi trtha-pda priya-rav | hta iva me ghra darana yti cetasi ||8|| ||1.6.34|| y y kath bhagavata kathanyoru-karmaa | gua-karmray pumbhi sasevys t bubhubhi ||9|| ||1.18.10|| etan nirvidyamnnm icchatm akuto-bhayam | yogin npa nirta harer nmnukrtanam ||10|| ||2.1.11|| etad dhy tura-cittn mtr-sparecchay muhu | bhava-sindhu-plavo do hari-carynuvaranam ||11|| ||1.6.35|| yasyvatra-gua-karma-viambanni nmni yesu-vigame viva ganti | tenaika-janma-amala sahasaiva hitv saynty apvtmta tam aja prapadye ||12|| ||3.9.15|| aya hi kta-nirveo janma-koy-ahasm api | yad vyjahra vivao nma svasty-ayana hare ||13|| etenaiva hy aghonosya kta syd agha-niktam | yad nryayeti jagda catur-akaram ||14|| stena sur-po mitra-dhrug brahma-h guru-talpa-ga | str-rja-pit-go-hant ye ca ptakinopare ||15|| sarvem apy aghavatm idam eva suniktam | nma-vyharaa vior yatas tad-viay mati ||16|| na niktair uditair brahma-vdibhis tath viuddhyaty aghavn vratdibhi |

yath harer nma-padair udhtais tad uttamaloka-guopalambhakam ||17|| naikntika tad dhi ktepi nikte mana punar dhvati ced asat-pathe | tat karma-nirhram abhpsat harer gunuvda khalu sattva-bhvana ||18|| athaina mpanayata ktegha-niktam | yad asau bhagavan-nma mriyama samagraht ||19|| sketya prihsya v stobha helanam eva v | vaikuha-nma-grahaam aegha-hara vidu ||20|| patita skhalito bhagna sandaas tapta hata | harir ity avaenha pumn nrhati ytan ||21|| gur ca laghn ca guri ca laghni ca | pryacittni ppn jtvoktni maharibhi ||22|| tais tny aghni pyante tapo-dna-vratdibhi | ndharmaja tad-dhdaya tad apghri-sevay ||23|| ajnd athav jnd uttamaloka-nma yat | sakrtitam agha puso dahed edho yathnala ||24|| yathgada vryatamam upayukta yadcchay | ajnatopy tma-gua kuryn mantropy udhta ||25|| ||6.2.7-19|| eva sa viplvita-sarva-dharm dsy pati patito garhya-karma | niptyamno niraye hata-vrata sadyo vimukto bhagavan-nma ghan ||26|| ||6.2.45|| nta para karma-nibandha-kntana mumukat trtha-padnukrtant | na yat puna karmasu sajjate mano rajas-tamobhy kalila tatonyath ||27|| ||6.2.46|| mriyamo harer nma gan putropacritam | ajmilopy agd dhma kim uta raddhay g.an.||28|| ||6.2.49|| nmoccraa-mhtmya hare payata putrak | ajmilopi yenaiva mtyu-pd amucyata ||29|| ||6.3.23|| etvatlam agha-nirharaya pus sakrtana bhagavato gua-karma-nmnm |

vikruya putram aghavn yad ajmilopi nryaeti mriyama iyya muktim ||30|| ||6.3.24|| pryea veda tad ida na mahjanoya devy vimohita-matir bata myaylam | trayy ja-kta-matir madhu-pupity vaitnike mahati karmai yujyamna ||31|| ||6.3.25|| eva vimya sudhiyo bhagavaty anante sarvtman vidadhate khalu bhva-yogam | te me na daam arhanty atha yady am syt ptaka tad api hanty urugya-vda ||32|| ||6.3.26|| athpi me durbhagasya vibudhottama-darane | bhavitavya magalena yentm me prasdati ||33|| anyath mriyamasya nucer val-pate | vaikuha-nma-grahaa jihv vaktum ihrhati ||34|| kva cha kitava ppo brahma-ghno nirapatrapa | kva ca nryaety etad bhagavan-nma magalam ||35|| ||6.2.33-35|| brahma-h pit-h go-ghno mt-hcrya-hghavn | vda pulkasako vpi uddhyeran yasya krtant ||36|| ||6.13.8|| aho bata va-pacoto garyn yaj-jihvgre vartate nma tubhyam | tepus tapas te juhuvu sasnur ry brahmncur nma ganti ye te ||37|| ||3.33.7|| ghev viat cpi pus kuala-karmam | mad-vrt-yta-ymn na bandhya gh mat ||38|| ||4.30.19|| tasmd aha vigata-viklava varasya sarvtman mahi gmi yath manam | nco jay gua-visargam anupravia pyeta yena hi pumn anuvaritena ||39|| ||7.9.12|| soha priyasya suhda paradevaty ll-kaths tava nsiha virica-gt |

ajas titarmy anugan gua-vipramukto durgi te pada-yuglaya-hasa-saga ||40|| ||7.9.18|| mantratas tantrata chidra dea-klrha-vastuta | sarva karoti nichidram anusakrtana tava ||41|| ||8.23.16|| y dohanevahanane mathanopalepaprekhekhanrbha-ruditokaa-mrjandau | gyanti cainam anurakta-dhiyoru-kahyo dhany vraja-striya urukrama-citta-yn ||42|| ||10.44.15|| ka utsaheta santyaktum uttamaloka-savidam | anicchatopi yasya rr agn na cyavate kvacit ||43|| ||10.47.48|| gyanti te viada-karma gheu devyo rj sva-atru-vadham tma-vimokaa ca | gopya ca kujara-pater janaktmajy pitro ca labdha-arao munayo vaya ca ||44|| ||10.71.9|| jihv labdhvpi yo viu krtanya na krtayet | labdhvpi moka-nire sa nrohati durmati ||45|| g dugdha-dohm asat ca bhry deha pardhnam asat-praj ca | vitta tv atrth-ktam aga vca hna may rakati dukha-dukh ||46|| ||11.11.19|| yasy na me pvanam aga karma sthity-udbhava-pra-nirodham asya | llvatrepsita-janma v syd vandhy gira t bibhyn na dhra ||47|| ||11.11.20|| kali sabhjayanty ry gua-j sra-bhgina | yatra sakrtanenaiva sarva-svrthobhilabhyate ||48|| na hy ata paramo lbho dehin bhrmyatm iha | yato vindeta param nti nayati sasti ||49|| ||11.5.36-37|| te sabhgy manuyeu ktrth npa nicitam |

smaranti smrayanto ye harer nma kalau yuge ||50|| kaler doa-nidhe rjann asti hy eko mahn gua | krtand eva kasya mukta-saga para vrajet ||51|| kte yad dhyyato viu trety yajato makhai | dvpare paricaryy kalau tad dhari-krtant ||52|| ||12.3.51-52|| vior nu vrya-gaan katamorhatha ya prthivny api kavir vimame rajsi | caskambha ya sva-rahasskhalat tri-pha yasmt tri-smya-sadand uru-kampaynam ||53|| ||2.7.40|| nnta vidmy aham am munayogra-js te my-balasya puruasya kutovar ye | gyan gun daa-atnana di-deva eodhunpi samavasyati nsya pram ||54|| ||2.7.41|| yo v anantasya gun anantn anukramiyan sa tu bla-buddhi | rajsi bhmer gaayet kathacit klena naivkhila-akti-dhmna ||55|| ||11.4.2|| yasykhilmva-habhi su-magalai vco vimir gua-karma-janmabhi | pranti umbhanti punanti vai jagat ys tad-virakt ava-obhan mat ||56|| ||10.38.12|| ittha harer bhagavato rucirvatravryi bla-caritni ca antamni | anyatra ceha ca rutni gan manuyo bhakti par paramahasa-gatau labheta ||57|| ||11.31.28|| pracama viracana samptam | --o)0(o-(6)

atha aha viracanam

aho yya sma prrth bhavatyo loka-pjit | vsudeve bhagavati ysm ity arpita mana ||1|| ||10.47.23|| etvn yoga dio mac-chiyai sanakdibhi | sarvato mana kya mayy addhveyate mana ||2|| ||11.13.14|| sakn mana ka-padravindayor niveita tad-gua-rgi yair iha | na te yama pa-bhta ca tad-bhan svapnepi payanti hi cra-nikt ||3|| ||6.1.19|| na bhrat mega mopalakyate na vai kvacin me manaso m gati | na me hki patanty asat-pathe yan me hdautkahyavat dhto hari ||4|| ||2.6.33|| etvn skhya-yogbhy sva-dharma-parinihay | janma-lbha para pusm ante nryaa-smti ||5|| ||2.1.6|| tasmt sarvtman rjan hari sarvatra sarvad | rotavya krtitavya ca smartavyo bhagavn nm ||6|| ||2.2.36|| mriyamair abhidhyeyo bhagavn puruottama | tma-bhva nayaty aga sarvtm sarva-saraya ||7|| ||12.3.50|| avismti ka-padravindayo kioty abhadri ca a tanoti | sattvasya uddhi paramtma-bhakti jna ca vijna-virga-yuktam ||8|| ||12.12.55|| vidy-tapa-pra-nirodha-maitr trthbhieka-vrata-dna-japyai | ntyanta-uddhi labhatentar-tm yath hdi-sthe bhagavaty anante ||9|| ||12.3.48|| pus kali-kt don dravya-detma-sambhavn | sarvn harati citta-stho bhagavn puruottama ||10||

||12.3.45|| yath hemni sthito vahnir durvara hanti dhtu-jam | evam tma-gato viur yoginm aubhayam ||11|| ||12.3.47|| manyesurn bhgavats tryadhe sarambha-mrgbhinivia-cittn | ye sayuge cakata trkya-putram ase sunbhyudham patantam ||12|| ||3.2.24|| bhajanty atha tvm ata eva sdhavo vyudasta-my-gua-vibhramodayam | bhavat-padnusmarad te sat nimittam anyad bhagavan na vidmahe ||13|| ||4.20.29|| bhyd aghoni bhagavadbhir akri dao yo nau hareta sura-helanam apy aeam | m vonutpa-kalay bhagavat-smti-ghno moho bhaved iha tu nau vrajator adhodha ||14|| ||3.15.36|| ta na samdiopya yena te carabjayo | smtir yath na viramed api sasaratm iha ||15|| ||10.73.15|| ayysananlpa- kr-snndi-karmasu | na vidu santam tmna vaya ka-cetasa ||16|| ||10.90.46|| akicanasya dntasya ntasya sama-cetasa | may santua-manasa sarv sukha-may dia ||17|| ||11.14.13|| na pramehya na mahendra-dhiya na srvabhauma na rasdhipatyam | na yoga-siddhr apunar-bhava v mayy arpittmecchati mad vinnyat ||18|| ||11.14.14|| mayy arpittmana sabhya nirapekasya sarvata | maytman sukha yat tat kuta syd viaytmanm ||19|| ||11.14.12||

vairea ya npataya iupla-pauralvdayo gati-vilsa-vilokandyai | dhyyanta kta-dhiya ayansandau tat-smyam pur anurakta-dhiy puna kim ||20|| ||11.5.48|| nibhta-marun-mano-'ka-dha-yoga-yujo hdi yan munaya upsate tad arayopi yayu smarat | striya uragendra-bhoga-bhuja-daa-viakta-dhiyo vayam api te sam sama-doghri-saroja-sudh ||21|| ||10.87.23|| ena prva-kta yat tad rjna ka-vairia | jahus tente tad-tmna ka peaskto yath ||22|| ||7.10.39|| viayn dhyyata citta viayeu viajjate | mm anusmarata citta mayy eva pravilyate ||23|| ||11.14.27|| da tavghri-yugala janatpavarga brahmdibhir hdi vicintyam agdha-bodhai | sasra-kpa-patitottaravalamba dhyya carmy anugha yath smti syt ||24|| ||10.69.18|| hu ca te nalina-nbha padravinda yogevarair hdi vicintyam agdha-bodhai | sasra-kpa-patitottaravalamba geha jum api manasy udiyt sad na ||25|| ||10.82.48|| tasmd asad-abhidhyna yath svapna-manoratham | hitv mayi samdhatsva mano mad-bhva-bhvitam ||26|| ||11.14.28|| aha viracana samptam | --o)0(o-(7)

atha saptama viracanam


devosuro manuyo v yako gandharva eva v | bhajan mukunda-caraa svastimn syd yath vayam ||1||

||7.7.50|| mat-prptaye jea-sursurdayas tapyanta ugra tapa aindriye dhiya | te bhavat-pda-paryan na m vindanty aha tvad-dhday yato jita ||2|| ||5.18.22|| tvayy ambujkkhila-sattva-dhmni samdhinveita-cetasaike | tvat-pda-potena mahat-ktena kurvanti govatsa-pada bhavbdhim ||3|| ||10.2.30|| athpi te deva padmbuja-dvayaprasda-lenughta eva hi | jnti tattva bhagavan mahimno na cnya eko'pi cira vicinvan ||4|| ||10.14.29|| na yat-prasdyuta-bhga-leam anye ca dev guravo jan svayam | kartu samet prabhavanti pusas tam vara tv araa prapadye ||5|| ||8.24.49|| martyo mtyu-vyla-bhta palyan lokn sarvn nirbhaya ndhyagacchat | tvat pdbja prpya yadcchaydya sustha ete mtyur asmd apaiti ||6|| ||10.3.27|| tasmd rajo-rga-vida-manyumna-sph-bhayadainydhimlam | hitv gha sasti-cakravla nsiha-pda bhajatkutobhayam iti ||7|| ||5.18.14|| athta nanda-dugha padmbuja has rayerann aravinda-locana | sukha nu vivevara yoga-karmabhis tvan-myaym vihat na mnina ||8|| ||11.29.3|| kcchro mahn iha bhavravam aplave a-varga-nakram asukhena titranti |

tat tva harer bhagavato bhajanyam aghri ktvoupa vyasanam uttara dustarram ||9|| ||4.22.40|| kas tvat-padbja vijahti paito yas tevamna-vyayamna-ketana | viakaysmad-gurur arcati sma yad vinopapatti manava caturdaa ||10|| ||4.24.67|| yat-pda-sevbhirucis tapasvinm aea-janmopacita mala dhiya | sadya kioty anvaham edhat sat yath padguha-vinist sarit ||11|| ||4.21.31|| vinirdhutea-mano-mala pumn asaga-vijna-viea-vryavn | yad-aghri-mle kta-ketana punar na sasti klea-vah prapadyate ||12|| ||4.21.32|| kghri-padma-madhu-li na punar visamy-gueu ramate vjinvaheu | anyas tu kma-hata tma-raja pramrum heta karma yata eva raja puna syt ||13|| ||6.3.33|| tad astu me ntha sa bhri-bhgo bhavetra vnyatra tu v tiracm | yenham ekopi bhavaj-jann bhtv nieve tava pda-pallavam ||14|| ||10.14.30|| samrit ye pada-pallava-plava mahat-pada puya-yao murre | bhavmbudhir vatsa-pada para pada pada pada yad vipad na tem ||15|| ||10.14.58|| labdhv jano durlabham atra mnua kathacid avyagam ayatnatonagha | apdravinda na bhajaty asan-matir ghndha-kpe patito yath pau ||16|| ||10.51.46||

viprd dvi-a-gua-yutd aravinda-nbhapdravinda-vimukht vapaca variham | manye tad-arpita-mano-vacanehitrthapra punti sa kula na tu bhrimna ||17|| ||7.9.10|| tn nayadhvam asato vimukhn mukundapdravinda-makaranda-rasd ajasram | nikicanai paramahasa-kulair asagair jud ghe niraya-vartmani baddha-tn ||18|| ||6.3.28|| deva-dattam ima labdhv n-lokam ajitendriya | yo ndriyeta tvat-pdau sa ocyo hy tma-vacaka ||19|| ||10.63.41|| tvat-pduke avirata pari ye caranti dhyyanty abhadra-naane ucayo ganti | vindanti te kamala-nbha bhavpavargam sate yadi ta ia a nnye ||20|| ||10.72.4|| na nka-pha na ca srva-bhauma na pramehya na rasdhipatyam | na yoga-siddhr apunar-bhava v vchanti yat-pda-raja-prapann ||21|| ||10.16.37|| na kmayenya tava pda-sevand akicana-prrthyatamd vara vibho | rdhya kas tv hy apavarga-da hare vta ryo varam tma-bandhanam ||22|| ||10.51.55|| na vaya sdhvi smrjya svrjya bhaujyam apy uta | vairjya pramehya ca nantya v hare padam ||23|| ||10.83.41|| kmaymaha etasya rmat-pda-raja riya | kuca-kukuma-gandhhya mrdhn vohu gad-bhta ||24|| ||10.83.42|| ko nu rjann indriya-vn mukunda-carambujam | na bhajet sarvato-mtyur upsyan amarottamai ||25|| ||11.2.2||

manyekutacid-bhayam acyutasya pdmbujopsanam atra nityam | udvigna-buddher asad-tma-bhvd vivtman yatra nivartate bh ||26|| ||11.2.33|| tyaktv sva-dharma carambuja harer bhajann apakvotha patet tato yadi | yatra kva vbhadram abhd amuya ki ko vrtha ptobhajat sva-dharmata ||27|| ||1.5.17|| sva-pda-mla bhajata priyasya tyaktnya-bhvasya hari parea | vikarma yac cotpatita kathacid dhunoti sarva hdi sannivia ||28|| ||11.5.42|| ko nu tvac-carambhojam eva-vid visjet pumn | nikicann ntn munn yas tvam tma-da ||29|| ||10.86.33|| tvad bhaya dravia-deha-suhn-nimitta oka sph paribhavo vipula ca lobha | tvan mamety asad-avagraha rti-mla yvan na teghrim abhaya pravta loka ||30|| ||3.9.6|| jna-vairgya-yuktena bhakti-yuktena ctman | paripayaty udsna prakti ca hataujasam ||31|| ||3.25.18|| ity acyutghri bhajatonuvtty bhaktir viraktir bhagavat-prabodha | bhavanti vai bhgavatasya rjas tata par ntim upaiti skt ||32|| ||11.2.43|| saptama viracana samptam | --o)0(o-(8)

atha aama viracanam

yath taror mla-niecanena tpyanti tat-skandha-bhujopakh | propahrc ca yathendriy tathaiva sarvrhaam acyutejy ||1|| ||4.31.14|| yath hi skandha-khn taror mlvasecanam | evam rdhana vio sarvem tmana ca hi ||2|| ||8.5.49|| kriy-kalpair idam eva yogina raddhnvit sdhu yajanti siddhaye | bhtendriynta-karaopalakita vede ca tantre ca ta eva kovid ||3|| ||4.24.62|| cittasyopaamoya vai kavibhi stra-caku | darita su-gamo yogo dharma ctma-mud-vaha ||4|| aya svasty-ayana panth dvi-jter gha-medhina | yac chraddhaypta-vittena uklenejyeta prua ||5|| ||10.84.36-37|| naivtmana prabhur aya nija-lbha-pro mna jand avidua karuo vte | yad yaj jano bhagavate vidadhta mna tac ctmane prati-mukhasya yath mukha-r ||6|| ||7.9.11|| nna vimua-matayas tava myay te ye tv bhavpyaya-vimokaam anya-heto | arcanti kalpaka-taru kuapopabhogyam icchanti yat sparaja nirayepi nm ||7|| ||4.9.9|| yat-pdayor aaha-dh salila pradya drvkurair api vidhya sat saparym | apy uttam gatim asau bhajate tri-lok dvn aviklava-man katham rtim cchet ||8|| ||8.22.23|| eva kriy-yoga-pathai pumn vaidika-tntrikai | arcann ubhayata siddhi matto vindaty abhpsitm ||9|| ||11.27.49|| aama viracana samptam |

--o)0(o-(9)

atha navama viracanam


mamdymagala naa phalav caiva me bhava | yan namasye bhagavato yogi-dhyeyghri-pakajam ||1|| ||10.38.6|| tat tenukamp su-samkamo bhujna evtma-kta vipkam | hd-vg-vapurbhir vidadhan namas te jveta yo mukti-pade sa dya-bhk ||2|| ||10.14.8|| patita skhalito bhagna sandaas tapta hata | harir ity avaenha pumn nrhati ytan ||3|| ||6.2.15|| kha vyum agni salila mah ca jyoti sattvni dio drumdn | sarit-samudr ca hare arra yat ki ca bhta praamed ananya ||4|| ||11.2.41|| navama viracana samptam | --o)0(o-(10)

atha daama viracanam


yan-nma-ruti-mtrea pumn bhavati nirmala | tasya trtha-pada ki v dsnm avaiyate ||1|| ||9.5.16|| tvad rgdaya sten tvat krgha gham | tvan mohoghri-nigao yvat ka na te jan ||2|| ||10.14.36|| ki citram acyuta tavaitad aea-bandho dsev ananya-araeu yad tma-sttvam | yorocayat saha mgai svayam var

rmat-kira-taa-pita-pda-pha ||3|| ||11.29.4|| kyena vc manasendriyair v buddhytman vnusta-svabhvt | karoti yad yat sakala parasmai nryayeti samarpayet tat ||4|| ||11.2.36|| daama viracana samptam | --o)0(o-(11)

athaikdaa viracanam
aho bhgyam aho bhgya nanda-gopa-vrajaukasm | yan-mitra paramnanda pra brahma santanam ||1|| ||10.14.32|| eva mana karma-vaa prayukte avidyaytmany upadhyamne | prtir na yvan mayi vsudeve na mucyate deha-yogena tvat ||2|| ||5.5.6|| ekdaa viracana samptam | --o)0(o-(12)

atha dvda viracanam


martyo yad tyakta-samasta-karm nivedittm vicikrito me | tadmtatva pratipadyamno maytma-bhyya ca kalpate vai ||1|| ||11.29.34|| dharmrtha-kma iti yobhihitas tri-varga k tray naya-damau vividh ca vrt | manye tad etad akhila nigamasya satya svtmrpaa sva-suhda paramasya pusa ||2||

||7.6.26|| dvda viracana samptam | --o)0(o-(13)

atha trayodaa viracanam


devari-bhtpta-n pit na kikaro nyam ca rjan | sarvtman ya araa araya gato mukunda parihtya kartam ||1|| ||11.5.41|| ki durpdana te pusm uddma-cetasm | yair ritas trtha-pada carao vyasantyaya ||2|| ||3.23.42|| rr mnass tp muhur daivika-bhautik | ity agopadianty eke vismtya prg udhtam ||3|| ||10.57.31|| yatra nirviam araa ktnto nbhimanyate | viva vidhvasayan vrya- aurya-visphrjita-bhruv ||4|| ||4.24.56|| avismita ta paripra-kma svenaiva lbhena sama prantam | vinopasarpaty apara hi blia va-lgulentititarti sindhum ||5|| ||6.9.22|| blasya neha araa pitarau nsiha nrtasya cgadam udanvati majjato nau | taptasya tat-pratividhir ya ihjaseas tvad vibho tanu-bht tvad-upekitnm ||6|| ||7.9.19|| ka paitas tvad apara araa samyd bhakta-priyd ta-gira suhda kta-jt | sarvn dadti suhdo bhajatobhikmn tmanam apy upacaypacayau na yasya ||7|| ||10.48.26||

aho bak ya stana-kla-ka jighsaypyayad apy asdhv | lebhe gati dhtry-ucit tatonya ka v daylu araa vrajema ||8|| ||3.2.23|| tpa-trayebhihatasya ghore santapyamnasya bhavdhvana | paymi nnyac charaa tavghridvandvtapatrd amtbhivart ||9|| ||11.19.9|| ciram iha vjinrtas tapyamnonutpair avita-a-amitrolabdha-nti kathacit | aaraa-da samupetas tvat-padbja partman abhayam amtam aoka phi mpannam a ||10|| ||10.51.57|| eva r-r-ramaa bhavat yat samuttejitoha ccalye v sakala-viaye sra-nirdhrae v | tma-praj-vibhava-sadais tatra yatnair mamaitai ska bhaktair agati-sugate tuim ehi tvam eva ||11|| sdhn svata eva sammatir iha syd eva bhakty-arthinm lokya grathana-rama ca vidum asmin bhaved dara | ye kecit para-kty-uparuti-pars tn arthaye mat-kti bhyo vkya vadantv avadyam iha cet s vsan sthsyati ||12|| ea sym aham alpa-buddhi-vibhavopy ekopi kopi dhruva madhye bhakta-janasya mat-ktir iya na syd avajspadam | ki vidy aragh kim ujjvala-kul kim paurua ki gus tat ki sundaram darea rasikair npyate tan madhu ||13|| ity e bahu-yatnata khalu kt r-bhakti-ratnval tat-prtyaiva tathaiva sat-prakait tat-knti-ml may | atra rdhara-sattamokti-likhane nyndhika yat tv abht tat kantu sudhiyorhata svaracan-lubdhasya me cpalam ||14|| vrasy maheasya snnidhye hari-mandire | bhakti-ratnval siddh sahit knti-mlay ||15|| mah-yaja-ara-pra-aka-gaite ake | phlgune ukla-pakasya dvityy sumagale ||16|| (aka 1555) trayoda viracana samptam |

--o)0(o--

Você também pode gostar