Você está na página 1de 4

Mahashivaratri

Em Mahāśivarātri nós meditamos nas instrucções de Śiva, o grande devoto


inaugurador da Rudra-sampradāya Vaiṣṇava.
Assim invocamos e experimentamos sua presença e obtemos suas bençãos.
Pela noite dentro, os Vaiṣṇavas Gauḍīya meditam em Śiva como uma Gopī
(Gopīśvara Mahādeva).
"Se alguém vê o Senhor Śiva com devoção e reverência, seu coração é
limpo imediatamente." (Śrīla Prabhupāda - SB 4.7.10)

No Sanat Kumāra Saṁhitā, Śiva instrui Nārada Muni:

184 e 185

ātmānaṃ cintayet tatra


tāsāṃ madhye manoramām
rūpa-yauvana-sampannāṃ
kiśorīṃ pramadākṛtim

nānā-śilpa-kalābhijñāṃ
kṛṣṇa-bhogānurūpiṇīm
prārthitām api kṛṣṇena
tato bhoga-parāṅmukhīm

"O Sādhaka deve pensar em si mesmo como uma jovem Mañjarī muito
bela perita em várias artes, que agrada a Rādhā Kṛṣṇa, relutante em
desfrutar directamente com Kṛṣṇa, mesmo quando Ele pessoalmente faz o
convite."

186

rādhikānucarīṃ nityaṃ
tat-sevana-parāyaṇām
kṛṣṇād apy adhikaṃ prema
rādhikāyāṃ prakurvatīm

"O Sādhaka deve pensar em si mesmo como uma seguidora de Śrī Rādhā,
sempre dedicada ao Seu serviço, com mais afeição para Śrī Rādhā do que
para Śrī Kṛṣṇa Ele mesmo."

187
prītyānudivasaṃ yatnāt
tayoḥ saṅgama-kāriṇīm
tat-sevana-sukhāsvāda-
bhareṇāti-su-nirvṛtam

"Todos os dias, carinhosa e afetuosamente a organizar o encontro entre Śrī


Śrī Rādhā Kṛṣṇa, e tornando-se feliz de vê-Los satisfeitos com seu
serviço."

188

ity ātmānaṃ vicintyaiva


tatra sevāṃ samācaret
brāhma-muhūrtam ārabhya
yāvat sāntā mahā-niśā

"Pensando em si mesmo desta forma, deve-se servir Śrī Śrī Rādhā Kṛṣṇa do
início da manhã no Brahmā Muhūrta até o fim da noite."

Mahāśivarātri Kī Jaya !!!

In Mahāśivarātri we meditate on the instructions of Śiva, the great devotee


inaugurator of Vaiṣṇava Rudra-sampradāya.

So we invoke and experience his presence and obtain his blessings.

Through the night, Gauḍīya Vaiṣṇavas meditate on Śiva like a Gopī


(Gopīśvara Mahādeva).

"If anyone sees Lord Śiva with devotion and reverence, his heart is
immediately cleansed." (Śrīla Prabhupāda - SB 4.7.10)

In Sanat Kumāra Saṁhitā, Śiva instructs Nārada Muni:

184 e 185

ātmānaṃ cintayet tatra


tāsāṃ madhye manoramām
rūpa-yauvana-sampannāṃ
kiśorīṃ pramadākṛtim

nānā-śilpa-kalābhijñāṃ
kṛṣṇa-bhogānurūpiṇīm
prārthitām api kṛṣṇena
tato bhoga-parāṅmukhīm

"The Sādhaka should think of oneself as a beautiful young Mañjarī girl


expert in various arts, pleasing to Rādhā Kṛṣṇa, reluctant to directly enjoy
with Śrī Kṛṣṇa even if He were personally to invite you."

186

rādhikānucarīṃ nityaṃ
tat-sevana-parāyaṇām
kṛṣṇād apy adhikaṃ prema
rādhikāyāṃ prakurvatīm

"The Sādhaka must think of oneself as a follower of Śrī Rādhā, always


devoted to Her service, more affectionate to Śrī Rādhā than to Śrī Kṛṣṇa
Himself."

187

prītyānudivasaṃ yatnāt
tayoḥ saṅgama-kāriṇīm
tat-sevana-sukhāsvāda-
bhareṇāti-su-nirvṛtam

"Every day carefully and affectionately arranging the meeting of Śrī Śrī
Rādhā-Kṛṣṇa, and becoming happy to see Them pleased by your service."

188

ity ātmānaṃ vicintyaiva


tatra sevāṃ samācaret
brāhma-muhūrtam ārabhya
yāvat sāntā mahā-niśā
"Thinking of oneself in this way, one should serve Śrī Śrī Rādhā-Kṛṣṇa
from the early morning of Brāhma-muhūrta to the end of night."

Mahāśivarātri Kī Jaya !!!

Você também pode gostar