Você está na página 1de 22

Escola de Engenharia

Fenômenos de Transporte
Resolução da Atividade complementar (AC) N2
Encanamentos equivalentes

Prof. Dr. Felipe Corrêa


Questão 1
Um sistema elevatório foi
projetado para que funcione
por 16 horas com um conjunto
motobomba de 0,3 CV de
potência. Sabe-se que e a
rugosidade absoluta é de
0,0005 m, a pressão no fundo
do reservatório é de 200,0 kPa
(PA) e na superfície de 101,4
kPa (PB).
𝟎,𝟐𝟓
𝑸 = ? 𝑫𝒓𝒆𝒄 = ? ∆∀ 𝑫𝒓𝒆𝒄 = 𝟏, 𝟑 ∙ 𝑸
𝑸= 𝒕
𝑳𝒓𝒆𝒄 = 𝟏𝟖𝟎 𝒎 ∆𝒕
𝟎,𝟐𝟓
∀=𝑨∙𝒉 𝟏𝟔
𝑳𝒔𝒖𝒄 = 𝟑𝟎 𝒎 𝑫𝒓𝒆𝒄 = 𝟏, 𝟑 ∙ 𝟏, 𝟏𝟏𝟐 ∙ 𝟏𝟎−𝟑
𝒆 = 𝟎, 𝟎𝟎𝟎𝟓 𝒎 𝟐𝟒
𝑨 = 𝝅𝒓𝟐
𝒕 = 𝟏𝟔 𝒉 𝑫𝒓𝒆𝒄 = 𝟎, 𝟎𝟑𝟗 𝒎
∆𝑷
𝑷 = 𝟐𝟎𝟎 𝒌𝑷𝒂 ∆𝐡 = 𝑸 𝟒∙𝑸
𝜸 𝑽= 𝑽=
𝒓 = 𝟏, 𝟎𝟎 𝒎 𝑨 𝝅 ∙ 𝑫𝟐
∀ = 𝟑, 𝟏𝟒𝟐 ∙ 𝟐𝟎, 𝟑𝟗
𝑷𝑶𝑻 = 𝟎, 𝟑 𝑪𝑽 𝟒 ∙ 𝟏, 𝟏𝟏𝟐 ∙ 𝟏𝟎−𝟑
∀ = 𝟔𝟒, 𝟎𝟔𝟓 𝒎³ 𝑽=
𝒏 = 𝟓𝟎 % 𝝅 ∙ 𝟎, 𝟎𝟑𝟗𝟐
𝟔𝟒, 𝟎𝟔𝟓 𝑽 = 𝟎, 𝟗𝟑𝟏 𝐦/𝐬
𝟐𝟎𝟎𝟎𝟎𝟎 𝑸=
𝐡= 𝟏𝟔 𝑽∙𝑫
𝟗𝟖𝟏𝟎 𝑹𝒆𝒚 =
𝒉 = 𝟐𝟎, 𝟑𝟗 𝒎 𝝑
𝑸 = 𝟒, 𝟎𝟎𝟒 𝒎3 /𝒉
𝟎, 𝟗𝟑𝟏 ∙ 𝟎, 𝟎𝟑𝟗
𝑨 = 𝝅 ∙ 𝟏𝟐 𝑹𝒆𝒚 =
𝑸 = 𝟏, 𝟏𝟏𝟐 ∙ 𝟏𝟎−𝟑 𝒎3 /s 𝟏𝟎−𝟔
𝑨 = 𝟑, 𝟏𝟒𝟐 𝒎²
𝑹𝒆𝒚 = 𝟑𝟔𝟑𝟎𝟗
𝟎,𝟏𝟐𝟓
𝟖 𝟔 −𝟏𝟔
𝟔𝟒 𝜺 𝟓, 𝟕𝟒 𝟐𝟓𝟎𝟎
𝒇= + 𝟗, 𝟓 𝒍𝒏 + −
𝑹𝒆𝒚 𝟑, 𝟕 ∙ 𝑫 𝑹𝒆𝒚𝟎,𝟗 𝑹𝒆𝒚

−𝟏𝟔 𝟎,𝟏𝟐𝟓
𝟖 𝟔
𝟔𝟒 𝟎, 𝟎𝟎𝟎𝟓 𝟓, 𝟕𝟒 𝟐𝟓𝟎𝟎
𝒇= + 𝟗, 𝟓 𝒍𝒏 + −
𝟑𝟔𝟑𝟎𝟗 𝟑, 𝟕 ∙ 𝟎, 𝟎𝟑𝟗 𝟑𝟔𝟑𝟎𝟗𝟎,𝟗 𝟑𝟔𝟑𝟎𝟗

𝑽𝟐 ∙ 𝑳 𝟎, 𝟗𝟑𝟏𝟐 ∙ 𝟏𝟖𝟎
𝒇 = 𝟎, 𝟎𝟒𝟑 → 𝒉𝒇 = 𝒇 𝒉𝒇 = 𝟎, 𝟎𝟒𝟑
𝟐∙𝒈∙𝑫 𝟐 ∙ 𝟗, 𝟖𝟏 ∙ 𝟎, 𝟎𝟑𝟗

𝒉𝒇 = 𝟖, 𝟕𝟕 𝒎𝒄𝒂 𝒉𝒇𝒓𝒆𝒄 = 𝟖, 𝟕𝟕 𝒎𝒄𝒂 𝒉𝒈𝒓𝒆𝒄 = 𝟐𝟎, 𝟑𝟗 𝒎

𝑯𝒎𝒕 = 𝑯𝒎𝒕𝒔𝒖𝒄 + 𝑯𝒎𝒕𝒓𝒆𝒄 𝑯𝒎𝒕𝒓𝒆𝒄 = 𝒉𝒇𝒓𝒆𝒄 + 𝒉𝒈𝒓𝒆𝒄

𝑯𝒎𝒕𝒓𝒆𝒄 = 𝟖, 𝟕𝟕 + 𝟐𝟎, 𝟑𝟗 𝑯𝒎𝒕𝒓𝒆𝒄 = 𝟐𝟗, 𝟏𝟔 𝒎


𝑫𝒓𝒆𝒄 = 𝟎, 𝟎𝟑𝟗 𝒎 𝑫𝒔𝒖𝒄 = 𝟎, 𝟎𝟖𝟗 𝐦 𝟒 ∙ 𝟏, 𝟏𝟏𝟐 ∙ 𝟏𝟎−𝟑
𝑽=
𝑸 𝟒∙𝑸 𝝅 ∙ 𝟎, 𝟎𝟖𝟗𝟐
𝑫𝒔𝒖𝒄 = 𝟎, 𝟎𝟓 + 𝑫𝒓𝒆𝒄 𝑽=
𝑨 𝑽=
𝝅 ∙ 𝑫𝟐 𝑽 = 𝟎, 𝟏𝟕𝟗 𝐦/𝐬
𝑫𝒔𝒖𝒄 = 𝟎, 𝟎𝟓 + 𝟎, 𝟎𝟑𝟗
𝒆 = 𝟎, 𝟎𝟎𝟎𝟓 𝒎
𝑽∙𝑫 𝟎, 𝟏𝟕𝟗 ∙ 𝟎, 𝟎𝟖𝟗
𝑹𝒆𝒚 = 𝑹𝒆𝒚 = 𝑹𝒆𝒚 = 𝟏𝟓𝟗𝟑𝟏 𝑳𝒔𝒖𝒄 = 𝟑𝟎 𝒎
𝝑 𝟏𝟎−𝟔

−𝟏𝟔 𝟎,𝟏𝟐𝟓
𝟖 𝟔
𝟔𝟒 𝟎, 𝟎𝟎𝟎𝟓 𝟓, 𝟕𝟒 𝟐𝟓𝟎𝟎
𝒇= + 𝟗, 𝟓 𝒍𝒏 + −
𝟏𝟓𝟗𝟑𝟏 𝟑, 𝟕 ∙ 𝟎, 𝟎𝟖𝟗 𝟏𝟓𝟗𝟑𝟏𝟎,𝟗 𝟏𝟓𝟗𝟑𝟏

𝟎, 𝟏𝟕𝟗𝟐 ∙ 𝟑𝟎
𝒇 = 𝟎, 𝟎𝟑𝟕 𝒉𝒇 = 𝟎, 𝟎𝟑𝟕 𝒉𝒇𝒔𝒖𝒄 = 𝟎, 𝟎𝟐 𝒎𝒄𝒂
𝟐 ∙ 𝟗, 𝟖𝟏 ∙ 𝟎, 𝟎𝟖𝟗
𝑯𝒎𝒕 = 𝑯𝒎𝒕𝒔𝒖𝒄 + 𝑯𝒎𝒕𝒓𝒆𝒄 𝑷𝑶𝑻 ∙ 𝟕𝟑𝟓, 𝟓 ∙ 𝒏
𝑯𝒎𝒕 =
𝜸∙𝑸
𝑯𝒎𝒕𝒔𝒖𝒄 = 𝒉𝒇𝒔𝒖𝒄 + 𝒉𝒈𝒔𝒖𝒄
𝟎, 𝟑 ∙ 𝟕𝟑𝟓, 𝟓 ∙ 𝟎, 𝟓
𝑯𝒎𝒕 =
𝒉𝒇𝒔𝒖𝒄 = 𝟎, 𝟎𝟐 𝒎𝒄𝒂 𝟗𝟖𝟏𝟎 ∙ 𝟏, 𝟏𝟏𝟐 ∙ 𝟏𝟎−𝟑

𝒉𝒈𝒔𝒖𝒄 = ? 𝑯𝒎𝒕 = 𝟏𝟎, 𝟏𝟏 𝐦


𝑷𝑶𝑻 = 𝟎, 𝟑 𝑪𝑽
𝑯𝒎𝒕𝒓𝒆𝒄 = 𝟐𝟗, 𝟏𝟔 𝒎
𝒏 = 𝟓𝟎 %
𝑯𝒎𝒕𝒔𝒖𝒄 = 𝑯𝒎𝒕 − 𝑯𝒎𝒕𝒓𝒆𝒄
𝑸 = 𝟏, 𝟏𝟏𝟐 ∙ 𝟏𝟎−𝟑 𝒎3 /s
𝑯𝒎𝒕𝒔𝒖𝒄 = 𝟏𝟎, 𝟏𝟏 − 𝟐𝟗, 𝟏𝟔 𝒉𝒈𝒔𝒖𝒄 = −𝟏𝟗, 𝟎𝟕 𝒎
𝜸 ∙ 𝑸 ∙ 𝑯𝒎𝒕
𝑷𝑶𝑻 = 𝑯𝒎𝒕𝒔𝒖𝒄 = −𝟏𝟗, 𝟎𝟓 𝐦
𝟕𝟓 ∙ 𝒏
𝑩𝒐𝒎𝒃𝒂 𝒂𝒇𝒐𝒈𝒂𝒅𝒂
𝑯𝒎𝒕𝒔𝒖𝒄 = 𝒉𝒇𝒔𝒖𝒄 ± 𝒉𝒈𝒔𝒖𝒄
𝜸 ∙ 𝑸 ∙ 𝑯𝒎𝒕
𝑷𝑶𝑻 =
𝟕𝟑𝟓, 𝟓 ∙ 𝒏 𝒉𝒈𝒔𝒖𝒄 = −𝟏𝟗, 𝟎𝟓 − 𝟎, 𝟎𝟐
Questão 2

Determine o menor diâmetro da tubulação do segmento


sucção para um sistema elevatório que estar situado a uma
altitude de 2850 m em relação ao nível do mar. Sabe-se que
o conjunto moto-bomba se situa a 3,7 m acima do
reservatório. O comprimento do segmento é 36,5 m. A
taxa de escoamento é de 70 000 L/h.
𝑨𝒍𝒕 = 𝟐𝟖𝟓𝟎 𝒎 𝑷𝑨𝒕𝒎 = 𝟕𝟎𝟓𝟗𝟕, 𝟎𝟕𝟔𝟒 𝐏𝐚 𝑯𝒎𝒕 = 𝒉𝒇 + 𝒉𝒈
𝒉𝒈 = 𝟑, 𝟕 𝒎 ∆𝑷
∆𝐡 = 𝐡𝐟 = 𝑯𝒎𝒕 − 𝒉𝒈
𝜸
𝑳 = 𝟑𝟔, 𝟓 𝒎 𝑵
𝜸𝑯𝟐𝑶 = 𝟗𝟖𝟏𝟎
𝑸 = 𝟕𝟎 𝟎𝟎𝟎 𝑳/𝒉 𝒎𝟑 𝐡𝐟 = 𝟕, 𝟏𝟗𝟔 − 𝟑, 𝟕𝟎𝟎

𝐏𝐚𝐭𝐦 = 𝟕𝟔𝟎 − 𝟎, 𝟎𝟖𝟏 ∙ 𝒂𝒍𝒕 𝟕𝟎𝟓𝟗𝟕, 𝟎𝟕𝟔𝟒 𝐡𝐟 = 𝟑, 𝟒𝟗𝟔 𝒎𝒄𝒂


∆𝐡 =
𝟗𝟖𝟏𝟎
𝐏𝐚𝐭𝐦 = 𝟕𝟔𝟎 − 𝟎, 𝟎𝟖𝟏 ∙ 𝟐𝟖𝟓𝟎
𝒉 = 𝟕, 𝟏𝟗𝟔 𝒎𝒄𝒂
𝐏𝐚𝐭𝐦 = 𝟓𝟐𝟗, 𝟏𝟓 𝐦𝐦𝐇𝐠 𝑽𝟐 ∙ 𝑳
𝒉𝒇 = 𝒇
𝑵𝑷𝑺𝑯𝑫 𝑵𝑷𝑺𝑯𝑹 𝟐∙𝒈∙𝑫
∆𝑷 = 𝜸 ∙ ∆𝒉
𝑵 𝑵𝑷𝑺𝑯𝑫 = 𝟕, 𝟏𝟗𝟔 𝒎𝒄𝒂 𝟎, 𝟑𝟏𝟔
𝜸𝑯𝒈 = 𝟏𝟑𝟑𝟒𝟏𝟔 𝒇=
𝒎𝟑
𝑹𝒆𝒚𝟎,𝟐𝟓
𝑷𝑨𝒕𝒎 = 𝟏𝟑𝟑𝟒𝟏𝟔 ∙ 𝟎, 𝟓𝟐𝟗𝟏𝟓 𝑯𝒎𝒕𝒎𝒂𝒙 = 𝟕, 𝟏𝟗𝟔 𝒎
𝑽𝟐 ∙ 𝑳
𝒉𝒇 = 𝒇 𝟒∙𝑸∙𝑫 𝑫𝟎,𝟐𝟓 ∙ 𝝑𝟎,𝟐𝟓 𝑸𝟐 ∙ 𝑳
𝟐∙𝒈∙𝑫 𝑹𝒆𝒚 = 𝒉𝒇 = 𝟎, 𝟎𝟐𝟒𝟔 ∙ ∙
𝝅 ∙ 𝑫𝟐 ∙ 𝝑 𝑸 𝟎,𝟐𝟓 𝑫𝟓
𝑸 𝟐
∙𝑳
𝒉𝒇 = 𝒇 𝑨
𝟐∙𝒈∙𝑫 𝟒∙𝑸 𝒉𝒇
𝑹𝒆𝒚 = 𝑱=
𝟏𝟔 ∙ 𝑸𝟐 ∙ 𝑳 𝝅∙𝑫∙𝝑 𝑳
𝒉𝒇 = 𝒇 𝟐
𝝅 ∙ 𝑫𝟒 ∙ 𝟐 ∙ 𝒈 ∙ 𝑫
𝑸𝟏,𝟕𝟓 ∙ 𝝑𝟎,𝟐𝟓
𝟐 𝟎, 𝟑𝟏𝟔 𝑱 = 𝟎, 𝟎𝟐𝟒𝟔 ∙
𝑸 ∙𝑳 𝒇= 𝑫𝟒,𝟕𝟓
𝒉𝒇 = 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇 𝟒∙𝑸 𝟎,𝟐𝟓
𝑫𝟓
𝝅∙𝑫∙𝝑
𝟎, 𝟑𝟏𝟔 𝑸𝟏,𝟕𝟓 ∙ 𝝑𝟎,𝟐𝟓
𝒇= 𝑫𝟒,𝟕𝟓 = 𝟎, 𝟎𝟐𝟒𝟔 ∙
𝑹𝒆𝒚𝟎,𝟐𝟓 𝑱
𝟎, 𝟑𝟏𝟔 ∙ 𝝅𝟎,𝟐𝟓 ∙ 𝑫𝟎,𝟐𝟓 ∙ 𝝑𝟎,𝟐𝟓
𝒇=
𝑽∙𝑫 𝟒𝟎,𝟐𝟓 ∙ 𝑸𝟎,𝟐𝟓
𝑹𝒆𝒚 = 𝑸𝟎,𝟑𝟔𝟖 ∙ 𝝑𝟎,𝟎𝟓𝟑
𝝑 𝑫 = 𝟎, 𝟒𝟓𝟖 ∙
𝑸 𝑫𝟎,𝟐𝟓 ∙ 𝝑𝟎,𝟐𝟓 𝑱𝟎,𝟐𝟏𝟏
∙𝑫 𝒇 = 𝟎, 𝟐𝟗𝟕𝟓 ∙
𝑹𝒆𝒚 = 𝑨 𝑸𝟎,𝟐𝟓
𝝑
𝑸𝟎,𝟑𝟔𝟖 ∙ 𝝑𝟎,𝟎𝟓𝟑 (𝟏, 𝟗𝟒𝟒 ∙ 𝟏𝟎−𝟐 )𝟎,𝟑𝟔𝟖 ∙ (𝟏𝟎−𝟔 )𝟎,𝟎𝟓𝟑
𝑫 = 𝟎, 𝟒𝟓𝟖 ∙ 𝑫 = 𝟎, 𝟒𝟓𝟖 ∙
𝑱𝟎,𝟐𝟏𝟏 (𝟗, 𝟓𝟕𝟖 ∙ 𝟏𝟎−𝟐 )𝟎,𝟐𝟏𝟏

𝑸 = 𝟕𝟎 𝟎𝟎𝟎 𝑳/𝒉

𝑸 = 𝟏, 𝟗𝟒𝟒 ∙ 𝟏𝟎−𝟐 𝒎3 /𝒔 𝑫 = 𝟖, 𝟒𝟕𝟑 ∙ 𝟏𝟎−𝟐 𝒎

𝝑 = 𝟏 ∙ 𝟏𝟎−𝟔 𝒎𝟐 /𝒔

𝐡𝐟 = 𝟑, 𝟒𝟗𝟔 𝒎𝒄𝒂
𝑳 = 𝟑𝟔, 𝟓 𝒎
𝒉𝒇
𝑱=
𝑳
𝟑, 𝟒𝟗𝟔
𝑱=
𝟑𝟔, 𝟓
𝒎
𝑱= 𝟗, 𝟓𝟕𝟖 ∙ 𝟏𝟎−𝟐 ( )
𝒎
Comprimento equivalente
Teorema de Borda Aula 15
𝑽𝟐 𝑽𝟐 ∙ 𝑳
𝒉𝒇 = 𝑲 𝒉𝒇 = 𝒇
𝟐𝒈 𝟐∙𝒈∙𝑫

𝑽𝟐 𝑽𝟐 ∙ 𝑳
𝑲 =𝒇
𝟐𝒈 𝟐∙𝒈∙𝑫

𝑳 𝑲∙𝑫
𝑲=𝒇 𝑳=
𝑫 𝒇

𝑲∙𝑫
𝑳𝒆𝒒 =
𝒇

𝑳𝒆𝒒 = 𝒄𝒐𝒎𝒑𝒓𝒊𝒎𝒆𝒏𝒕𝒐 𝒆𝒒𝒖𝒊𝒗𝒂𝒍𝒆𝒏𝒕𝒆


Perda de carga
Perda de carga total Perda de carga distribuída Perda de carga localizada
∆𝑷 ∆𝑽𝟐 𝑽𝟐
𝒉𝒇 = + ∆𝒁 + 𝒉𝒇 = 𝑲
𝒉𝒇𝒅𝒊𝒔𝒕 + 𝒉𝒇𝒍𝒐𝒄 𝜸 𝟐𝒈 𝟐𝒈
𝑽𝟐 ∙ 𝑳
𝒉𝒇 = 𝒇
𝟐∙𝒈∙𝑫
𝟏,𝟖𝟓𝟐
𝑸 𝑳
𝒉𝒇 = 𝟏𝟎, 𝟔𝟒𝟔 ∙
𝑪 𝑫𝟒,𝟖𝟕

𝒄𝒐𝒎𝒑𝒓𝒊𝒎𝒆𝒏𝒕𝒐 𝒗𝒊𝒓𝒕𝒖𝒂𝒍 𝒄𝒐𝒎𝒑𝒓𝒊𝒎𝒆𝒏𝒕𝒐 𝒓𝒆𝒂𝒍 𝒄𝒐𝒎𝒑𝒓𝒊𝒎𝒆𝒏𝒕𝒐 𝒆𝒒𝒖𝒊𝒗𝒂𝒍𝒆𝒏𝒕𝒆

𝐿𝑽 𝐿𝒆𝒒
𝑳
Perda de carga
Perda de carga total Perda de carga localizada

𝑽𝟐
𝒉𝒇𝒅𝒊𝒔𝒕 + 𝒉𝒇𝒍𝒐𝒄 𝒉𝒇 = 𝑲
𝟐𝒈

𝑽𝟐 ∙ 𝑳 𝑽 𝑽𝟐 ∙ 𝑳𝒆𝒒
𝒉𝒇 = 𝒇
𝟐∙𝒈∙𝑫 𝒉𝒇 = 𝒇
𝟐∙𝒈∙𝑫
𝟏,𝟖𝟓𝟐 𝟏,𝟖𝟓𝟐
𝑸 𝑳𝑽 𝑸 𝑳𝒆𝒒
𝒉𝒇 = 𝟏𝟎, 𝟔𝟒𝟔 ∙ 𝟒,𝟖𝟕 𝒉𝒇 = 𝟏𝟎, 𝟔𝟒𝟔 ∙ 𝟒,𝟖𝟕
𝑪 𝑫 𝑪 𝑫
Encanamentos equivalente
D1 D2
D3
Série

Paralelo

Malha
Encanamentos equivalente

𝒉𝒇𝒕𝒐𝒕𝒂𝒍 = 𝒉𝒇𝟏 + 𝒉𝒇𝟐 + 𝒉𝒇𝟑


𝑸𝟐 ∙ 𝑳𝒆𝒒 𝑸𝟐 ∙ 𝑳 𝟏 𝑸𝟐 ∙ 𝑳𝟐 𝑸 𝟐 ∙ 𝑳𝟑
𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇 𝟓
= 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇 𝟓
+ 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇 𝟓
+ 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇
𝑫 𝑫 𝑫 𝑫𝟓
𝑸𝟐 ∙ 𝑳𝒆𝒒 𝑸𝟐 ∙ 𝑳𝟏 𝑸𝟐 ∙ 𝑳𝟐 𝑸𝟐 ∙ 𝑳𝟑 𝑳𝒆𝒒 𝑳𝟏 𝑳𝟐 𝑳𝟑
𝒇𝒆𝒒 ∙ 𝟓
= 𝒇𝟏 ∙ 𝟓
+ 𝒇𝟐 ∙ 𝟓
+ 𝒇𝟑 ∙ 𝒇𝒆𝒒 ∙ = 𝒇𝟏 ∙ + 𝒇𝟐 ∙ + 𝒇𝟑 ∙
𝑫 𝑫 𝑫 𝑫𝟓 𝑫𝟓𝒆𝒒 𝑫𝟓𝟏 𝑫𝟓𝟐 𝑫𝟓𝟑
𝟎,𝟐
𝒇𝒆𝒒 ∙ 𝑳𝒆𝒒 𝒇𝒆𝒒 ∙ 𝑳𝒆𝒒
𝟎,𝟐
𝑫𝒆𝒒 = 𝑫𝒆𝒒 =
𝑳 𝑳 𝑳 𝑳 𝑳 𝑳 𝑳
𝒇𝟏 ∙ 𝟏𝟓 + 𝒇𝟐 ∙ 𝟐𝟓 + 𝒇𝟑 ∙ 𝟑𝟓 𝒇𝟏 ∙ 𝟏𝟓 + 𝒇𝟐 ∙ 𝟐𝟓 + 𝒇𝟑 ∙ 𝟑𝟓 + ⋯ + 𝒇𝒏 ∙ 𝒏𝟓
𝑫𝟏 𝑫𝟐 𝑫𝟑 𝑫𝟏 𝑫𝟐 𝑫𝟑 𝑫𝒏

𝑳𝟏 𝑳𝟐 𝑳𝟑 𝑳𝟏 𝑳𝟐 𝑳𝟑 𝑳𝒏
𝑫𝟓𝒆𝒒 𝒇𝟏 ∙ + 𝒇 𝟐 ∙ + 𝒇 𝟑 ∙ 𝑫𝟓𝒆𝒒 𝒇𝟏 ∙ + 𝒇 ∙ + 𝒇 ∙ + ⋯ + 𝒇 ∙
𝑫𝟓𝟏 𝑫𝟓𝟐 𝑫𝟓𝟑 𝑫𝟓𝟏 𝟐
𝑫𝟓𝟐 𝟑
𝑫𝟓𝟑 𝒏
𝑫𝟓𝒏
𝑳𝒆𝒒 = 𝑳𝒆𝒒 =
𝒇𝒆𝒒 𝒇𝒆𝒒
Encanamentos equivalente

𝒉𝒇𝒕𝒐𝒕𝒂𝒍 = 𝒉𝒇𝟏 + 𝒉𝒇𝟐 + 𝒉𝒇𝟑


𝑸𝒕𝒐𝒕 = 𝑸𝟏 = 𝑸𝟐 = 𝑸𝟑
𝑸𝟏,𝟖𝟓𝟐
𝒕𝒐𝒕 ∙ 𝑳𝒆𝒒 𝑸𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑳𝟏 𝑸𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑳𝟐 𝑸𝟏,𝟖𝟓𝟐
𝟑 ∙ 𝑳𝟑
𝟏𝟎, 𝟔𝟒𝟔 ∙ = 𝟏𝟎, 𝟔𝟒𝟔 ∙ + 𝟏𝟎, 𝟔𝟒𝟔 ∙ + 𝟏𝟎, 𝟔𝟒𝟔 ∙
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫𝟒,𝟖𝟕
𝒆𝒒 𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫𝟒,𝟖𝟕
𝟐 𝑪𝟏,𝟖𝟓𝟐
𝟑 ∙ 𝑫 𝟒,𝟖𝟕
𝟑
𝑳𝒆𝒒 𝑳𝟏 𝑳𝟐 𝑳𝟑
= + +
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫𝟒,𝟖𝟕
𝒆𝒒 𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫𝟒,𝟖𝟕
𝟐 𝑪𝟏,𝟖𝟓𝟐
𝟑 ∙ 𝑫𝟒,𝟖𝟕
𝟑

𝑳𝟏 𝑳𝟐 𝑳𝟑
𝑳𝒆𝒒 = 𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫𝟒,𝟖𝟕
𝒆𝒒 ∙ + +
𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫𝟒,𝟖𝟕
𝟐 𝑪𝟏,𝟖𝟓𝟐
𝟑 ∙ 𝑫 𝟒,𝟖𝟕
𝟑

𝑳𝟏 𝑳𝟐 𝑳𝟑 𝑳𝒏
𝑳𝒆𝒒 = 𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫𝟒,𝟖𝟕
𝒆𝒒 ∙ + + +⋯+
𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫𝟒,𝟖𝟕
𝟐 𝑪𝟏,𝟖𝟓𝟐
𝟑 ∙ 𝑫𝟒,𝟖𝟕
𝟑 𝑪𝟏,𝟖𝟓𝟐
𝒏 ∙ 𝑫𝟒,𝟖𝟕
𝒏
Encanamentos equivalente

𝒉𝒇𝒕𝒐𝒕𝒂𝒍 = 𝒉𝒇𝟏 + 𝒉𝒇𝟐 + 𝒉𝒇𝟑


𝑸𝒕𝒐𝒕 = 𝑸𝟏 = 𝑸𝟐 = 𝑸𝟑
𝑳𝒆𝒒 𝑳𝟏 𝑳𝟐 𝑳𝟑 𝑳𝒏
= + + + ⋯+
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫𝟒,𝟖𝟕
𝒆𝒒 𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫𝟒,𝟖𝟕
𝟐 𝑪𝟏,𝟖𝟓𝟐
𝟑 ∙ 𝑫𝟒,𝟖𝟕
𝟑 𝑪𝟏,𝟖𝟓𝟐
𝒏 ∙ 𝑫𝟒,𝟖𝟕
𝒏

𝑳𝒆𝒒
𝑫𝟒,𝟖𝟕
𝒆𝒒 =
𝑳𝟏 𝑳𝟐 𝑳𝟑 𝑳𝒏
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ + + + ⋯ +
𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪 𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫 𝟒,𝟖𝟕
𝟐 𝑪 𝟏,𝟖𝟓𝟐
𝟑 ∙ 𝑫 𝟒,𝟖𝟕
𝟑 𝑪 𝟏,𝟖𝟓𝟐
𝒏 ∙ 𝑫 𝟒,𝟖𝟕
𝒏
𝟏
𝑳𝒆𝒒 𝟒,𝟖𝟕
𝑫𝒆𝒒 =
𝑳𝟏 𝑳𝟐 𝑳𝟑 𝑳𝒏
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ + + + ⋯ +
𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫 𝟒,𝟖𝟕
𝟏 𝑪 𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫 𝟒,𝟖𝟕
𝟐 𝑪 𝟏,𝟖𝟓𝟐
𝟑 ∙ 𝑫 𝟒,𝟖𝟕
𝟑 𝑪 𝟏,𝟖𝟓𝟐
𝒏 ∙ 𝑫 𝟒,𝟖𝟕
𝒏
Encanamentos equivalente
D1
A B
D2

𝑸 = 𝑸𝑨 = 𝑸𝑩 𝑸𝟐 ∙ 𝑳
𝑸 = 𝑸𝟏 + 𝑸𝟐 𝒉𝒇 = 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇
𝑫𝟓

𝒉𝒇 ∙ 𝑫𝟓 𝒉𝒇 ∙ 𝑫𝟓𝟏 𝒉𝒇 ∙ 𝑫𝟓𝟐
𝑸= 𝑸= +
𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇 ∙ 𝑳 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇𝟏 ∙ 𝑳𝟏 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇𝟐 ∙ 𝑳𝟐

𝒉𝒇 ∙ 𝑫𝟓𝒆𝒒 𝒉𝒇 ∙ 𝑫𝟓𝟏 𝒉𝒇 ∙ 𝑫𝟓𝟐


= +
𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇𝒆𝒒 ∙ 𝑳𝒆𝒒 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇𝟏 ∙ 𝑳𝟏 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇𝟐 ∙ 𝑳𝟐
𝒉𝒇 ∙ 𝑫𝟓𝒆𝒒 𝒉𝒇 ∙ 𝑫𝟓𝟏 𝒉𝒇 ∙ 𝑫𝟓𝟐
= +
𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇𝒆𝒒 ∙ 𝑳𝒆𝒒 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇𝟏 ∙ 𝑳𝟏 𝟎, 𝟎𝟖𝟐𝟕 ∙ 𝒇𝟐 ∙ 𝑳𝟐

𝒉𝒇 ∙ 𝑫𝟓𝟏 𝒉𝒇 ∙ 𝑫𝟓𝟐
𝒇𝒆𝒒 ∙ 𝑳𝒆𝒒 ∙ +
𝒉𝒇 ∙ 𝑫𝟓𝒆𝒒 𝒉𝒇 ∙ 𝑫𝟓𝟏 𝒉𝒇 ∙ 𝑫𝟓𝟐 𝒇 𝟏 ∙ 𝑳𝟏 𝒇 𝟐 ∙ 𝑳𝟐
= + 𝑫𝟓𝒆𝒒 =
𝒇𝒆𝒒 ∙ 𝑳𝒆𝒒 𝒇 𝟏 ∙ 𝑳𝟏 𝒇 𝟐 ∙ 𝑳𝟐 𝒉𝒇

𝟎,𝟐
𝒉𝒇 ∙ 𝑫𝟓𝟏 𝒉𝒇 ∙ 𝑫𝟓𝟐 𝟎,𝟐
𝒇𝒆𝒒 ∙ 𝑳𝒆𝒒 ∙ + 𝑫𝟓𝟏 𝑫𝟓𝟐 𝑫𝟓𝒏
𝒇𝟏 ∙ 𝑳𝟏 𝒇𝟐 ∙ 𝑳𝟐 𝑫𝒆𝒒 = 𝒇𝒆𝒒 ∙ 𝑳𝒆𝒒 ∙ + + ⋯+
𝑫𝒆𝒒 = 𝒇𝟏 ∙ 𝑳𝟏 𝒇𝟐 ∙ 𝑳𝟐 𝒇𝒏 ∙ 𝑳𝒏
𝒉𝒇

𝒉𝒇 ∙ 𝑫𝟓𝒆𝒒 𝑫𝟓𝒆𝒒
𝑳𝒆𝒒 = 𝑳𝒆𝒒 =
𝒉𝒇 ∙ 𝑫𝟓𝟏 𝒉𝒇 ∙ 𝑫𝟓𝟐 𝑫𝟓𝟏 𝑫𝟓𝟐 𝑫𝟓𝒏
𝒇𝒆𝒒 ∙ + 𝒇𝒆𝒒 ∙ + +⋯+
𝒇 𝟏 ∙ 𝑳𝟏 𝒇 𝟐 ∙ 𝑳𝟐 𝒇 𝟏 ∙ 𝑳𝟏 𝒇 𝟐 ∙ 𝑳𝟐 𝒇 𝒏 ∙ 𝑳𝒏
Encanamentos equivalente
D1
A B
D2

𝑸 = 𝑸𝑨 = 𝑸𝑩 𝑸𝟏,𝟖𝟓𝟐 ∙ 𝑳
𝑸 = 𝑸𝟏 + 𝑸𝟐 𝒉𝒇 = 𝟏𝟎, 𝟔𝟒𝟔 ∙ 𝟏,𝟖𝟓𝟐
𝑪 ∙ 𝑫𝟒,𝟖𝟕
𝟏
𝒉𝒇 ∙ 𝑪𝟏,𝟖𝟓𝟐 ∙ 𝑫𝟒,𝟖𝟕 𝟏,𝟖𝟓𝟐
𝑸=
𝟏𝟎, 𝟔𝟒𝟔 ∙ 𝑳

𝟏 𝟏 𝟏
𝒉𝒇 ∙ 𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫𝟒,𝟖𝟕 𝟏,𝟖𝟓𝟐
𝒆𝒒 𝒉𝒇 ∙ 𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕 𝟏,𝟖𝟓𝟐
𝟏 𝒉𝒇 ∙ 𝑪𝟏,𝟖𝟓𝟐
𝟐 𝑫𝟒,𝟖𝟕

𝟐
𝟏,𝟖𝟓𝟐
= +
𝟏𝟎, 𝟔𝟒𝟔 ∙ 𝑳𝒆𝒒 𝟏𝟎, 𝟔𝟒𝟔 ∙ 𝑳𝟏 𝟏𝟎, 𝟔𝟒𝟔 ∙ 𝑳𝟐
𝟏 𝟏 𝟏
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫 𝟒,𝟖𝟕 𝟏,𝟖𝟓𝟐
𝒆𝒒 𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏
𝟏,𝟖𝟓𝟐
𝑪𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫 𝟒,𝟖𝟕 𝟏,𝟖𝟓𝟐
𝟐
= +
𝑳𝒆𝒒 𝑳𝟏 𝑳𝟐

𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫𝟒,𝟖𝟕
𝒆𝒒
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒 ∙ 𝑫𝟒,𝟖𝟕
𝒆𝒒
𝑳𝒆𝒒 = 𝑳𝒆𝒒 =
𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫𝟒,𝟖𝟕
𝟐
𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪 𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫𝟒,𝟖𝟕
𝟐 𝑪𝟏,𝟖𝟓𝟐
𝒏 ∙ 𝑫𝟒,𝟖𝟕
𝒏
+ + +⋯+
𝑳𝟏 𝑳𝟐 𝑳𝟏 𝑳𝟐 𝑳𝒏

𝟏
𝑪𝟏,𝟖𝟓𝟐
𝟏 ∙ 𝑫𝟒,𝟖𝟕
𝟏 𝑪𝟏,𝟖𝟓𝟐
𝟐 ∙ 𝑫𝟒,𝟖𝟕
𝟐
𝟒,𝟖𝟕
𝐿𝑒𝑞 ∙ +
𝑳𝟏 𝑳𝟐
𝑫=
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒

𝟏
𝑪𝟏,𝟖𝟓𝟐 ∙ 𝑫 𝟒,𝟖𝟕
𝑪 𝟏,𝟖𝟓𝟐
∙ 𝑫 𝟒,𝟖𝟕
𝑪 𝟏,𝟖𝟓𝟐
∙ 𝑫 𝟒,𝟖𝟕 𝟒,𝟖𝟕
𝐿𝑒𝑞 ∙ 𝟏 𝑳 𝟏 + 𝟐 𝑳 𝟐 + ⋯ + 𝒏 𝑳 𝒏
𝟏 𝟐 𝒏
𝑫=
𝑪𝟏,𝟖𝟓𝟐
𝒆𝒒
Muito
Obrigado

Prof. Dr. Felipe Corrêa

Você também pode gostar