Você está na página 1de 8

अभ्यासवशगं मनः

कक्षा-दशमी
ववषयः- सं स्कृतम्
उपववषयः-पद्यपाठः
अध्यापकः-मुकुन्द कुमारः
• पाठावबोध-प्रश्ााः
कामाः कस्मात् जायते ?
क्रोधाः कस्मात् भवतत ?
नराः कथं नश्यतत ?
ध्यायतो ववषयान् पुंसः
सङ्गस्तेषूपजायते |
सङ्गात् संजायते कामः
कामात् क्रोधोऽविजायते ||
क्रोधाद् िववत सम्मोहः
सम्मोहात् समृवतववभ्रमः|
स्मृवतभ्रंशाद् बुद्धिनाशः
बुद्धिनाशात् प्रणश्यवत ||
पञ्चम्ााः तवभक्त्ााः प्रयोगाः
• सूत्रम्- जतनकत्ताः प्रकृतताः
• उदाहरणातन-
संगात् कामाः संजायते |
कामात् क्रोधाः अतभजायते |
क्रोधात् संमोहाः भवतत |
• पाठावबोध-प्रश्ााः
कामाः कस्मात् जायते ?
क्रोधाः कस्मात् अतभजायते ?
संमोहाः कस्मात् भवतत ?
• गृहकायतम्
गीतायााः श्लोकान् स्मरत् |
पञ्चमीं तवभक्तं प्रय्ज्य पञ्च वाक्यातन रचयत् |
• सम्पन्नम्

Você também pode gostar